________________
-राजधव प्रस्तावः ]
प्रथमो लम्भः
वधेन तपोधना इव सद्यःसंजातभयाः, सर्वकषशोकपावकपच्यमानतनवः, संतापकृशानुधूमिब श्यामलिमानमाननेन दर्शयन्तः, पातालतलप्रवेशाय दातुमवकाशमचंयन्त इव विकचकमलदल निचयेन मेदिनोमवनमितदशः, प्रसृमरनिःश्वासनिर्भरोष्णमर्मरिताधराः, करनखरशिखरविलिखितास्थानभूमय: स्वान्तचिन्त्यमाननरपतिदुश्चरितदूयमानाः दुःखभरभज्यमानमनोवृत्तयः कर्तव्यमपरमपश्यन्तः पश्यन्तश्च परस्परमुखानि, मुकोभावेन दशितदुरवस्थमवास्थिषत मन्त्रिणः । ५
२५. ततस्तूष्णोभावविवृतविसंबादेषु स्वेदसलिलनिवेदितवेदनानुबन्धेधु' चित्रगतेष्विव निष्कम्पनिखिलाङ्गेषु मन्त्रप्रभावनिरुद्धवीर्येष्विव विषधरेषु विगतप्रतीकारतया हूत्कुर्वाणेषु सचिप्रमादेन प्रवृत्तस्तेन प्राणिवधेन तपोधना इव संयता इव सद्यः संजातं भयं येषां ते समुत्पसमीतिकाः सर्वकपेण शोकपाबकेन शोकाग्निना पध्यमाना तनुयषां ते, आननेन मुखेन संताप एव कृशानुतिस्तस्य धूममिव श्यामलिमान मालिन्यं दर्शयन्तः, पातालस्य तले प्रवेशस्तस्मै अवकाशं दातुं विकचकमलदलानां १० निचयः समूहस्तेन मेदिनी पृथिवीम् अर्चयन्तः पूजयन्त इव अवनमिता दशो येषां ते नीचैः पतितनेत्राः, प्रसृमराः प्रसरणशीला ये निःश्वासास्तै निर्भरमत्यन्समुष्णा ममरिता शुष्काश्चाधरा दशनच्छदा येषां तथाभूताः, करनसराणां हस्तनरखाना शिखरेण विलिखिताः खण्डिता आस्थामभूमिः समाभमिर्यस्ते तथाभूताः, स्वान्से चेतसि चिन्त्यमानं विचार्यमाणं यत् नरपतेश्वरितं तेन दूयमानाः परितप्यमानाः, दुःखभरेण भज्यमाना मनोवृत्सिर्वेषां ते, अपरमन्यत् कर्तव्यमपश्यन्तः करणीयोपायमनवलोकयन्तः परस्पर- १५ मुखानि मिधोवदनानि पश्यन्तश्च विलोकमानाच मन्त्रिणः सचिवा मूकीमावेन तूष्णींभावेन दर्शिता दुरवस्था यस्मिन् कर्मणि यथा स्यात्तथा अयास्थिषत अवस्थिता अभूवन् ।
२५. तत इति-ततस्तदनन्तरं तूणीभावेन मोनमुद्रया विवृतः प्रकटिसो विसंवादो येस्तेषु, स्वेदसलिलेन प्रस्वेदजलेन निवेदितः सुचितो वेदनानुबन्धः पीडासंबन्यो येषां तेषु, चित्रगतेष्विवालेण्यलिखितेष्विव निष्कम्पानि निखिलानि अङ्गानि येषां तेषु निश्चलाखिलादयवेयु, मन्त्रस्य प्रभावेण निरुद्धं २० प्रतिहतं वीर्य शक्तियेषां तेव विषधरेष्विव नागचिव विगतप्रतीकारतया प्रतिकारहितत्वेन सचिवेप मन्त्रिषु हत्कुर्वाणेषु हूदिति शब्दं कुर्वाणेषु सत्सु धर्म एकताना बुद्धियंस्य तथामूतो धर्मदत्तो नामामात्यहो जाते हैं। जिस प्रकार प्रमादसे हुए प्राणि बधके कारण तपस्वीजन तत्काल भययुक्त हो जाते हैं। सबको नष्ट करनेवाली झोकरूपी अग्निसे उनका शरीर पकने लगा और सन्तापरूपी अग्निके धुआँ के समान वे मुखसे कालिमा दिखलाने लगे। सबकी दृष्टि नीचे की ओर हो २५ गयी, और उससे वे ऐसे जान पड़ने लगे मानो पाताल तलमें प्रवेश करनेके लिए अवकाश देनेके अर्थ वे खिले हुए कमलदलके समूहसे पृथिवीकी पूजा ही कर रहे थे। फैलते हुए स्वासोच्छ्वासको अत्यधिक उष्णतासे उनके ओठ सूख गये थे, हाथके नाखूनोंके अग्रभागसे वे सभाको भूमिको कुरेद रहे थे, हृदयमें विचारे हुए राजाके दुश्चरित्रसे अत्यन्त दुःखी हो रहे थे, दुःखके भारसे उनकी मनोवृत्ति टूट रही थी और दूसरे कर्तव्यको वे नहीं देख पा रहे ३० थे, अतः परस्पर एक दूसरेका मुख देखते हुए चुपचाप अपनी दुःखपूर्ण अवस्थाको दिखाते हुए
बैठे रहे।
१ २५. तदनन्तर मौन भावसे जिन्होंने विरोध प्रकट किया था, पसीनारूपी जलसे जो वेदनाकी सन्ततिको प्रकट कर रहे थे, चित्रलिखितके समान जिनके समस्त अंग विमल थे और मन्त्रके प्रभावसे जिनकी शक्ति रुक गयी है, ऐसे सर्पोके समान जो प्रतिकार न होने. ३५ के कारण मात्र हू-हू शब्द कर रहे थे ऐसे मन्त्रियोंमें एक धर्मदत्त नामका प्रमुख मन्त्री था।
१. क० ख० ग. 'दल'पदं नास्ति । २. क० ख० ग० स्वेदसलिलनिवेदनानुबन्धेषु ।