________________
सूत्र ६२७-६२८
तिर्यक् लोक : ज्योतिषिकदेव वर्णन
गणितानुयोग
४२६
पंचविहा जोइसिया
पाँच प्रकार के ज्योतिषिक६२७. प०-से कि त जोइसिया ?
६२७. प्र० --ज्योतिषिक कितने प्रकार के हैं ? उ०--जोइसिया पंचविहा पण्णत्ता, तं जहा
उ०-ज्योतिषिक पाँच प्रकार के कहे गये हैं, यथा१. चंदा, २. सूरा, ३. गहा, ४. गक्खत्ता, ५. तारा।' (१) चन्द्र, (२) सूर्य, (३) ग्रह, (४) नक्षत्र और (५) तारे ।
-पण्ण० ५० १, सु० १४२/१ जोइसियाणं देवाणं ठाणा
ज्योतिषी देवों के स्थान६२८. ५०-कहि णं भंते ! जोइसियाणं देवाणं पज्जत्ताऽपज्जत्ताणं ६२८. प्र०-हे भगवन् ! पर्याप्त और अपर्याप्त ज्योतिषी देवों के ठाणा पण्णत्ता?
स्थान कहाँ पर कहे गये हैं ? कहि णं भंते ! जोइसिया देवा परिवसंति ?
हे भगवन् ! ज्योतिषी देव कहाँ रहते है ?
(क्रमशः) शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्य-क्षेत्रादि सामग्री विपाकहेतु :
अशुभवेद्यानामशुभ द्रव्य-क्षेत्रादि सामग्री, ततो यदा येषां जन्मनक्षत्राद्यानुकूलश्चंद्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य विपाकं प्रपद्यन्ते । प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरौपशमनतः प्रियसंप्रयोगसंपादनतो वा । यदि वा, प्रारब्धाभीष्टप्रयोजन-निष्पत्तिकरणतः सुखमुपजनयंति । अत एव महीयांसः परमविवेकिनः स्वल्पमपि प्रयोजनं शुभ-तिथि-नक्षत्रादावारभंते । न तु यथा कथं च न । अत एव जिनानामपि भगवतामाज्ञा प्रव्राजनादिकमधिकृत्यैवमवतिष्टः यथा शुभक्षेत्रे शुभदिशमभिमुखीकृत्य शुभे
तिथि-नक्षत्र-मुहूर्तादौ प्रव्राजन-व्रतारोपणादि कर्तव्यं, नान्यथा तथा चोक्तं पंचवस्तुकेगाहा
एसा जिणाण आणा, खेत्ताइया य कम्मुणो भणिया ।
उदयाइ कारणं जं, तम्हा सव्वत्थ जइयव्वं ।। अस्या अक्षरगमनिकाएषा जिनानामाज्ञा यथा शुभक्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथि-नक्षत्र-मुहूर्तादौप्रव्राजन-व्रतारोपणादि कर्तव्यं नान्यथा । अपि च-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिरुक्तास्ततो शुभ-द्रव्य-क्षेत्रादि सामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदसमासादयेयुः । तदुदये च गृहीत-व्रतभंगादिदोष-प्रसंगः । शभक्षेत्रादिसामग्री तु प्राप्य जनानां शुभकर्मविपाकसम्भवः इति, सम्भवति निर्विघ्नं सामायिक-परिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यम् । ये तु भगवंतोऽतिशयमंतस्ते अतिशयबलादेव निर्विघ्नं सविघ्नं वा सम्यगवगच्छंति । अतो न शुभ-तिथि-मुहूर्तादिक मपेक्षत, इति तन्मार्गानुसरणं छद्मस्थानां न न्याय्यं । तेन ये च परममुनिपयुपासित-प्रवचनविडम्बका अपरिमलित जिनशासनोपनिषद्भूतशास्त्र-गुरुपरम्परायात-निरवद्य-विशद कालोचित सामाचारी । प्रतिपन्थिनः स्वमतिकल्पित-सामाचारिका अभिदधति । “यथा न प्रव्राजनादिषु शुभ-तिथि-नक्षत्रादिनिरीक्षणे यतितव्यं, न खलु भगवान् जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभ-तिथ्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति ।
--जीवा. प्र. ३ उ. २ सू. १७७ की टीका से उद्धृत १ (क) ठाणं ५. उ.१, सु. ४०१. केवल उत्तर सूत्र हैं।
(ख) भग. स. ५. उ., सु. १७, “जोतिसिया पंचविहा" इतना ही है। (ग) चंदा सूरा य नक्खत्ता, गहा तारागणा तहा । दिनाविचारिणो देव, पंचहा जोइसालया ।।
-उत्त. अ. ३६, गा. २०८ (घ) चंदा सूरा तारागणा य, नक्खत्त-गहगण समत्ता। पंचविहा जोइसिया ................... ... ... ..
-देविंद. गा. ८१ (ङ) भग. स. १६, उ. ८, सु. ४, जीवनिवृत्ति के भेद प्रभेद में।