________________
सूत्र १०४१-१०४२
तिर्यक् लोक : सूर्यों को तिरछी गति
गणितानुयोग
५४७
Homemaram
एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स ये दूसरे छः मास (उत्तरायण के) हैं, यह दूसरे छः मास का पज्जवसाणे,
अन्त है। एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छ- यह आदित्य संवत्सर है, यह आदित्य संवत्सर का अन्त है । रस्स पज्जवसाणे,
-सूरिय. पा. २, पाहु. ३, सु. २३ एगमेगे मण्डले सूरस्स मुहुत्तगई पमाणं-परूवण- प्रत्येक मुहूर्त में सूर्य की मुहर्त गति के प्रमाण का प्ररूपण४२. एगमेगे णं मण्डले सूरिए सट्ठि मुहुत्तेहिं संघाइए। ४२. प्रत्येक मण्डल में सूर्य साठ, साठ मुहूर्त पूरे करता है ।
-सम. ६०, सु. १
(क्रमशः) एवं खलु एएणं उवाएणं णिक्खममाणे सुरिए तयाणंतराओ मडलाओ तयाणंतरं मंडल संकममाणे संकमाणे अटारस अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगइ अभिवड्ढेमाणे अभिवड्ढेमाणे चुलसीइं चुलसीइं सयाई जोयणाई
पुरिसच्छाय' निवुड्ढेमाणे निवुड्ढेमाणे सन्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, (१) प०-जया णं भंते ! सूरिए सव्व बाहिरमंडल उवसंकमित्ता चारं चरइ, तया णं एगमेगे णं मुहुत्ते णं केवइयं खेत्तं गच्छइ ? उ०-गोयमा ! पंच पंच जोयणसहस्साई तिण्णि अ पंचुत्तरे जोयणसए पण्णरसए सट्ठिभाए जोयणस्स एगमेगे णं मुहुत्ते
णं गच्छइ, तया णं इहगयस्स मणूसस्स एगतीसाए जोयणसहस्सेहिं अहिं य एगत्तीसेहिं जोयणसएहि तीसाए अ सट्ठिभाएहि जोयणस्स सूरिए चक्खुप्फास हब्बमागच्छइ, त्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पज्जवसाणे,
से सूरिए दोच्चे छम्मासे अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, (२) प०-जया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगे णं मुहत्ते णं केवइयं खेत्तं गच्छइ ? उ.--गोयमा ! पंच पंच जोयणसहस्साई तिण्णि अ चउरूत्तर जोयणसए सत्तावणं च सद्विभाए जोयणस्स एगमेगे गं
मुहुत्ते णं गच्छइ, तया णं इहगयस्स एगत्तीसाए जोयणसहस्सेहिं णवहि अ सोलसुत्तरेहि जोयणसएहि इगूणालीसाए अ सट्टिभाएहि जोयमस्स सट्ठिभागं च एगसट्ठिधा छेत्ता, सट्ठिए चूण्णिआभागेहिं सूरिए चक्छुप्फास हव्वमागच्छइ त्ति,
से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडल उवसंकमित्ता चार चरइ, (३) प०-जया णं भंते ! सूरिए बाहिर तच्चं मण्डलं उवसंकमित्ता चारं चरइ, तया णं एगमेगे णं मुहुत्ते णं केवइयं खेत्तं गच्छइ ? उ०—गोयमा ! पंच पंच जोयणसहस्साई तिणि अ चउरुत्तरे जोयणसए इगुणालीसं च सट्टिभाए जोयणस्स एगमेगे णं
मुहुत्ते णं गच्छइ, तया णं इहगयस्स मणुसस्स एगाहिएहि बत्तीसाए जोयणसहस्सेहिं एगणपण्णाए अ सट्ठिभाएहि जोयणस्स सट्टिभागं च एगसट्ठिधा छेत्ता तेवीसाए चुण्णिआभाएहि सूरिए चक्खुप्फास हव्वमागच्छइ, त्ति, एवं खलु एएणं उवाएणं पविसमाणे मूरिए तयाणंतराओ मण्डलाओ तयाणंतरं मण्डलं संकममाणे संकममाणे अट्ठारस अट्ठारस सट्ठिभाए जोयणस्स एगमेगे मण्डले सहुत्तगई निवुड्ढेमाणे निवुड्ढेमाणे सातिरेगाइं पंचासीति पंचासीति जोयणाइं पुरिसच्छायं अभिवड्ढेमाणे अभिवड्ढेमाणे सव्वब्भंतरं मण्डलं उवसंकमित्ता चारं चरइ । एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे,
एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे पण्णत्ते । -जम्बु. वक्ख. ७, सु. १३३ (४) चन्द. पा. २ सु. ३३ :
१ "चच्खुप्फास"-"चक्षुस्पर्श" और "पुरिषच्छायं" पुरुष-छाया-ये दोनों समानार्थक हैं, -इसी सूत्र की सं. टीका.
पुरुषछाया अर्थात् जितने योजन दूर से सूर्यदर्शन होता है उतनी दूरी में से सूत्रोक्त संख्या को क्रमशः घटाना ।