________________
- सश्याः संज्ञाशून्यत्वम् ] प्रथमो लम्भः
४९ इति महोक्षितमप्राक्षीत् । 'तदपि किमपि में निवेदयत्यमङ्गलमवनिरुहपतनम्' इति कथयति जगतीपतावपतदनिलरयहता वनलतेव महीतले पहिषो। ततः क्षितितलविलुठितवपुषं विगलदविरलबाष्पजलपूरतरत्तरलतारसदृशं शिथिलितनहनविस्मरकेशमसृणितभुवमविरतनिःश्वसितमरुदूष्ाममरितदशनच्छदकिसलयां' विधुतुदकलितमिव तुहिनकिरणबिम्बमन्तर्गतविषादविषवेगश्याममान न मुद्वहन्ती दवदहन शिलारामर्श रिम्लानामिद नाता बनकरिसनुत्पाटितां ५ दिनकरमरीचिपरिचयपचेलिमामिव मृणालिनी मानिनों मन्युभरपरवशः पृथ्वीपतिरवतीर्य पर्यङ्कादधरितभुजंगपैतिभोगसौभाग्येन भुजद्वयेन समुक्षिप्य स्वाङ्कमारोपयन्नतित्वरितपरिजनो'चिसं तु चेतो हृदयं सन्त हुन्मानसं मनः' सीमन्तिनी सीमन्तः केशवेशोऽस्ति यस्याः सा सीमन्तिनी वधूः 'खी योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः, 'महोरुहपातो वृक्षपतनं किं फलम् अमिधत्ते कथयति 'अभ्युपसर्गबलात दुधान धारणपोषणयोः' इत्यस्य धातोः कथनेऽथै प्रयोगः अचिन्त्यो हयुपसर्गस्य १० प्रमावः "उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । महाराहारसंहारविहारपरिहारत्रत्" इति वचनान । इतीत्थं महीक्षितं राजानम् अक्षीत् । तदपीति-'वद् दृष्टम् अत्रनिरुहपतनमपि वृक्षपातोऽपि मे मम किमप्यवाच्यम् अमङ्गलमनिष्टं निवेदयति कथयति' इतीथं जगतीपती नृपे कथयत्ति सति महिषी पट्टराज्ञी, अनिलस्य रयेण पक्नस्य वेगेन हता ताडिता वनलतेव बनवल्कीच महीतले पृथिवीतलेऽपतत् पतिता। तत इति--ततस्तदनन्तरं क्षितितले पृथिवी पृष्टे विलुठितं वपुर्यस्यास्तां विगलति निःसरति १५ अविरलयाप्पजलपूरे निरन्तराश्रुसलिलपूरे तरत्या सारके ययोस्ते तयाभूते दृशौ यस्यास्ताम् , शिथिलितं इलथीभूतं यनहनं बन्धनं तेन विस्मराः प्रसरणशीला ये केशास्तैमसृणिता स्निग्धीकृसा भूर्यया ताम् । श्वसितमरुतः श्वासोच्छवासपवनस्योप्मणा निदाघवेन ममरिती शुष्को दशनच्छदकिसलया वोष्टपल्लवी यस्यारताम् , विधुतुदेन राहुणा कबलितं प्रस्तं तुहिन किरणबिम्बमिव चन्द्रमण्डलमिय, अन्तर्गतविषाद एवं विषं गरलं तस्य चेगेन श्याम मलिनम् आननं मुखम् उद्वहन्तीं बिभ्रतीम्, दबदहनस्य बनाग्नेः २० शिखाया ज्वालायाः परामर्शन संबन्धेन परिम्लाना बनलतामिव, वनकरिणा काननकरिणा समुपाटितां समुखातां दिनकरस्य मरीचिपरिवोन किरणसंपकण पोलिमा पक्तमहा मृणालिनीमिव पशिनी. मिव मानिनों विजयां मन्युभरपरवशः शोकसमूह विवशः पृथ्वीपतिः पर्यादासनान् भवतीय भूमिमागत्य अधरितस्तिरस्कृतो भुजंगपतेः शेषनागस्य भोगस्य शरीरस्य सौभाग्यं येन सथाभूतेन भुजद्वयेन बाहुयुगलेन पूछा कि वृक्षका पतन क्या कह रहा है ?' राजाने इसके उत्तर में ज्यों ही यह कहा कि 'वह २५ वृक्षका पनन भी मेरे विषय में कुछ अमंगल कह रहा है त्यों ही वायुके वेगसे ताडित वनकी लताके समान रानी पृथिवीतलपर गिर पड़ी। तदनन्तर पृथिवीतलपर जिसका शरीर लोट रहा था, लगातार झरते हुए अश्रुजलके पूरमें जिसके नेत्रोंकी चंचल कनीनिकाएँ-पुनलियाँ तैर रही थीं, बन्धनके शिथिल होनेसे फैले हुए केशोसे जिसने पृथिवीको चिकना कर दिया था, जो निरन्तर निकलने वाली श्वासोच्छ्वाससम्बन्धी वायुको उष्णतासे सूखे हुए ओष्ठ- ३० पल्लबसे युक्त, अतएव राहु के द्वारा प्रस्त चन्द्रमण्डलके समान, अन्तर्गत विपादरूपी वेषके वेगसे श्याम मुखको धारण कर रही थी, जो दावानलकी शिखाओंके परामर्शसे म्लान वनलताके समान अथवा जंगली हाथीके द्वारा उखाड़ी और सूर्य की किरणोंके सम्बन्धसे पाकोन्मुख मृणालिनीके समान जान पड़ती थी ऐसी विजयाको देख राजा स्वयं शोकके भारसे परवश हो गया। उसने पलंगसे नीचे उतरकर शेषनागके शरीरकी सुन्दरताको तिरस्कृत ३५
१. म. किसलयं । २. क० ख० ग० प्रतिप दवपदं नास्ति । ३. क.० ख० ग० प्रतिए मानिनीम् इति नास्ति । ४. क० ख० ग० प्रतिषु भुजगपतिपाठोऽस्ति ।
--