SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ A : तथा परनी परिणमन सर्वने जाणे ते जीव तथा सर्व द्रव्य ते अनंता सामान्यस्वभाव अने अनंता विशेषस्वभाववत छ । तेमां सर्व द्रव्यना अनंता विशेषधर्मर्नु अवबोधक ते ज्ञानगुण कहियें, तथा सामान्य विशेष स्वभाववंतवस्तुने विर्षे जे सामान्यस्वभावर्नु अवबोधक ते दर्शन गुण कहिये. ते हापदर्शनोपयोगी जान ग वेदो गहिशामी कर्ता भोक्तादिक अनंति शक्तिनु पात्र ते जीव जाणवो. उक्तं च “नाणं च दसणं चेव, चरित्तं च तवो तहा ॥ वीरियं उत्रओगो अ, एवं जीवरस लक्खणं ॥१॥ | चेतना लक्षण ज्ञानदर्शन चारित्र सुखबीयोदिक अनंत गुणर्नु पात्र स्वस्वरूपभोगी तथा अनवच्छिन्न जे स्वावस्था प्रगटी तेनो भोक्ता अनंता स्वगुणनी जे स्वस्वकार्यशक्ति तेनो कता, भोक्ता, परभावनो अकर्ता, अभोक्ता, स्वक्षेत्रव्यापी | अनंति आत्मसत्तानो ग्राहक, व्यापक, रमण करनारो, तेने जीव जाणवो. पञ्चास्तिकायानां परत्वापरत्वे नवपुराणादिलिङ्गव्यक्तवृत्तिवर्त्तनारूपपर्यायः कालः, अस्य चाप्रदेशिकखेन अस्तिकायवाभावः। पञ्चास्तिकायान्तर्भूतपर्यायरूपतैवास्य एते पञ्चास्तिकायाः । तत्रधर्माधौ लोकप्रमाणासंख्येयप्रदेशिको, लोकप्रमाणप्रदेश एव एकजीवः। एते जीवा अप्यनन्ताः, आकाशो हि अनन्तप्रदेशप्रमाणः, पुद्गलपरमाणुः स्वयं एकोऽप्यनेकप्रदेशबंधहेतुभूतद्रव्ययुक्तत्वात् अस्तिकायः, कालस्य उपचारेण भिन्नद्रव्यता उक्का सा च व्यवहारनयापेक्षया
SR No.090175
Book TitleJivvicharadiprakaransangrah
Original Sutra AuthorN/A
AuthorJindattsuri Gyanbhandar Surat
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages305
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy