________________
२१८ लोक-प्रज्ञप्ति तिर्यक् लोक : जम्बू सुदर्शनवृक्ष
सूत्र ३२४ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
णवरं-इत्थ सयणिज्ज, सेसेसु पासायवडेंसया सीहासणा विशेष-यहाँ एक शय्या है, शेष शाखाओं पर प्रासादावतंसक य सपरिवारा इति।
हैं, और सिंहासन सपरिवार हैं। तेसि णं सालाणं बहुमज्झदेसभाए। एत्थ णं एगे महं उन शाखाओं में मध्यभाग में एक महान् सिद्धायतन कहा सिद्धाययणे पण्णत्ते। कोसं आयामेणं, अद्धकोसं विक्खंभेणं, गया है, वह एक कोश लम्बा है, आधा कोश चौड़ा है, कुछ कम देसूणगं कोसं उद्धं उच्चत्तेणं । अणेगखम्भसयसण्णिविट्ठ-जाव- एक कोश ऊपर की ओर ऊंचा है, अनेक शतस्तम्भों से युक्त है दारा पंचधणुसयाई उद्धं उच्चत्तेणं-जाव-वणमालाओ। -यावत् -उसके द्वार पाँच सौ धनुष ऊंचे हैं -यावत्-उन
पर वनमालायें हैं।
१ जंबूए णं सुदंसणार चउद्दिसि चत्तारि साला पण्णत्ता, तं जहा-पुरथिमेणं, दक्खिणं, पच्चत्थिमेणं, उत्तरेणं ।
तत्थ णं जे से पुरथिमिल्ले साले-एत्थ णं एगे महं भवणे पण्णत्ते। एग कोसं आयामणं, अद्धकोसं विक्खंभेणं, देसूर्ण कोसं उड्ढं उच्चत्तेणं । अणेगखंभसय० वण्णओ जाव भवणस्स दारं तं चैव पमाणं पंचधणुसयाई उडुढं उच्चत्तेणं, अड्ढाइज्जाई विखंभेणं-जाव-वणमालाओ। भूमिभागा, उल्लोया, मणिपेढिया पंचधणुसतिया, देवसयणिज्जं भाणियव्वं । तत्थ णं जे से दाहिणिल्ले साले-पत्थ णं एगे महं पासायव.सए पण्णत्ते । कोसं च उड्ढं उच्चत्तेणं, अद्धकोसं आयाम-विक्ख भणं । अब्भुगयमूसिय० अंतो बहुसम० उल्लोता. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए सीहासणं सपरिवार भाणियव्वं । तत्थ णं जे से पच्चत्यिमिल्ले साले-एत्य णं पासायवडेंसए पण्णत्ते । तं चैव पमाणं, सोहासणं सपरिवारं भाणियव्वं । तत्थ णं जे से उत्तरिल्ले साले-एत्थ णं एगे महं पासायवडेंसए........पण्णत्तं, तं चेव पमाणं, सीहासणं सपरिवारं भाणियवं ।
-जीवा० ५० ३, उ० २, सु० १५२ आ० स० से प्रकाशित जम्बूद्वीपप्रज्ञप्ति के पृष्ठ ३२०-पंक्ति १३ से पृष्ठ ३३१ के पूर्वभाग की पंक्ति १ से ५ पर्यन्त तथा आ० स० से प्रकाशित जीवाभिगम पृष्ठ २६५ के पूर्वभाग की पंक्ति ३ से १५ पर्यन्त के मूलपाठ की तुलना करने पर जम्बूद्वीप प्रज्ञप्ति के पाठ की अपेक्षा जीवाभिगम का पाठ संगत प्रतीत होता है। आ० स० से प्रकाशित जम्बू० वृक्ष०४ सूत्र ६० की वृत्ति में वृत्ति कार ने........ भवन एवं प्रासादावतंसक के प्रमाण के सम्बन्ध में विभिन्न ग्रन्थों के उद्धरण प्रस्तुत करते हुए जीवाभिगम में कथित प्रासाद एवं भवन के प्रमाण को सामान्य नियम से भिन्न माना हैप्र०-"ननु भवनानि विषमायाम-विष्कम्भानि पद्मद्रहादिमूलपद्मभवनादिषु तथा दर्शनात्, प्रासादास्तु समायाम-विष्कम्भाः
दीर्घवंताढ्य कूटगतेषु वृत्तवैताढ्यगतेषु विजयादि राजधानीगतेषु अन्येष्वपि विमानादिगतेषु च प्रासादेषु समचतुरस्रत्वेन
समायाम-विष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते ? । उ०-उच्यते-"ते पासाया कोसं समूसिआ, अद्धकोस-वित्थिण्णा" इत्यस्स पूज्यश्रीजिनभद्रगणिक्षमाश्रमणोपज्ञ-क्षेत्रविचार
गाथाद्धस्यवृत्तौ। "ते प्रासादाः कोशमेक देशोनमितिशेष. समुच्छ्रिता-उच्चाः, क्रोशार्ट अद्धकोशं विस्तीर्णाः, परिपूर्णमेकं क्रोशं दीर्घाः" इतिश्री मलयगिरिपादाः । तथा जम्बूद्वीपसमासप्रकरणे "प्राच्ये शाले भवनं, इतरेषु प्रासादाः, मध्ये सिद्धायतनं, सर्वाणि विजयार्द्धमानानी" ति श्रीउमास्वातिवाचकपादाः । तथा तपागच्छाधिराज पूज्यश्री सोमतिलकसूरि कृत-नव्यबृहत्क्षेत्रविचारसत्काया "पासाया सेसदिसासालासु वेअद्धगिरिगयन्व तओ" इत्यस्या गाथाया अवचूणौं-"शेषासु तिसृषु शाखासु प्रत्येकमेकैकभावेन तत्र त्रयः प्रासादाः—आस्थानोचितानि मन्दिराणि देशोनं कोशमुच्चाः, कोशार्द्ध विस्तीर्णाः, पूर्णक्रोशं दीर्घाः" इति । श्रीगुणरत्नसूरिपादाः यदाहु तदाशयेन प्रस्तुतोपाङ्गस्योत्तरत्र जम्बूपरिक्षेपक-वन-वापी-परिगत-प्रासाद-प्रमाण-सूत्रानुसारेण च इत्येवं निश्चिनुमो जम्बूप्रकरण-प्रासादा विषमायाम-विष्कम्भा इति । यत्त श्री जीवाभिगमसूत्रवृत्तो-क्रोशमेकमूर्ध्वमुच्चस्त्वेन अर्द्धक्रोशं विष्कम्भेनेत्युक्तं तद्गम्भीराशयं न विद्मः ।