SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ सूत्र ६४७ तिर्यक् लोक : ज्योतिषिकदेव वर्णन गणितानुयोग ४५१ चंदविमाणस्स उत्तरे णं सेआणं चन्द्रविमान के उत्तर में, सुभगाणं सुप्पभाणं तरमल्लिहायणाणं, श्वेत-सुभग-सुप्रभा वाले, यौवन वाले, हरिमेल-मउल-मल्लिअच्छणाणं, हरिमेलक वनस्पति की कलियाँ तथा चमेली के पुष्प समान श्वेत नेत्र वाले, चचुच्चिअ-ललिअ पुलिअ-चल-चवल-चंचलगईणं, ___ कुटिलगति-ललितगति-पुलित (आकाश) गति-चक्रवालगति चपलगति तथा चंचल गति वाले, लंघण-वग्गण-धावण-धोरण-तिवउ-जइण-सिक्खिअगईणं, लंघन (लांघना), वल्गन (कूदना), धावन (दौड़ना), धोरण (गति चातुर्य), त्रिपदी (भूमि पर तीन पैर टिकाना) तथा जविनी (वेगवती गति) की शिक्षा प्राप्त करने वाले, अंकुस-कुम्भ-जुयलंतरोदियाणं, तवणिज्ज-सुबद्ध-कच्छ-दप्पिय-वलुद्धराणं, जंबूणय-विमल-घण-मंडल-वइरामय-लालाललियताल-णाणामणि-रयण-घण्ट-पासग-रयतामय-रज्जू-बद्धलंबित-घंटाजुयल-महुर-सर-मणहराणं, अल्लीण-पमाणजुत्त-वट्ठिय-सुजात-लक्खण-पसत्थ-तबणिज्ज-बालगत्त-परिपुच्छणाणं, उयविय-पडिपुण्ण-कुम्मचलण-लहुविक्कमाणं, अंकामय-णक्खाणं, तवणिज्ज-तालुयाणं, तबणिज्ज-जीहाणं, तवणिज्ज-जोत्तगसुजोतियाणं, कामकमाण, पीति-कमाणं, मणोगमाणं, मणोरमाणं, मणोहराणं, अमियगतीणं, अमिय-बलवीरिय-पुरिसकारपरक्कमाणं, महया गम्भीरगुलगुलाइय-रवेणं, महुरेणं, मणहरेणं, पूरेता अंबर दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं दक्खिणिल्लं बाहं परिवहति । कोष्ठान्तर्गतपाठ :-अब्भुण्णयगुणा (मुहा) णं । चंदविमाणस्स णं पच्चत्थिमे णं सेयाणं, सुभगाणं, सुप्पभाणं, चंकमिय-ललिय-पुलित-चल-चवल-ककुदसालीणं, सण्णयपासाणं, संगयपासाणं, सुजायपासाणं, मियमाइत-पीण-रइतपासाणं, झस-विहग-सुजात-कुच्छीणं, पसत्थ-णिद्ध-मधुगुलित-भिसंत-पिंगलक्खाणं, विसाल-पीवरोरू-पडिपुण्ण-विपुल-खंधाणं, वट्ट-पडिपुण्ण-विपुल-कवोल-कलिताणं, घणणिचित-सुबद्ध-लक्खणुण्णत-ईसि-आणय-वसभोंढाणं, चंकमित-ललित-पुलिय-चक्कवाल-चवल-गब्वितगतीणं, पीवरोरूवट्टि-सुसंठित-कडीणं, ओलंब पलंब-लक्खण-पमाणजुत्त-पसत्थ-रमणिज्ज-वालगंडाणं, समखुरधारीणं, समलिहिततिक्खग्गसिंगाणं, तणु-सुहम-सुजात-णिद्ध-लोमच्छविधराणं, उवचित-मसल-विसाल-परिपुण्ण-द-पमूह-पुण्डराणं, वेरूलिय-भिसंत-कडक्ख-सुणिरिक्खिणाणं, जुत्तप्पमाणप्पधाण-लक्खण-पसत्थ-रमणिज्ज-गग्गर-गल-सोभिताणं, घग्घरगसुबद्ध-कण्ठ-परिमंडियाणं, णाणामणि-कणग-रयण-घण्ट-वेयच्छग-सुकय-रतियमालियाणं, वरघंटा गलगलिय-सोभंतसस्सिरीयाणं, पउमुप्पल-भसल सुरभि-मालाविभूसिताणं, वइरखुराणं, विविध-विखुराणं, फालियामय-दंताणं, तबणिज्ज-जीहाणं, तवणिज्ज-तालुयाणं, तवणिज्ज-जोत्तग-सुजोतियाणं, कामकामाणं पीतिकामाणं, मणोगमाणं, मणोरमाणं, मणोहराणं अमितगतीणं, अमियबलवीरिय-पुरिसक्कारपरक्कमाणं, महया गम्भीर गज्जिय-रवेणं मधु रेणं मणहरेण य पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसभरूवधारीणं देवाणं पच्चथिमिल्ल बाहं परिवहति । कोष्ठकान्तर्गतपाठः-(खधयएससुन्दराण) चंदविमाणस्स ण उत्तरे ण सेयाणं, सुभागाणं, सुप्पभाणं, जच्चाणंतर-मलिहायणाणं, हरिमेलामदुलमल्लियच्छाणं, घण-णिचित-सुबद्ध-लक्खणुण्णताचंकमिय-ललिय-पुलिय-चल-चवल-चंचलगतीणं, लंघण वग्गण-धावण-धारण-तिवई-जईणसिक्खितगईणं, ललंतलामगलाय-वरभूसणाणं, सण्यपासाणं, संगतपासाणं, सुजायपासाण मितमाइत-पीण-रइयपासाणं, झस-विहग-सुजातकुच्छीणं. पीण-पीवर-वट्टित-सुसंठितकडीणं, ओलम्ब-पलम्ब-लक्खण-पमाणजुत्त-पसत्थ-रमणिज्जवालगंडाणं, तणु-सुहुम-सुजाय-णिद्ध-लोमच्छविधराणं, मिउविसय-पसत्थ-सुहुम-लक्खण-विकिष्ण-केसर वालिघराणं, ललिय-सविलास-गतिलाड-वरभूसणाणं, मुहमंडगोचूल-चमर-थासग-परिमंडिय-कडीणं, तवणिज्ज-त्रुराणं, तवणिज्जजीहाणं, तवणिज्ज-तालुयाणं, तवणिज्ज-जोत्तगसुजोतियाणं, कामगमाणं, पीतिगमाणं, मगोगमाणं, मणोरमाण, मणोहराणं अमितगतीणं, अमिय-बल-वीरिय-पुरिसयार-परक्कमाणं, महयायहेसिय-किलकिलाइय-रवेणं, महुरेणं मणहरेण य पूरेता अम्बरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ हयरूवधारीणं उत्तरिल्लं बाहं परिवहति ।
SR No.090173
Book TitleGanitanuyoga
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year1986
Total Pages1024
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Mathematics, Agam, Canon, Maths, & agam_related_other_literature
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy