________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका। जयाद्यान्त्यरयः नहं छलारूढस्थितेऽपि वा। उदयारूढछत्रेषु शन्या गारका यदि ॥५॥ अर्थनाश मनस्तापं मरणं व्याधिमादिशेत् ।। एतेषु फणियुक्तषु वदेचौरभयं परम् ॥६॥ मरणं चैव दैवज्ञो न सन्दिग्धो वदेत्सुधीः ।। निधनारिधनस्थेषु पापेष्वशुभमादिशेत् ॥७॥ एषु स्थानेषु केन्द्रषु शुभाः स्युश्चेच्छुभं वदेत् । तन्वादिभावा नश्यन्ति पापद्रष्टियुतो यदि ॥८॥ शुभदृष्टियुतोवापि वृद्धि भावा व्रजन्ति च । मेषोदये तुलारूढे नष्ट द्रव्यं न सिध्यति ॥६॥
इति उदयारुदकापडः
अथ नष्टकाण्डः
तुलोदये क्रियारूढे नष्टसिद्धिर्न संशयः । विपरीते न नष्टाप्तिर्वृषारूढेऽलिभोदये ॥१॥ नष्टसिद्धिर्महालाभो विपरीते विपर्ययः । चापारूढे नष्टसिद्धिर्भविता मिथुनोदये ॥२॥ विपरीते न सिद्धिः स्यात् कर्कारूढे मृगोदये। सिद्धिश्च विपरीते तु न सिध्यति न संशयः ॥३॥ सिंहोदये घटारूढे नष्टसिद्धिर्न संशयः ।। विपरीते न सिद्धिः स्यात् झवारूढेऽगनोदये ॥४॥ नष्टसिद्धिविपर्यासे दृष्टादृष्टनिरूपणम् । स्थिरोदये स्थिरारूढे स्थिरच्छवेच सत्यपि ॥॥ न मृतिर्न च नष्टश्च न रोगशमनं तथा । द्विदेहबोधयारूढे छत्रे नष्टं न सिध्यति ॥६॥ न न्याधिशमनं शत्रोः सिद्धिर्विद्या न च स्थिरा। वरराभ्युदयारूढछत्रषु यदि सिध्यति ॥७॥ नष्टसिद्धिश्च भवति व्याधिशान्तिश्च जायते । सर्वागमनकार्याणि भवत्येव न संशयः ॥॥
For Private and Personal Use Only