________________
गद्यचिन्तामणिः
[ २१ राज्ञःदुःखेन यद्यपि वयमभिभूयेमहि तदपि कुरुकुलनिरन्वयविनाशपरिहाराय परिरक्षणीया प्रयत्नेन पत्नीयमन्तवत्नी' इति । ततश्च विश्रुतविश्वशिल्पकौशलं विश्वकर्माणमिव प्रत्यक्षं तक्षकमाहूय गर्भदोहलजनितकेलीवनविहरणमनोरथा मनोरमां विनोदयितुमभिमतदेशगमनकौशलशालिनं कमपि यन्त्रकलापिनं कल्पयेति महीक्षिदादिक्षत् । अद्राक्षीच्च सत्वरशिल्पिकल्पितमकल्पितनिर्विशेषमशेषजननयनहर्षदायिनं शिखिनम् । अदाच्च तस्मै विस्मयमानमना मानवेश्वरो मनोरथपथातिवति कार्तस्वरादिकम् । व्यहरच्च मनोहरेषु विहारोपवनेषु वनितामारोप्य मयूरयन्चे नरेन्द्रः ।
२१. इत्थं गमयति कालं कामसुखसेवारसेन राजनि राजीव शश्च क्रमादभिवृद्धे गर्भ निर्भरराज्योपभोगनिष्ठः काष्ठाङ्गारोऽप्याकृतिमिव कृतघ्नतायाः साक्षात्कारयन्नयशःशरीरमिवाकल्प
दुष्कृतस्य पापकर्मणः परिपाकन समुदयेन मवतीति तन दुर्निवारण निवारयितुमशक्येन दुःखेन यद्यपि १० वयम् अभिभूयेमहि परिभूता मवेम तदपि कुरुकुलस्य यो निरन्वयविनाशः समृलविस्तस्य परिहाराय,
इयमन्तवली गर्भिणी प्रयत्नेन प्रयत्नपूर्वक परिरक्षणीया परितो रक्षितुं योग्या वर्तत इति योज्यम् । इतीत्यस्य चिन्तामतनुत इत्यनेन संवन्धः । ततश्चेति--ततश्च तदनन्तरं च महीक्षिद्वाजा वितं प्रसिद्धं विश्वशिल्पेयु निखिलकलासु कौशलं नैपुण्यं यस्य तथाभूतं प्रत्यक्षं साक्षात् विश्वकर्माणमिव ब्रह्माणमिव तक्षक
स्थपतिम् आहृय गर्भदोहलेन गर्मकालिकवाग्छया जनितः केलीवने क्रीडावने विहरणमनोरथो बिहाराभिलाषी १५ यस्यास्तां 'मनोरमां प्रिया विनोदयितुम् अभिमतदेशे स्वेष्टस्थाने गमनमेव कौशलं तेन शालते शोमत
इत्येवशीलं कमपि यन्त्रकलापिनं मयूराकृतियन्नं कल्पय रचय, इतरथम् आदिक्षस् आज्ञपयामास । सत्वरं शीघ्र यथा स्थातथा शिलिना स्थपतिना कलितं निर्मितम्, अकल्पितनिर्विशेषमकृत्रिमसदृशं स्वाभाविकमयूरमित्रस्यर्थः अशेषजनानां निखिललोकानां नयनेभ्यो हर्ष ददातीत्येवं शीलस्तं शिखिनं मयूरम् अद्राक्षीच्छ
ददर्श च। विस्मयमानमाश्चर्यचकितं मनो यस्य स एवंभूतो मानवेश्वरः सत्यं धरमहीपालस्तस्मै २० शिल्पिने मनोरथपथमतिवर्तत इत्येवंशीलमभिलाषाभ्यधिक कार्तस्वरादिकं सुवर्णादिकम् अदाच ददौ च ।
नरेन्द्रो मयूरयन्त्रे वनिता विजयाम आरोप्य स्थापयित्वा मनोहरेषु रमणीयेषु विहारोपवनेषु केलीकाननेषु व्यहरच विजहार छ।
६२१. इत्थमिति- इत्थमनेन प्रकारेण राजनि सत्यंधरे कामसुखस्य सेवायो रसः स्नेहस्तेन कालं गमयत्ति, राजीवशश्न कमललोचनाया विजयायाश्च गर्भ दोहदे क्रमात् अभिवृद्धे, सति निर्भरं सातिशयं २५ पुरुषों के द्वारा पुरुषार्थसे रोके नहीं जा सकते । फिर भी यद्यपि हम पापकर्मके उदयसे होने
वाले दुर्निवार दुःखसे अभिभूत हो रहे हैं तथापि कुरुवंशका समूल नाश बचाने के लिए प्रयत्नपूर्वक इस गर्भवती पत्नीकी रक्षा करनी चाहिए। तदनन्तर उसने समस्त विद्याओं में जिसका कौशल प्रसिद्ध था, और जो प्रत्यक्ष विश्वकर्मा-विधाताके समान जान पड़ता था ऐसे बढ़ई
को बुलाकर गर्भकालिक दोहलासे कोड़ाबनमें विहार करनेकी इच्छा रखनेवाली विजया३० रानीको बहलाने के लिए इच्छित देशों में जानेवाले कौशलसे सुशोभित कोई एक मयर यन्त्र
बनाओ"यह आदेश दिया। और शीनतासे युक्त शिल्पी-कारीगरकद्वारा निमित, अनुपम एवं समस्त मनुष्योंके नेत्रोंको हर्ष देनेवाला मयूर देखा। जिसका चित्त आश्चर्यसे युक्त था ऐसे राजा सत्यधरने शिल्पीके लिए उसकी कल्पनासे भी अधिक सुवर्ण आदिक पुरस्कार में
दिया। तदनन्तर राजा उस मयूर यन्त्रपर रानीको बैठाकर मनोहर क्रीडावनों में बिहार करने ३५ लगा-घूमने लगा।
६२१. इस प्रकार जब राजा सत्यंधर कामसुखके उपभोगसे समय व्यतीत कर रहा था और कमलनेत्री रानी विजयाका गर्भ जब क्रमसे वृद्धिको प्राप्त हो रहा था तब सातिशय