SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ४५० लोक-प्रज्ञप्ति तिर्यक् लोक : ज्योतिषिकदेव वर्णन सूत्र ६४७ वसहरूवधारीणं देवाणं पच्चथिमिल्लं बाहं परिवहंति वृषभ रूपधारी देव पश्चिमी बाहु का वहन करते है। त्ति', १ (क) प०–ता चंदविमाणे णं कति देवसाहस्सीओ परिवहति ? उ०-सोलस देवसाहस्सीओ परिवहंति, तं जहा पुरस्थिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहति । वाहिणणं गयरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति । पच्चत्थिमेणं वसभरूबधारीणं चत्तारि देवसाहस्सीओ परिवहति । उत्तरेणं तुरगरूवधारीणं चत्तारि देवसाहस्सीओ परिवहति । एवं सूरविमाणं पि। प०-ता गहविमाणे णं कति देवसाहस्सीओ परिवहति ? उ०-ता अट्ठ देवसाहस्सीओ परिवहति तं जहा पुरथिमे णं सीहरूवधारीणं देवाणं दो देवसाहस्सीओ परिवहति । एवं-जाव-उत्तरे णं तुरगरूवधारिणं देवाणं दो देवसाहस्सीओ परिवहति । ५०-ता णक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहति ? उ०–ता चत्तारि देवसाहस्सीओ परिवहंति, तं जहा - पुरत्थिमे णं सीहरूबधारीणं देवाणं एक्का देवसाहस्सी परिवहति । एवं-जाव-उत्तरे णं तुरगरूवधारीणं देवाणं एक्का देवसाहस्सी परिवहति । प०–ता ताराविमाणे णं कति देवसाहस्सीओ परिवहंति ? उ०–ता दो देवसाहस्सीओ परिवहंति, तं जहा पुरत्थिमे णं सीहरूवधारीणं देवाणं पंच देवसता परिवहति । एवं-जाव-उत्तरे णं तुरगरूवधारीणं देवाणं पंच देवसता परिवहति । -सूरिय. पा. १८, सु. ६४ (ख) चंद. पा. १८ सु. ६४ । (ग) ५०-चंदविमाणे णं भंते ! कति देवसाहस्सीओ परिवहति ? उ०-गोयमा ! चंदविमाणस्स णं पुरत्थिमे णं सेयाणं सुभगाणं सुप्पभाणं संखतल-विमल-निम्मल-दधिषण-गोखीरफेण रययणिगरप्पगासाणं, थिरलट्ठ-बट्ट-पीवर-सुविलिट्ठ-सुविसिट्ठ-तिक्खदाढाविडंबितमुहाण, रत्तुप्पलपत्त-मउय-सुकुमालतालुजीहाणं, विसाल-पीवरोरू-पडिपुण्ण-विउलखंधाणं, मिउविसय-पसत्थ-सुहुम-लक्खण-वित्थिण्ण-केसरसडोवसोभिताणं, चंकमित-ललिय-पुलित-धवल-गव्वितगणीणं उस्सिय-सुणिम्मिय-सुजाय-अप्फोडिय-णंगूलाण, वइरामय-णक्खाणं, वइरामय-दंताणं, वइरामय-दाढाणं, तवणिज्ज-जीहाणं, तवणिज्ज-तालुयाणं, तवणिज्ज-जोत्तगसुजोइयाणं, कामगाणं, पीतिगमाण-मणोगमाणं, मणोरमाणं, मणोहराण, अमियगतीणं, अमिय-बल-वीरिय-पुरिसक्कार-परक्कमाण, महया अप्फोडिय-सीहनादीयबोलकल-कल-रवेणं, महुरेणं, मणहरेण य पूरिता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं, देवाणं पुरिथिमिल्ल बाहं परिवहति । कोष्ठकान्तर्गतपाठ :-(महुगुलियपिंगलक्खाणं) (पउट्ठ) पसत्थसत्थ-वेरूलियभिसंत-कक्कड-नहाणं) चंदविमाणस्स णं दक्खिणे णं, सुभगाणं, सुप्पभाणं, संखतल-विमल-निम्मल-दधिघण-गोखीरफेण-रययणि यरप्पन गामाणं, वइरामय-कुम्भजुयल-सुट्ठिय-पीवर-वरवइर-सोंडवट्टिय-दित्त-सुरत-पउमप्पकासाणं, अब्भुण्णयगुणाणं, तवणिज्जबिमाल-चंचल-चलंत-चवल-कष्ण-विमलुज्जलाण, मधुवष्ण-भिसंत-णिद्ध-पिंगल-पत्तल-तिवण्णं-मणि-रयण-लोयणाणं, अब्भग्गय-मउल-मल्लियाणं, धवल-सरिस-संठित-णिब्वण-दढ-कसिण-फालियामय-सुजाय-दंत-मुसलोवसोभियाणं, कंचण-कोसी-पविट्ठ-दंतग्ग-विमल-मणि-रयण-रूइर-पेरंत-चित्तरूवग-विरायिताणं, तवणिज्ज-विसाल-तिलग-पमुहपरिमंडिताणं, णाणा-मणि-रयण-मुद्ध-गेवेज्ज-बद्ध-गलय-वरभूसणाणं, वेरुलिय-विचित्त-दंड-णिम्मल-वइरामय-तिक्ख-लट्ठ
SR No.090173
Book TitleGanitanuyoga
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year1986
Total Pages1024
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Mathematics, Agam, Canon, Maths, & agam_related_other_literature
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy