________________
गधचिन्तामणिः
[ १४ राश्याःवैभातिके, निजसुहृदभिभावुकदिनकृदुदयदर्शनपरिजिहीर्षयेव घटितदलकवाटमुद्रे निद्रामभिलषति कैरवाकरे, वाराकरचिरनिवासजनितजडिमविघटन विधुतारुणकम्बल इव विभाव्यमाने दिवसभुजंगफणारत्ने गगनमुरभिदाभरणकौस्तुभे गभस्तिमालिनि महःस्तोमैः स्तबकयति पूर्वमचलम्, अनुष्ठितदिवसमुखविधेया विजया विहितवैभातिककृत्यं कृतजिनचरणसपर्य पर्यङ्किकानिषण्ण सविनयमभ्येत्य राजानमर्धासनमध्यासिष्ट । पुनरभाषिष्ट च मुखाकृतिसूचिताकूता जिज्ञासापरवशपार्थिवकृतानुयोगा पङ्कजाक्षी-'आर्यपुत्र स्वप्ने विकसितकुसुमसौरभसंभ्रमदलिकुलमुखरितहरिदवकाशमहिमकररथमार्गलङ्घनजङ्घालविटपनिबिडितवियदाभोगमभिनवधनपरिवायी वातुमारब्धवति तत्परे सति । निजसुहादिति-निजसुहृदश्चन्द्रमसोऽमिभावुकस्तिरस्कर्ता यो
दिनकृत् सूर्यस्तस्योदयस्तस्य दर्शनं तस्य परिजिहीर्षा परिहारेच्छा तयेच घटिता दलकबाटानां मुदा येन १० तस्मिन् कैरवाकरे कुमुदसमूह निद्रा स्वायमभिलषति सति । वाराकरेति-वाराकरे समुद्र चिरनिवासेन
समां रात्रि यावन्निवासेन जनितः समुत्पन्नो यो जडिमा शैत्यं तस्य विघटनाय दूरीकरणाय धृतः परिहितोऽरुणकम्बलो रक्तकम्बलो येन तथाभूत इव विभाव्यमाने प्रतीयमाने, दिवस एव भुजङ्गस्तस्य फणारत्नं मोगमणिस्तस्मिन् , गगनमेव मुरभिन्नारायणस्तस्याभरणमलङ्कारो यः कौस्तुभमणिविशेषस्तस्मिन्
गभस्तिमालिनि सूर्य महास्तोमैस्तेजोराशिभिः पूर्वमञ्चलमुदयगिरिं स्तवकयति सगुच्छं कुर्वति सति । १५ अनुष्ठितेति----अनुष्ठितानि विहितानि दिवसमुखंविधेयानि प्रत्यूषकाल कार्याणि स्नानादीनि यया सा
विजया राज्ञी कृता जिनधरणयोः सपर्या पूजा येन तम् 'पूजा नमस्यापचितिः सपर्या_हणाः समाः' इत्यमरः, पर्यविकायां निषण्णस्तं सिंहासनासीनं राजानं सत्यंधरमहाराजम् अभ्येत्य संमुखं गवा, अर्धासनमध्यासिष्ट 'अधिशीस्थासां कर्म' इति द्वितीया । पुनरिति-पुनरनन्तरं मुखाकृत्या वदनचेष्टया
सूचितमाकूतमभिप्रायो यस्याः सा, जिज्ञासा ज्ञातुमिच्छा तया परक्शेन पार्थिधेन नृपेण कृतोऽनुयोगः २० प्रश्नों यस्याः सा तथाभूता पङ्कजाक्षी कमललोचना विजया अभाषिष्ट स जगाद च। आर्यपुत्रेति
'हे आर्यपुत्र हे नाथ ! स्वप्ने विकसितानि प्रफुल्लानि यानि कुसुमानि तेषां सौरभेण सौगन्ध्येन संभ्रमता संचरतालिकुलेन भ्रमरसमूहेन मुखरितः शब्दितो हरिदवकाशो दिगन्तरं येन तम्, अहिमकरी दिवाकरस्तस्य रथमार्गस्य स्यन्दनवम॑नो लङ्कनेऽतिक्रमणे जङ्घालाः शीघ्रगामुका ये विटपा: शाखास्तैर्निविडितः
नेत्रोंसे जल वर्षा करनेवाला, और फूलोंकी फैलती हुई सुगन्धिसे दिशाओंको व्याप्त करनेवाला २५ प्रातःकालका पवन जब बहने लगा, अपने मित्र चन्द्रमाका तिरस्कार करनेवाले सूयके उदयको
देखनेका परिहार करनेको इच्छासे ही मानो जब कुमद वन कलिकारूपी किवाडोको बन्द कर नींद लेने की इच्छा करने लगा, समुद्र के भीतर चिरकाल तक निवास करनेसे उत्पन्न ठण्डकी बाधाको दूर करने के लिए ही मानो जिसने लाल कम्बल ओढ़ रखा था, अथवा जो दिन
रूपी सपके फगाके रत्नके समान था और आकाशरूपी मुरारियाभूषण-कौस्तुभ मणिके ३० तुल्य था ऐसा सूर्य जब अपने तेजापुञ्जसे पूर्वाचलको आच्छादित करने लगा तत्र प्रातःकाल
सम्बन्धी कार्योंको पूरा करनेवाली विजयारानी, प्रातःकालीन कार्योसे निवृत्त, एवं जिनेन्द्र भगवान के चरणकमलोंकी पूजा कर पलकियापर बैठे हुए राजाके पास विनयपूर्वक जाकर
अर्धासनपर बैठ गयो । तदनन्तर मुखकी आकृतिसे जिसका अभिप्राय सूचित हो रहा था, . और आंगमनका कारण जानने की इच्छासे विवश राजाने जिससे प्रश्न किया था-आगमन३५ का कारण पूछा था, ऐसी कमललोचना विजयाने कहा-हे आर्यपुत्र ! आज मैंने स्वप्नमें
अशोकका कोई एक ऐसा वृक्ष देखा हैं जिसने खिले हुए फूलोंकी सुगन्धिसे सब ओर मँडराते हुए भ्रमरोंके समूहसे दिशाओंके अन्तरालको व्याप्त कर रखा था, सूर्य के रथके मार्गको