________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञान- प्रदीपिका ।
मिश्र मिश्रफलं ब्रूयात् ग्रहाणाञ्च बलं क्रमात् । शिलां भानोर्बुधस्याहुः मृत्पात्र तूषरं विधोः ॥७०॥ सितस्य मुक्तास्फटिक प्रवालं भूसुतस्य च ।
यस भानुपुत्रस्य मन्त्रिणः स्यान्मनः शिला ॥ ७१ ॥ नीलं शनेश्व वैडूर्य भृगोर्मरकतं विदुः । सूर्यकान्तो दिनेशस्य चन्द्रकान्तो निशापतेः ॥७२॥ तप्तग्रहवशाद्वर्ण तत्तद्राशिवशादपि । लालविभागेन मिश्र मिश्रफलं वदेत् ॥७३॥ नृशौ खर्गद्वेष्टे युक्त वा मर्त्यभूषणम् । तद्राशिवाय तत्तपं विनिर्दिशेत् ॥७४॥
इति धातुचिन्ता
AA
Acharya Shri Kailassagarsuri Gyanmandir
अथ मूलकाण्डः
मूलचिन्ताविधौ मूलान्युच्यन्ते मूलशास्त्रतः । क्षुद्रसस्यानि भौमस्य सस्यानि बुधशुकयोः ॥१॥ कक्षाणि ज्ञस्य भानोश्च वृतश्चन्द्रस्य वल्लरी | गुरोरि गोश्चिञ्च भूरुहाः परिकीर्तिताः ॥२॥ शनिधूमोरगाणाश्च तिक्तकण्टकभूरुहाः । अजालितुद्रसस्यानि वृषकर्कतुलालता ॥३॥ कन्यकामिथुने वृक्षाः कर्बटे मृगे । इतुमनक्रमार्थ व केचिदाहुर्मनीषिणः ॥४॥
अकण्टकद्रुमाः सौम्याः क्रूराः कण्टकभूरुहाः । युग्मकमादित्यो भूमिजो ह्रस्वकरटकः ||५|| ara secarः प्रोक्ताः शनैश्वरभुजंगयोः । पापग्रहाणां क्षेत्राणि तथा कण्टकिनो द्रुमाः ॥ ६ ॥ शिष्टकक्षाणि सौम्यस्य भृगोर्निष्कण्टकद्रुमाः । कदली avarata गिरिवृक्षा विवस्वतः ॥ ७॥ बृहत्पत्त्रयुता वृत्ता नारिकेलादयो गुरोः । तालाशन व राहोश्च सारासारौ तरू वदेत् ॥ ॥
For Private and Personal Use Only