________________
४८
गग्रचिन्तामणिः
[७ सत्यंधरस्य - १५. तदनु नरपतिरवनीरुहपतनदर्शनादकुशलमात्मनि शङ्कमानोऽपि चामीकरकिरीटनिरीक्षणनिवेदितेन तनयलाभेन मुदमुद्वहनधिकविवासितवदनतामरस: सरसीरुहासनविलासिनीचरणनखमणिचन्द्रिकामिव दशनकिरणकन्दली दर्शयन्स चतुरमवोचत् ।
१६. देवि, पक्वमद्य नश्चिरविरचितेन जिनपादपङ्खाहसपर्याप्रबन्धेन । फलन्ति च सकलभुवनमहनीयतपसामवितथवचसामत्रभवतामृपोणामाशिषः । तथा हि-कथयति कनकमकुट: कल्याणि, ते तनयम् । तस्योदयमावेदयति पतितपादपमूलरूढः कठोरेतरः स कङ्केलिः । अमुष्य च वधूः सूचयन्ति ताः पुष्पसजः' इति ।
१७. दयितवचनामृतपरितोषितस्वान्ता सोमन्तिनी 'महीरुहपातः किमभिधत्ते ?'
१५. तदन्विति–तदनु विजयामुखास्वप्नश्रवणानन्तरम् स नरपतिः सत्यंधरमहाराजः १० अवनीरुहस्थाशीकपादपस्य यत्पतर्न तस्य दर्शनं तस्मात, आत्मनि स्वस्मिन् विषये । सप्तमी अकृशल
ममङ्गलं शकमानोऽपि संदिहानोऽपि चासकरकिरीटस्य स्वर्णमकुटस्य निरीक्षणेन निवेदितं तेन तनयलाभेन पुत्रप्राप्त्या मुदं प्रीतिं 'मुत्पीतिः प्रमदो हर्षः प्रमोदामोदर्ममदाः' इत्यमरः, उद्वहन् दधत् अधिकं सातिशयं विकसितं प्रसन्न नदनतामरयं मचक्रपलं यस्य तथाभूतः सन् सरसीरुहासनस्य ब्रह्मणो बिलासिनी स्त्री
सरस्वतीति यावत् तस्याश्चरणयोनखमणिचन्द्रिकामिन नपरमणिकौमुदीमिव एतेन नखमणीनां चन्द्रत्व१५ मारोप्यते, दशनकिरणकन्दली रदनरश्मिसन्ततिं दर्शयन प्रकटयन् स इत्यस्य नरपतिना सह संबन्धः चतुरं यथा स्यात्तथा अवोचत् कथयामास
१५. देवीनि-देवि ! प्रिय ! अचेदानीम् , नोऽस्माकं चिरविरचितेन दीर्घसमयविहितेन जिनस्य पादपङ्केरुहयोश्चरणकमलयोर्यः सपर्याप्पबन्धः पूजायोगस्तेन पर परिणतम् , मावे क्तप्रयोगः । सकलभुवने निखिललोके महनीयं पूजनीयं तपो येषां तेषाम् अवितथं सत्यं वधो येषाम् भन्न भवता मान्यानाम् ऋषीणां . मनीनाम आशिष आशीर्वचनानि फलन्ति च सफला जायन्ते च 1 तथाहि कल्याणि! श्रेयसि! संबद्धि
प्रयोगः कनकमकुटः स्वर्णमौलिः ते तब तनयं पुयं कथयति निवेदयति । पतितपादपस्य पतितवृक्षस्य मूले रूढः समुत्पन्नः कठोरेतरी मृदुलः स कलिर्बालाशोकतरुः तस्य तनयस्य उदयमभ्युदयं वैभवमिति यावत् आवेदयति कथयति । ता स्टाः पुष्पसजश्च सुमनोमालाच अमुच्य पुत्रस्य वधूर्भार्याः सूचयन्ति कथयन्ति, इत्यस्यावोवदित्यनेन संबन्धः ।
६७. दयितेति-दयितस्य वल्लमस्य वचनर्मवामृतं तेन परितोषितं स्त्रान्तं मनो यस्याः सा
६१५, तदनन्तर वृक्षका पतन देखनेसे अपने आपके विषयमें अमंगलकी आशंका करनेपर भी सुवर्ण मुकुट के देखनेसे सूचित पुत्रकी प्रापिसे जो हर्षको धारण कर रहा था, ऐसा राजा सत्यंधर, अत्यधिक विकसित मुखकमलके भीतर निवास करनेवाली लक्ष्मीके
चरणोंके नखरूप मणियोंकी चाँदनीके समान दाँतोंकी किरणावलीको दिखलाता हुआ ३० बड़ी चतुराई से बोला
६१६. देवि ! हम लोगोंने जो चिरकालसे जिनेन्द्र भगवान्के चरण-कमलोंकी पूजा की है वह आज फलीभूत हो रही है और समस्त संसारसे पूजनीय तपके धारक सत्य. वादी माननीय ऋपियोंके आशीर्वाद आज अपना फल दे रहे हैं। हे कल्याणवति !
सुवर्णका मुकुट कह रहा है कि तुम्हारे पुत्र होगा। गिरे हुए अशोक वृश्नकी जड़से जो कोमल ३५ अझोक वृक्ष उत्पन्न हुआ है वह उसी पुत्र के अभ्युदयको सूचित करता है और फूलोंकी मालाएँ 'उसीकी स्त्रियोंकी सूचना दे रही हैं।
६ १७. पति के वचनरूपी अमृतसे जिसका चित्त संतुष्ट हो रहा था ऐसी रानीने राजासे