________________
२८२
लोक-प्रज्ञप्ति
तिर्यक् लोक : कूट वर्णन
सूत्र ४६२-४६३
एए हरिकूडवज्जा पंचसइआ णेयव्वा ।
हरिकूट को छोड़कर शेष सभी कट पाँच सौ योजन ऊंचे जान लेने चाहिए।
इन कूटों के दिशा-विदिशा सम्बन्धी प्रश्नोत्तर जान लेने
एएसि कूडाणं पुच्छा, दिसि-विदिसाओ णेयव्वाओ।'
चाहिए।
जहा मालवंतस्स हरिस्सह कूडें तह चेव हरिकूडे ।
माल्यवन्त पर्वत का जैसा हरिस्सह कूट है वैसा ही हरि
रायहाणी-जह चेव दाहिणणं 'चमरचंचा' रायहाणी जैसी दक्षिण में चमरचंचा राजधानी है इन कुटों की तह णेयब्वा।
राजधानियां भी दक्षिण में वैसी ही हैं। कणग-सोवत्थिअकृडेसु वारिसेण-बलाहयाओ दो देव- कनककूट और सौवस्तिककूट पर 'वारिसेणा' तथा 'बलायाओ।
हका' ये दो दिशाकुमारियाँ हैं। अवसिट्ठसु कूडेसु कूडसरिसणामया देवा ।
शेष कूटों पर कूट सदृश नाम वाले देव रहते हैं। रायहाणीओ दाहिणणं ।
राजधानियां दक्षिण में हैं। -जंबु० वक्ख० ४, सु० १०१ चउत्तीस-दीहवेयडढपव्वएसु तिण्णि छल्लुत्तरा कूडसया- चोतीस दीर्घवैताढ्यपर्वतों पर तीन सौ छ: कूट
भारहे वासे दोहवेयड्ढपव्वए णव कडा- भरतक्षेत्र में दीर्घ वैताढ्य पर्वत पर नौ कूट४६३. ५०-जंबुद्दीवे णं भंते ! दीवे भारहे वासे दोहवेयड्ढपव्वए ४६३. प्र०-हे भगवन् ! जम्बूद्वीप द्वीप में भरतक्षेत्र में दीर्घकइ कूडा पण्णता?
वैताढ्यपर्वत पर कितने कूट कहे गये हैं ? उ०-गोयमा ! णवकूडा पण्णत्ता, तं जहा
उ०-हे गौतम ! नौ कूट कहे गये हैं, यथा१ सिद्धाययणकू डे, २ दाहिणड्ढभरहकूडे, ३ खंडप्प- (१) सिद्धायतनकूट, (२) दक्षिणार्धभरतकूट, (३) खण्डवायकूडे, ४ माणिभद्दकूड, ५ वेअड् ढकूड, ६ पुण्णभद्द- प्रपातकूट, (४) माणिभद्रकूट, (५) वैताढ्यकूट, (६) पूर्णभद्रकूट, कूड, ७ तिमिसगुहाकूड, ८ उत्तरद ढभरहकूड. (७) तमिस्रागुफाकूट, (८) उत्तरार्धभरतकूट, (९) वैश्रमणकूट । ६ वेसमणकूड। -जंबु० बक्ख० १, सु० १२
१ मेरोदक्षिण-पश्चिमायां दिशि मेरोरासन्नमाद्य सिद्धायतनकूट, तस्य दक्षिण-पश्चिमायां दिशि विद्युत्प्रभकूटं, ततोऽपि तस्यां दिशि
तृतीयं देवकुरुकूटं तस्यापि तस्यामेव दिशि चतुर्थं पक्ष्मकूटं, एतानि चत्वारि कूटानि विदिग्भावीनि । चतुर्थस्य दक्षिण-पश्चिमायां षष्ठस्य कूटस्योत्तरतःपञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिक कूटं, तस्यापि दक्षिणतः सप्तम
शीतोदाकूट, तस्यापि दक्षिणतोऽष्टमं शतज्वलकूटं । २ नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह, यथा-माल्यवद्वक्षकारस्य हरिस्सहकूटं तथैव हरिकूटं बोद्धव्यं सहस्रयोजनोच्चं,
अर्द्ध तृतीयशतान्यवगाढं मूले, सहस्रयोजनानिपृथु, इत्यादि ।
नवरमष्टमतो दक्षिणतः इदं निषधासन्नमित्यर्थ , हरिस्सहकूटं उत्तरतो नीलवदासन्नं । ३ कनक-सौवस्तिक कूटयोर्वारिषेण-बलाहके दिक्कुमा- द्वे देवते ।
यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्ध-हरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च प्रागभिहिता स्तथादेवकुरु वक्षस्कारयोर्यथायोगं सिद्ध-हरिकूटवर्जमूटाधिपराजधान्यो यथाक्रममाग्नेय्यां नैऋत्यां च वक्तुमुचितास्तथापि प्रस्तुत सूत्र सम्बन्धियावदादर्शषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथादर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि ।
-जम्बू• वृत्ति ५ जम्बुद्दीवे दीवे मंदरस्स पब्बयस्स दाहिणे णं भरहे दीह वेयड्ढे णव कूडा पण्णत्ता, तं जहा-- गाहा-(१) सिद्ध (२) भरहे (३) खडग (४) माणी (५) वेयड्ड (६) पुण्ण (७) तिमिसगुहा । (७) भरहे (८) वेसमणे य, भरहे कूडाण णामाई ॥
-ठाणं० ६, सु० ६७६