________________
-गर्मलक्षणवर्णनम् ]
प्रथम लम्मः
थियः प्रतिक्षणं निःश्वासाः प्रासरन् । निखिलभुवनवास्तव्यानां वस्तूनां भोक्तारमात्मजमावेदयन्तीव विविधरसास्वादलालसा समजनि राज्ञो । परिजनवनिताकरपल्लवात्पादयुगलमाकृष्य पार्थिचमकुटमणिशिलाशयनेषु शाययितुमचकमत कमलाक्षी । अपि भूषणानामुद्रहने क्लाम्यदङ्गयष्टिस्त्रयाणामपि विष्टयानां भारमंसशिखरे निवेशयितुमुदकण्ठत कम्बुकण्ठी ।
५३.
$ २०. तदेवमुपचितदी हृदलक्षणामेणाक्षी मालोक्य कदाचिदततुत नरपतिरन्तश्चिन्ताम्'आपन्नसत्त्वेयमावेदयति फलमभ्युदयशंसिनः स्वप्नस्य । किमेवमपरोज्यशिवशंसी फलिष्यति ? केन वा विनिश्चेतुं पार्यते ? भवितव्यता फलतु वा कामम् । का तत्र प्रतिक्रिया ? न हि पुराकृतानि पौस्पेण शक्यन्ते निवारयितुम् । किं तु दुष्कृतपरिपाकभाविना दुर्निवारेण
---
敲
लक्ष्म्याश्चामरपत्रना बालव्यजननायक इव क्लेशितीऽधरपल्लवी यैस्तं तथाभूता निश्वासाः श्वासोच्छ्वासपवनाः प्रतिक्षणं प्रतिसमयं प्रासरन् । निखिलति आलजं पुत्रं निखिलभुवनवास्तव्यानां सकल- १०. लोकस्थितानां वस्तूनां भोक्तारमनुभवितारम् आवेदयन्तीव सूचयन्तीय राज्ञी विजया विविधरसानामास्वादेअनुभवने लालसा वान्छा यस्यास्तथाभूता समजनि। परिजनेति — कमलाश्री कमले इवाक्षिणी यस्याः
तथाभूता विजया परिजनवनितायाः परिकरपुरन्ध्रयाः करपल्लवाय्पाणिकिसलयात् पादयुगलं चरणयुगम् आकृष्य पार्थिवमकुनि राजमौलय एव मणिशिला शयनानि तेषु शाययितुं शयनं कारयितुम् अचकमत भवान्छन् । अपीति-- कम्बुकण्टी शङ्खमीवा राज्ञी भूषणानामलङ्काराणानपि किमुतान्यवस्तूनाम् उद्वहने १५ धारणेऽपि क्लाम्पन्ती अङ्गयष्टिर्यस्यास्तथाभूता श्रान्तशरीरा सती त्रयाणामपि विष्टयानां जगतां भारम् अंसशिखरे स्कन्धे निवेशयितुं स्थापयितुम् उदण्डत उन्मना बभूव ।
२०. देवमिति तदेवं तदित्यम् उपचितानि वृद्धिंगतानि दोहदलक्षणानि गर्भविद्धानि यस्यास्ताम् एणाक्षीं विजयामालोक्य कदाचितातुचित् नरपतिः सत्यंधरो राजा अन्तश्चेतसि चिन्तां विचारविस्तारयामास आपल वा अन्तर्बलो गर्मिणीयं विजया अभ्युदयं पुत्रोत्पत्तिवैमयं शंसति सूचय- २० तीत्येवं शीलं तस्य स्वप्नस्य फलमावेदयति प्रकटयति । किम् एवमित्थम् अशिवशंसी मदीयमृत्युसूचकः अपरोऽपि स्वप्नः फलिप्यति फलं दास्यति । वा अथवा केन विनेश्चेतुं पार्यते । को निश्चयं कर्तुं समर्थो विद्यते । भवितव्यता वा अदृष्टं वा कामं यथा स्यात्तथा फलतु सफला जायते । का तत्र प्रतिक्रिया कस्तत्र प्रतिकारः । पुरुषैः पुराकृतानि पूर्वविहितानि कर्माणि पौरुषेण पुरुषार्थेन निवारयितुं न शक्यन्ते । किंतु रूप लक्ष्मीके ऊपर दुलनेवाले चामरोंका पवन ही हो। उसे नाना रसोंको खानेकी इच्छा २५ होने लगी सो उससे ऐसी जान पड़ती थी मानो 'हमारा पुत्र समस्त लोक में विद्यमान वस्तुओं का उपभोग करनेवाला होगा' यही सूचित कर रही थी । वह कमललोचना परिजनकी स्त्रियों के हस्त पल्लव से दोनों पैर झटककर राजाओं के मुकुटों में खचित मणिमयी शिलारूप शय्या पर उन्हें सुलाने की इच्छा करती थी। भूषणोंके धारण करने में भी जिसका शरीर थक जाता था ऐसी बिजया तीनों लोकोंके भारको अपने कन्धेके अप्रभागवर धारण करनेके ३० लिए उत्कण्ठित हो रही थी ।
६२० तदनन्तर इस प्रकार गर्भ के चिह्नोंसे युक्त मृगनेत्री विजयाको देख किसी समय राजा सत्यंधर अपने मन में विचार करने लगा - कि यह गर्भवती, अभ्युदयको सूचित करनेवाले स्वप्न का फल तो प्रकट करने लगी है क्या इसी तरह अमंगलको सूचित करनेवाला दूसरा स्वप्न भी अपना फल दिखलावेगा । अथवा निश्चय करनेके लिए कौन समर्थ है ? ३५ होनहार इच्छानुसार फल दिखलावे । इसका प्रतिकार ही क्या है ? क्योंकि पूर्वकृत कर्म
१. क० ख० ग० हृदयश्रियम् ।