________________
सूत्र ४६०-४६२
तिर्यक् लोक : कूटवर्णन
गणितानुयोग
२८१
से तेण?णं गोयमा ! एवं वुच्चइ-"हरिस्सहकूड, हे गौतम ! इस कारण से 'हरिस्सह कूट' हरिस्सह कूट कहा हरिस्सहकूड।"
जाता है। अदुत्तरं च णं गोयमा !-जाब-सासए णामधेज्जे । अथवा हे गौतम !-यावत्-'हरिस्सह" नाम शास्वत है।
-जंबु० वक्ख० ४, सु०६२ सोमणस-वक्खारपव्वए सत्तकूडा
सौमनस वक्षस्कार पर्वत पर सात कूट४६१. ५०-सोमणसे गं भते ! वक्खारपव्वए कइ कूडा पण्णत्ता? ४६१. प्र०-हे भगवन् ! सोमनस वक्षस्कार पर्वत पर कितने कुट
कहे गये हैं ? उ०—गोयमा ! सत्तकूडा पण्णत्ता, तं जहा
उ०-हे गौतम ! सात कूट कहे गये है, यथा१ सिद्धाययणकूडे, २ सोमणसकूडे, ३ मंगलावतीकूडे, (१) सिद्धायतनकूट, (२) सौमनसकूट, (३) मंगलावतीकूट, ४ देवकुरुकूडे, ५ विमलकूडे, ६ कचणकूडे, ७ वसिट्ठ- (४) देवकुरुकूट, (५) विमलकूट, (६) कंचनकूट, (७) वसिष्ठकूट।
एवं सब्वे पंचसइया कूडा, एएसि पुच्छा दिसि-विदि- ये सब कूट पाँच सौ योजन ऊँचे हैं, गंधमादन पर्वत के कटों साए भाणिअव्वा, जहा गंधमायणस्स ।' के समान इन कूटों के दिशा-विदिशा सम्बन्धी प्रश्नोत्तर कहने
चाहिए। णवरि-विमल-कंचणकूडेसु देवयाओ सुवच्छा वच्छ- विशेष-विमलकूट और कंचनकूट पर 'सुवत्सा' और मित्ता य ।
'वत्समित्रा' नाम की दिशाकुमारियाँ रहती हैं। अवसि? सु कूडेसु सरिसणामया देवा ।
शेष कूटों पर कूटसदृश नाम वाले देव रहते हैं। रायहाणीओ दक्खिणे णं ति ।
इनकी राजधानियाँ दक्षिण में हैं। -जंबु• वक्ख० ४, सु०६७ विज्जुप्पभ वक्खारपव्वए णव कूडा
विद्युत्प्रभ वक्षस्कार पर्वत पर नौ कूट४६२. ५०-विज्जुप्पभे णं भंते ! वक्खारपव्वए कइ कूडा पण्णता? ४६२. प्र०-हे भगवन् ! विद्युत्प्रभ वक्षस्कार पर्वत पर कितने
कूट कहे गये है ? उ०-गोयमा ! णव कूडा पण्णता, तं जहा
___ उ०-हे गौतम ! नौ कूट कहे गये हैं, यथा१ सिद्धाययणकूडे, २ विज्जुप्पभकूडे, ३ देवकुरुकूडे, (१) सिद्धायतनकूट, (२) विद्युत्तभकूट, (३) देवकुरुकूट, ४ पम्हकूडे, ५ कणगकूडे, ६ सोवस्थिअकूडे, (५) कनककूट, (६) सौवस्तिककूट, (७) शीतोदाकूट, (८) शत७ सीओआकूडे, ८ सयज्जलकूडे, ६ हरिकूडे । ज्वलकूट, (६) हरिकूट ।
१ जम्बुद्दीवे दीवे सोमणसे वक्खारपब्वए सत्त कूडा पण्णत्ता, तं जहा-गाहा-(१) सिद्ध, (२) सोमणसे या, बोधव्वे, (३) मंगलावतीकुडे । (४) देवकुरु । (५) विमल, (६) कंचण, (७) वसिट्ठकूडे य बोधव्वे ।
-ठाणं० ७, सु० ५६० २ (क) दक्षिणपूर्वस्यां दिशिसिद्धायतनकूट, तस्य दक्षिण-पूर्वस्यां दिशि द्वितीयं सोमनसकूट, तस्यापि दक्षिण-पूर्वस्यां दिशि 'तृतीयं मंगला
वती कूटं इमानि त्रीणि कूटानि विदिग्भाविनि । (ख) मंगलावतीकूटस्य दक्षिण-पूर्वस्यां पश्चमविमलकूटस्योत्तरस्यां चतुर्थ देवकुरुकूट,तस्य दक्षिणत: पञ्चमं विमलकूट, तस्यापि
दक्षिणतः षष्ठं काञ्चनकूट, अस्यापि च दक्षिणतो निषधस्योत्तरेण सप्तम वशिष्ठकूटं । (ग) सर्वाणिरत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि, प्रासादादिकं सर्व तद्वत् । ३ तेषां राजधान्यो मेरोदक्षिणत-इति । ४ जम्बुद्दीवे दीवे विज्जुप्पभे वक्खारपब्वए णवकूडा पण्णत्ता, तं जहा-गाहा-(१) सिद्धे य, (२) विज्जुणामे, (३) देवकुरा,
(४) पम्ह, (५) कणग, (६) सोवत्थी । (७) सीओदा य (6) सयंजले, (६) हरिकूडे चव बोद्धव्वे ॥ -ठाणं०६, सु०६८६