________________
- अनौचित्य प्रदर्शनम् ]
प्रथमो लम्मः विहारभोषणमपर्यवसायिपरिवादपर्यायदावपावकपरीत पार्थिवविरुद्धमध्वानं सुधियः के नाम वगाहन्ते । प्रकृतिमूढमतयः प्रेक्षाविहीना हि मुञ्चन्तः सौजन्यं संचिन्वन्तः सर्वदोषानुत्सारवन्तः कोत्तिमुररीकुर्वाणा अवर्णवादं विनाशयन्तः कृतं व्याक्रोशयन्तः कृतघ्नतां परिहृत्य प्रभुतामनुप्रविश्य बालिश्यमनारोप्य गरिमाणमारोप्य लघिमानमनर्थमप्य भ्युदयममङ्गलमपि कल्याणमकृत्यमपि कृत्यमाकलयन्ति । भवादृशां पुनरोदृशेषु विषयेषु कः प्रसंगः' इति । पृथिवीपतिसङ्गपिशुनं धर्मदत्तवचनं ५ काष्ठाङ्गारस्य मदपरिणतवारणस्येव निवारणार्थ निष्ठुरनिशितसृणिपतनं परवादिवर्गस्येव 'निसर्गनिर्दोषानेकान्तसमर्थन प्रकृष्टकुलजातस्येव प्रमादसंभवदनिवार्यात्मस्खलितमरुदमभूत् । दुःखशूलास्तेषां कोट्या संकटं व्याप्तम् , अशेष जनानां निखिललोकानां विद्वेषा एव विषधराः सस्तियां विहारेण भीषणं भयङ्करम् , अपर्यवसायिनोऽनन्ताः परिवादा निन्दा एव पर्याया येषां तथाभूता दारपावका वनानलास्तैः परीतं व्याप्त पार्थिवविस्तृ पतिप्रतिकूल अध्वानं मार्ग के नाम सधिया विद्वान्सो १० वगाहन्ते प्रविशन्ति, अपि तु न केपीत्यर्थः। प्रकृतिमूटेति-प्रकृत्या निसर्गेण मूढा मतियेषां ते स्वभावमूर्खाः प्रेक्षाविहीना विमर्शशक्तिशून्या हि जनाः, सौजन्यं सजनता मुञ्चन्तस्त्यजन्तः, सर्वदोषान् निखिलावगुणान् संचिन्वन्तः संगृहन्तः, कीर्ति यशः उत्सारयन्तो दूर'कुर्वन्तः, अवर्णवादं निन्दाम् उररीकुर्वागाः स्वीकुर्वाणा, कृतं विनाशयन्तोऽमन्यमानाः कृतघ्नतामनुपकारशताम् व्याक्रोशयन्त उरचैःस्वरेण घोषयन्तः, प्रभुतां परिहत्य परित्यज्य, बालिग मौर्यम् अनावर रोहय, गरिमाणं गौरवम् अनारोप्या- १५ . धृत्वा, लधिमानं क्षुद्रताम् आरोप्य भूत्वा, अनर्थमप्यनिष्टमपि अभ्युदयं वैभवम् , भमङ्गलमपि कल्याण मङ्गलरूपं, अकृत्यमपि अकरणीयमपि कृत्यं करणीये भाकलयन्ति मन्यन्ते । भवाशां लोकोत्तरवैदुप्पशालिनां पुनः ईदृशेषु मूर्खाभिमतेषु विषयु का प्रसङ्गः काऽसक्किः इति । पृथिवीपतीति-पृथिवीपतिः । सत्यंधरमहाराजस्तस्य संगस्य संपर्कस्य पिशुनं सूचकं धर्मदत्तवचनं धर्मदत्तसचिवशासनं काठाङ्गारस्य कृतघ्नस्य मदपरिणतवारणस्य मदनाविमतङ्गजस्य निवारणार्थ दूरीकरणार्थ निष्ठुरनिशितसृणिपतनं २० अतितीक्ष्णाकुश पतनमिव, परवादिवर्गस्य परवादिसमूहस्य निसर्गेण स्वभावेन निर्दोषो योऽनेकान्तस्तस्य समर्थनमिव, प्रकृष्टकुलजातस्य श्रेष्ठवंशोस्पन्नस्य प्रमादेनानवधानतया संभवद् यद् अनिवार्यभात्मस्वलितं तदिव भरुन्तुदं मर्मव्यथकम् भभूद। करोड़ों कण्टकोंसे संकीर्ण है, समस्त मनुष्यों के विद्वेषरूपी साँपोंके संचारसे भयंकर है और अनन्त निन्दारूपी दावानलसे व्याप्त है, ऐसे राजविरुद्ध मार्ग में कौन बुद्धिमान् मनुष्य प्रवेश २५ करते हैं ? जो मनुष्य स्वभावसे ही मुर्ख अथवा विचारहीन हैं, वे ही सौजन्यको छोड़ते हुए, समस्त दोषों का संग्रह करते हुए, कीर्तिको दूर हटाते हुए, अपकीर्तिको स्वीकार करते हुए, किये हुए कार्यको नष्ट करते हुए, कृतघ्नताको चिल्लाते हुए, प्रभुताको छोड़कर, मूर्खताको अपनाकर, गौरवको दूरकर, लघुताको चढ़ाकर, अनर्थको भी अभ्युदय, अमंगलको भी मंगल और अकृत्यको कृत्य ---अकायको कार्य समझते हैं। आप जैसे लागोंका ऐसे विषयों में क्या ३० पड़ना है ?' इस प्रकार राजाकी संगतिको सूचित करनेवाला धर्मदत्तका कथन काष्ठांगारको उस प्रकार पोड़ा पहुँचानेवाला हुआ जिस प्रकार कि मदोन्मत्त हाथीको रोकने के लिए प्रवृत्त अत्यन्त तीक्ष्ण अंकुशका पतन, परवादियोंके समूह के लिए जिस प्रकार स्वभावसे ही निर्दोष अनेकान्त मतका समर्थन और उत्कृष्ट कुल में उत्पन्न मनुष्य के लिए प्रमादसे होनेवाला अपना अनिवार्य स्वेच्छाचार पीड़ा पहुँचानेवाला होता है ।
१.क० ख० ग. नावगाहन्ते । २. क० ख० ग० अपि पदं नास्ति । ३. क० ख० ग० पुनरीदृशविषयेषु 1 ४. क० ख० ग० निसर्गपदं नास्ति ।