________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका।
चतुरस्र च वृत्तञ्च कृशमध्यं त्रिकोणकम् । दीर्घवृत्त तथाष्टान चतुरस्रायतं तथा ॥२४॥ दीर्घायेते क्रमादेते सूर्याद्याः कृतयो मताः । पञ्चैकविंशद्रियो नवाशाः पोडशान्धयः ॥२५॥ भास्करादिग्रहाणाञ्च किरणाः परिकीर्तिताः । बसुरुदत्तु रुद्राश्च वहिषट्कं चतुर्दश ॥२६॥ विश्वर्तकश्च वेदाश्च चतुस्त्रिंशदजादिना । कुलीराजतुलाकुंभकिरणा वसुसंख्यकाः ॥२७॥ * मिथुनोक्षमृगाणाञ्च किरणा ऋतुसंख्यकाः । सिंहस्य किरणाः सप्त कन्याकामुकयोर्भवः ॥२८॥ चत्वारो वृश्चिकस्योक्ताः सप्तविंशो झषस्य च । सप्ताष्टशरवयद्रिरुद्रयुग्धाधिषड्वसु ॥२६॥ सप्तविंशतिसख्यां च मेषादीनां परे विदुः । कुजेन्दुशनयो ह्रस्या दीर्घा जीवबुधोरगाः ॥३०॥ रविशुक्रौ समौ प्रोक्तौ शास्त्रे ज्ञानप्रदीपके ।
आदित्यशनिसौम्यानां योजनान्यष्ट संख्यया ॥३॥ शुक्रस्य षोडषोक्तानि गुरोश्च नवयोजनम् ।। कुजस्य सप्त विख्याताः शशांकस्यैकयोजनम् ॥३२॥ भूमिजः षोडशवयाः शुक्रः सप्तवयास्तथा । विशद्वयाश्चन्द्रसुतः गुरुस्त्रिंशद्वयाः स्मृतः ॥३३॥ शशांकः सप्ततिवयाः पञ्चाशद्भास्करस्य वै ।। शनैश्चरस्य राहोश्च शतसंख्यं वयो भवेत् ॥३४॥ तिक्त शनैश्चरो राहुः मधुरस्तु बृहस्पतेः ।
आम्लं भृगोविंधोः क्षारं कुजस्य ऋ रजा रसाः ॥३५॥ तवरः सोमपुत्रस्य भास्करस्य कटुर्भवेत् । सौम्यार्ककुजजीवानां दक्षिणे लाञ्छनं भवेत् ॥३६॥ फणीन्दुशुक्रमंदानां वामे भवति लाञ्छनम् । शुक्रस्य धदने पृष्ठे कुजस्यांसे बृहस्पतेः ॥३७॥ कते बुधस्य चन्द्रस्य मूनि भानोः कटीतटे ।
ऊरौ शनेः पदे राहोः लाञ्छनानि भवन्ति हि ॥३८॥ * यह पङ्कि तथा इसी तरह की कई पट्टियां मैसोर की प्रति में नहीं हैं
For Private and Personal Use Only