________________
मयूरयन्त्रवर्णनम् ]
प्रथमो लम्भः मवस्थापयन्सज्जनसरणिमिय खिलीकुर्वन्सर्वजननिग्राह्यतामिव प्रतिगृह्णन्प्रकृतिमिब अनच्छतायाः प्रदर्शयन्पृथिवीपताबुचितेतरमुपरचयितुमुपाक्रस्त, प्राक्रस्त च प्रतिदिनमेवं चिन्तयितुम् ।
२२. विहरदश्वीयखुरपुटविघटितवरणीतलोत्थितधारालरजःपटलघटितरिपुमण्डलोत्पातपांसुवर्षेण समरहर्षलमदवदिभकपोलतविर्गालतमदजलदर्शितापरकालिन्दीप्रवाहेण विलसदसिमरीचिजालमेचकितदशदिशामुखेन युद्धोन्मुखसुभटभुजदण्डकुण्डलितकोदण्डविम्बितपितृपतिवक्रकुहरेण ५ भुवनविवरव्यापिना बलेन शशासिरे शत्रवः । आमहेन्द्रमदावलकलभकर्णतालपवनविधूतपादप
राज्यस्योपभोगे निष्टा यस्य सथाभूतः अयं काष्टाङ्गारः, कृतं हन्तीति कृतघ्नस्तस्य भावस्तक्षा तस्या अनुपकारजताया आकृति संस्थानं साक्षात्कारयन्निव प्रत्यक्षं दर्शयनिव, आकल्प कल्पं कल्पकालमभिव्याप्येत्याकल्पम् अयश एव शरीर तदकार्तिकायम् अवस्थापयनिव, सज्जनानां सरणि मार्ग' 'वाम्बा सरणिः पन्या मार्गः प्रचरसंचरी' इति धनञ्जयः । खिलीकुर्वन्निव उपवयशिव, सर्वजनैर्निखिलमानवैर्निग्राह्यतां १० तिरस्कार्यतां प्रतिगृह्णन्निव स्वीकृर्वन्नित, अनच्छताया मलिनतायाः प्रकृति स्वमात्र प्रदर्शयन्निव प्रकटयन्निव, पृथिवीपतो सत्यंधरमहाराज विषयार्थे सप्तमी, उचितेतरमनुचितम् अनुचितम् उपरचयितुं कर्तुम् उपाक्रस्त तत्परोऽभूत् प्रतिदिनम् एवं वक्ष्यमाणप्रकारेण चिन्तयितुं विचारयितुं प्राक्रस्त च समुद्यतोऽभवत् । 'प्रोपाभ्यां समर्थाभ्याम्' इत्युमयनारमनेपदम् ।
२२. विहरदिति--अश्वानां समूहोऽश्वीयं 'कशाश्वाभ्यां यछावन्यतरस्याम्' इति समूहाथै छ. १५ प्रत्ययः । विहरद् यदश्वीयं हयसमूहस्तस्य खुरपुरैः सफपान्तैविघटितं विदारितं यद धरणीतलं पृथ्वीतलं तस्मादुत्थितं धारालं धाराबद्धं यद् रजःपटलं. धूलिसमूहस्तेन घटितं कृतं रिपुमण्डलेषु शत्रुराष्ट्रेषु उत्पातायोपदवार पासुवर्ष धूलिवर्षणं येन तेन । समरेण युद्धेन हर्षला हर्षयुक्का ये मदचन्तो मवस्राविण इमा गजास्तषां कपोलतटेभ्यो गण्डप्रदेशभ्यो विगलितं पतितं यन्मदजलं दानसलिलं तेन दर्शितः प्रकटीकृतोऽपरकालिन्द्या अपरयमुनायाः प्रबाहो येन तेन । विलसता स्फुरता असिमरीचिजालेन कृपाणकिरणकलापेन २० मेचकितानि श्यामलीकृतानि दशदिशामुखानि येन तेन । युद्धोन्मुखाः समरं कर्तुं तत्परा ये सुमटा योधास्तेषां भुजदण्डैः कुण्डलितानि वक्रीकृतानि यानि, कोदण्डानि धषि तैविडम्बित्तं तिरस्कृतं पितृपतेर्यमस्य वक्त्रकुहरं मुखकन्दरं येन तेन । भुवनस्य लोकस्य विवरे व्याप्नोतीत्येवं शीलं तेन । बलेन सैन्येन शत्रवः शासिताः वशीकृता इति यावत् । आ महेन्द्रेति--महेन्द्रस्य देवेन्द्रस्य यो महावलो मत्तमतङ्गज ऐरावण इति यावन् तस्य कलभानां शाधकानां कर्णतालपवनेन कर्णताडपत्रपवनेन विधूताः कम्पित्ता ये पादपा २५ राज्यके उपभोगमें लीन वह काष्टांगार भी जो कि कृतघ्नताकी आकृतिको मानो साक्षात् दिखला रहा था, अपने अपयशरूपी शरीरको कल्पकाल तक स्थिर रखवा रहा था, सज्जनों के मार्गको कण्टकाकीर्ण बना रहा था, समस्त मनुष्योंके तिरस्कारको मानो स्वीकृत कर रहा था और तुच्छताका मानो स्वभाव ही दिखला रहा था "राजाके विषयमें कुछ अनुचित कार्य करनेके लिए उद्यत हुआ। तथा प्रतिदिन ऐसा विचार करने लगा
६२२. कि अहो ! घूमनेवाले अश्व समूहकी टापोंसे खुदी पृथिवी तलसे उठी पंक्तिबद्ध धूलिके पटलसे जिसने शत्रुओंके देशमें उत्सातसूचक धूलिकी वर्षा करना शुरू की है, युद्धसे हर्पिन मदोन्मत्त हाथियोंके गण्डस्थलसे झरते हए मद जलसे जिसने दसरी यमुनाका प्रवाह दिखलाया है, चमकती हुई तलवारोंकी किरणोंसे जिसने दशों दिशाओंके अप्रभागको श्यामल कर रखा है, युद्धके लिए उद्यत योद्धाओंके भुजदण्डोंमें स्थित कुण्डलाकार धनुषोंसे जिसने ३५ यमराजके मुख-कन्दराका अनुकरण रस्त्रा है, और जो संसार के मध्यको व्याप्त करनेवाली है, ऐसी सेनासे शत्रु नष्ट हो चुके हैं। इन्द्र के मदोन्मत्त ऐरावत हाथीके कानरूपी तालपत्रोंकी