________________
- निद्वात्यागवर्णनम् ]
प्रथमो लम्भः १४. अथ रजनीविरहजनितमसहमान इव परितापमपरजलनिधि जलमवगाहमाने यामिनीप्रणयिनि, तरणिरथतुरगखरखुरपुटपरिपतनभयेन क्वापि गत इवानुपलक्ष्यमाणे तारागणे, गगनपयोनिधिजठररूढविद्रुमलतावितानविम्बिनि प्रथमगिरिपरिसरवनदावविभ्रममुषि प्रत्यनजनितप्रत्यूषगर्भरुधिरपटलपाटलिमद्रुहि पल्लवयति बलमथनदिशामुखमरुणकिरणकलापे, तपनदर्शनरवानिव विकशिततारराति निचितलनिचयकवचितककुभि कमलाकरे, प्रबुध्यमानपङ्कजिनी- ५ निःश्वाससब्रह्मचारिणि प्रसृमरतुहिन सलिलकणनिकर परिचयसमुपचितजडिमनि' घटमानरथाङ्गमिथुनविहिताशिषि विरहिह्नयनजलवषिणि विसमरकुसुमपरिमलवासितहरिति वातुमारब्धवति मरुति
६५४. अथेति-अथानन्तरं रजन्या निजमायिकाया विरहेण जनितं सगुत्पनं परितापं संताप, असहमान इव सोहुमसमर्थ इव यामिनीप्रणयिनि जिनीरमणे चन्द्र इत्यर्थः अपरजलनिधिजलं पश्चिमसागरसलिलम् अवगाहमाने प्रविशति सति । सरणीति-तरणिरथस्य सूर्यस्यन्दनस्य तुरगा अश्वास्तेषां १० खरखुरपुटानां तीक्ष्णशफपुरानां परिपतनं तस्य भयं तेन तारागणे नक्षत्रनिय कापि गत इवानपलक्ष्यमाणेऽदृश्यमाने सति । गगनेति-गगनमंव पोनिधिरिति गगनपयोनिधिराकाशार्णवस्तस्य जठरे मध्ये रूवाः समुत्पना या विमलताः प्रवालवल्लयस्तासां वितानं विस्तार विडम्चयतीत्यवं शीलस्तस्मिन् , प्रथमगिरिः पूर्वाचलस्तस्य परिसरवनस्य निकटकाननस्य दावो वनामटस्तस्य विभ्रम सन्देहं मुष्णातीति तथा तस्मिन् प्रत्यग्रजनितो नवीनोत्पन्नो यः प्रत्यूपोऽहमुखं तस्। गर्भरुधिरपटलस्य गर्भरक्तसमूहस्य यः १५ पाटलिमा अरुणिमा तस्य द्रुहि द्रोहकारके, अरुणस्य किरणानां कलापस्तस्मिन् बालसूर्यरश्मिसमूहे बलभथनस्य दिशा बलमथन दिशा प्राची तस्या मुखमप्रभाग पल्लवयति रञ्जयति सति । तपनेति-तपनस्य सूर्यस्य दर्शने रसः प्रीतिस्तस्मादिच विकसिता उन्मीलितास्तामरसदृशः कमललोचनानि यन तथाभूते कमलाकर कमलसरोबर, विकचितदलानां विकसितकलिकानां निचयेन समूहन कवचिता च्याप्ताः ककुभो दिशी येन तथाभूते सति । प्रबुध्यमानेति-प्रबुध्यमाना विकसन्स्यो याः पङ्कजिन्यो नलिन्यसासा २० निःश्वासस्य सब्रह्मचारी सदृशस्तस्मिन् , प्रस्मराः प्रसरणीला ये तुहिनसलिलकणा हिमजलबिन्दवस्तेषां निकरस्य समूहस्य परिचयेन समुपचितो वृद्धिंगतो जडिमा शैत्यं यस्य तस्मिन् , घटमानैः परस्परं मिलद्री स्थान मिथुनश्चक्रवाक्युगले: विहिता भाशीयस्य तस्मिन् , विरहिणां विप्रयुक्तानां नयनजलमश्रुवर्षयत्येवं शीलं तस्मिन्, विस्मरेण प्रसरता कुसुमपरिमलेन पुष्पसौगन्ध्येन वासिता आमोदिता हरितो दिशा येन तस्मिन् 'दिशस्तु ककुमः काष्ठा आशाश्च हरिसश्च ताः' इत्यमरः, वैमातिक प्रातःकालिके मरुति २५
६. १४. अथानन्तर जब चन्द्रमा रात्रिरूपी रमणीके विरहसे उत्पन्न सन्तापको नहीं सहन करता हुआ ही मानो पश्चिम समुद्र के जल में प्रवेश करने लगा, सूर्य के रथ के घोड़ोंकी टापोंके पड़नेके भयसे ही मानो जब ताराओंका समूह कहीं जा छिपा, आकाशरूपी समुद्र के मध्यमें उत्पन्न मूंगाकी लताओंके समूहका अनुकरण करनेवाला, उदयाचलके निकटवर्ती वनमें लगी दावानलकी शोभाको अपहरण करनेवाला, और अभी हाल में उत्पन्न प्रातःकालके ३० गर्भसम्बन्धी रक्त के समूह की लालिमाके साथ द्रोह करनेवाला प्रातःकालीन सूर्यको किरणोंका समूह जब पूर्व दिशाके अग्रभागको पल्लवित करने लगा-लाल लाल नयी कोपलोंसे ही मानो युक्त करने लगा, सूर्यके देखने के अनुरागसे ही मानो जब तालाबने कमलरूपी नेत्र खोल दिये एवं दिशाओंको खिली हुई कमलकलिकाओंके समूह से व्याप्त कर दिया, खिलती हुई कमलिनियों ( पक्ष में पद्मिनी स्त्रियों) के निश्वास के समान, फैले हुए हिममिश्रित जलकणोंके ३५ परिचयसे शीतल, मिलते हुए चकवा-चकत्रियों के द्वारा प्रदत्त आशीर्वादसे युक्त विरही मनुष्यों के
१. क० ख० ग. जडिम्नि ।