________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञान- प्रदीपिका ।
सारहीनाः शनीन्द्रर्का अन्तस्सारौ कवीज्यकौ । बहिस्साराः स्वराशिस्थशनिशकुजपन्नगाः ॥६॥ अन्तस्साराः स्वराशिस्था बहिस्सारास्तदन्यके | इति मूलकाण्डः
अथ मूलधातुकाण्डः
त्वक्कन्दपुष्पदनफलपक्कफलानि च । मूलं लता च सूर्याद्याः स्वस्वक्षेत्र षु ते तथा ॥१॥ मुद्र ज्ञस्याढकः श्वेतः भृगोश्च चणक ं कुजः । तिलं शशांको निष्पावं रविर्जीवोऽरुणाढक ॥२॥ मात्रं शनिभुजंगौ च तथान्यत् धान्यमुच्यते । प्रियगुर्भूमिपुत्त्रस्य बुधस्य व्रीहयः स्मृताः ॥३॥ स्वस्वरूपानुरूपेण तेषां धान्यानि निर्दिशेत् । उन भानुकुजयोर्वल्मीक बुधभोगिनौ ॥४॥ सलिले चन्द्रसितयोः गुरोः शैलतटे तथा । शनैः कृष्णशिला स्थाने मूलान्येतानि भूमिषु ||५|| वर्ण रस कुलं रत्नमायस' चोक्तमूलिका | पत्र फलं पक्कफलं त्वङ्मूलं पूर्वभाषितम् ॥ ६ ॥ ग्रहोकमालिकां ज्ञात्वा कथयेदुदयादिभिः ।
इति मूलधातुकाण्डः
Acharya Shri Kailassagarsuri Gyanmandir
--
अथ पञ्चभूतकाण्डः
चन्द्रो माता पितादित्यः सर्वेषां जगतामपि । गुरुशुक्रारमन्दज्ञाः पञ्च भूतस्वरूपिणः ॥१॥ श्रोत्रत्वकचत्तूरसनाघ्राणाः पञ्च न्द्रियायमी । शब्दस्पर्शो रूपरसौ गन्धश्च विषयामी ||२| ज्ञानं गुर्वादिपञ्चानां ग्रहाणां कथयेत् क्रमात् । गुरोः पञ्च भृगोश्वाविधः ज्ञस्य द्विस्त्रिः कुजस्य च ॥३॥ पकं ज्ञानं शनैरुक्त शास्त्र ज्ञान- प्रदीपके ।
For Private and Personal Use Only