________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान- प्रदीपिका ।
अथ आरूढछत्रः
r at बिशेषेण ग्रहाणां मित्रनिर्णयम् । भौमस्य मित्र शुक्रज्ञौ भृगोर्ज्ञारार्किमन्त्रिणः ॥ १ ॥ गर बिना सर्वे ग्रहमित्राणि मंत्रिणः । आदित्यस्य गुरुमंत्र शनैर्विद्गुरुभार्गवाः ॥ २ ॥ भास्करेण बिना सर्बे बुधस्य सुहृदस्तथा । चंद्रस्य मित्र जी ज्ञौ मित्रवर्ग उदाहृतः ॥ ३ ॥ सिंहस्याधिपतिः सूर्यः कर्कटस्य निशाकरः ।
वृश्चिकयोर्भीमस्तुलावृषभयोस्सितः ॥ ४ ॥ धनुर्मीनयोर्मन्त्री तुलावृषभयोभृगुः । शनेर्मकरकुम्भौ च राशीनामधिपास्स्मृताः ॥ ५ ॥ धनुर्मिथुन पाठीनकन्योक्षाणां शनिः सुहृत् । रविश्वापान्त्ययोरारः तुलायुग्मोत्तयोषिताम् ॥ ६ ॥ कन्यामिथुनयोरसौम्यश्श निर्मकरकुम्भयोः ॥ arrot मनधनुपसिंहस्य दिनकृत्पतिः ॥७॥ कुलीरस्य निशानाथः क्षेत्राधिपतयः क्रमात् । कोदण्डमीनमिथुनकन्यकानां शशी सुहृत् ॥ ८ ॥ बुधस्य चापनकालिक जोततुलाघटाः । क्रियामिथुन कोदण्डकुम्भालिमकरा भृगोः ॥३॥ गुरोः कन्या लाकुभमिथुनोत्तमृगेश्वराः । राशिमैत्र' ग्रहाणाञ्च मैलमेवमुदाहृतम् ॥१०॥ सूर्येन्द्रोः परिधेजवा धूमज्ञशनिभोगिनाम् । शक्रचापकुजैणानां शुक्रस्योच्चास्त्वजादयः ॥११॥ प्रत्यु दशमं वह्निर्मनुयुक् च तिथीन्द्रियैः । सप्तविंशतिकं विंशद्भागाः सप्तग्रहाः क्रमात् ॥१२॥ बुधस्य वैरी दिनकृत् चन्द्रादित्यौ भृगोररी । भौमस्य रिपबोभानोर्विना जीवं परेऽरयः ॥ १३॥ गुरुसौम्य विना चेन्दो रवीन्द्रवनिजा ग्रहाः । बृहस्पते रिपुर्भीमः सितचंद्रात्मजौ विना || १४ || शनैश्च रिपवः सर्वे तेषां तत्तग्रहाणि च
For Private and Personal Use Only