________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान-प्रदीपिका। ग्रहस्थितिवले व सर्व वयात् शुभाशुभम् । चरोभयस्थिराः सौम्याः सर्वकामार्थसाधकाः ॥६॥ आरूढछबलग्नेषु ऋरेष्ठस्तं गतेषु च । परेणापहृतं ब्रूयात् तत्सित्यति शुभेषु च ॥१०॥ पञ्चमी नवमलेन नष्टलाभः शुभाइये । येषु पापेन नष्टानिरुद्यादिति केषु च ॥११॥ भ्रातृस्थानयुते पाये पञ्चमे वाऽशुभस्थिते । नष्टद्रव्याणि केनापि दीयन्ते स्वयमेव च ॥१२॥ प्रश्नकाले शकचा मेन परिवेष्टिते । दृष्टनष्ट न भवति तत्तदाशासु तिष्ठति ॥१३॥ पृष्टोदये शशांकस्थे नष्टं द्रव्यं न गच्छति । तद्राशिः शनिटश्चेन्नष्ट व्योरिन कुजेऽग्निना ॥१४॥ बृहत्पत्युइये स्वर्ण नष्टं नास्ति विनिर्दिशेत् । शुक्र चतुर्थके रो नष्ट नास्ति वदेवधुवम् ॥१५॥ सप्तमस्थे शनों कृनालाहं नष्ट न जायते । बुधोदये वपुष्ट नास्ति चन्द्र चतुर्थके ॥१६॥ कांस नष्ट न भवति अंगना चैव सप्तमे । आर भानौ दशमगे तानोतिन न यति ॥१७॥ दशमे पापसंयुक्त न नष्टं च चतु पदम् । चतुष्पादुदथे राहौ स्थित नष्टाश्चतुष्पदाः ॥१८॥ पन्धनस्था भवेयुस्ते तद्वद्विपदराशयः । बहुपादुक्ये राहो बहुपान्नष्टमादिशेत् ॥१६॥ पक्षिराशौ तथा नष्टे एतेषां बन्ध्रमादिशेत् । कर्कवृश्चिकयोलग्ने नष्टं सद्मनि कीर्तयेत् ॥२०॥ मृगमीनोदये नष्ट कपातान्तरयोर्वदेत् । कलशे भूमिजे सौम्ये घटे रक्तघटे गुरौ ॥२१॥ शुक्र च करके भग्नघटे भास्करनन्दने । पारनालघटे भानौ चन्द्र लवणभाण्डक ॥२२॥ नष्टद्रव्याश्रितस्थानं सद्मनीति विनिर्दिशेत् । पुंराशौ घुग्रहेर्दष्टे पुरुषस्तस्करों भवेत् ॥२३॥
For Private and Personal Use Only