________________
- राजीवर्णनम् ]
प्रथमो लम्भः नयनचकोरयोरातिथेयीमनल्पामकल्पिष्ट ।
१२. तदेवं मनोरथपथातिवतिष्वमर्त्यलोकसुलभेषु विषमेषु विलाससाफल्यसंपादितविषयसुखेषु निमज्जति निकामविम्भित रजसि राजनि, कदाचित्कस्यांचन निशीथिन्यामनेन सह सौधशिखरभाजि पर्यङ्के पञ्चारकलीपरिचयपी गुप्याजमना परिसमेगा परवशा महिषी सुष्वाप ।
१३. ततश्चट्टलचकोरचञ्चपुटकबलनादिव चिरलमहसि चन्द्रमसि निखिलनिशा- ५ जागरणजातया सुषुप्सयेव प्रविशति चरमगिरिगुहागह्वरम्, अवतरदनूरुसारथिसपर्यापर्याकुलेने सप्तर्षिलोकेन विकचकुसुमकुतूहलादवचित इव विचेयतामुपेयुषि ज्योतिषां गणे, गतप्राये रजरखचूल चामरालम्बमानबालन्यजनास्तैः अमृतकरकिरणकन्दलैः अमृतकरश्चन्द्रस्तस्य किरणकन्दमयूखमण्डलै: नयनचकोरयोर्लोचनजीवंजीवयोः 'जीवजीवश्चकोरकः' इत्यमरः, अनामत्यधिकाम् आतिथेयीमातिथ्यम् अकल्पिष्ट ।
१२. तदेवमिति---निकाममत्यर्थ विजृम्भितं वृद्धिंगतं रजो मुणविशेषो यस्य तस्मिन् राजनि सत्यंधरे मनोरथपधातिवर्तिषु अचिन्त्येषु मर्त्यलोकानां सुलभा न भवन्तीस्यमय लोकसुलभास्तेपु मनुष्यमात्रदुर्लभेषु विषमेषोः कामस्य विलासस्तस्य साफल्येन संपादितानि प्रापितानि यानि विषयसुखानि तेषु निमअति ससि, कदाचित् कस्यांचन निशीथिन्यां रजन्याम् अनेन राज्ञा सह सौधशिखरमाजि, हाप्रस्थिते पर्य के पञ्चशरो मदनस्तस्य केल्याः क्रीडायाः परिचय; समभ्यासस्तस्य पौनापुन्यन भूयोभूयः २५ प्रवृत्त्या जन्म यस्य तेन परिश्रमण खेदेन परवशा पराधीना श्रान्तेति यावत् महिषी राज्ञी सुप्वाप ।
६१३. तत इति-ततस्तदनन्तरं घटुलानि चपलानि यानि चकोराणां च पुटानि तैः कबलने प्रसनं तस्मादिव विरलं मही यस्य तस्मिवल्पतेजसि चन्द्रमसि निखिल निशां समग्ररजनी जागरणेन जाता समुत्पमा तया सुषुप्सया शयनवाल्छया चरमगिरेरस्ताचलस्य गुहागहरं गुहाविवरं प्रविशति सति । अवतरदिति-अवतरन् उदयाचलादागच्छन् योऽनूरुसारथिः सूर्यस्तस्य सपर्यायां पूजायां पर्याकुलो २० व्यमस्तेन सहर्षिलोकेन विकचानि प्रफुल्लानि यानि कुसुमानि तेषां कुतूहलात् , अवचित इव 'प्रोटित इव - ज्योतिषां ताराणां गणे समूहे विचेयतां विरलताम् उपेयुषि प्राप्तवति सति । रजन्यास्तुसंप्रहरै चतुर्थयाम
एकान्तबारा करता हुआ वसन्तकी रात्रियोंमें कामरूपी हाथी के कानों के पास झूमनेवाले चमरोंके समान निरन्तर प्रकट होती हुई चन्द्रमाकी किरणोंसे नेत्र रूपी चकोरोंका अत्यधिक आदर-सत्कार करता था।
६. १२. इस प्रकार जिसका रजोगुण अत्यन्त वृद्धिको प्राप्त हो रहा था ऐसा राजा सत्यंधर जब मनोरथोंके मार्गसे परे, मनुष्यों के लिए दुर्लभ, ( अथवा देवजन सुलभ ) काम विलासकी सफलतासे प्राप्त विपय-सुखों में निमग्न हो रहा था तब किसी समय किसी रात्रि में इसके साथ महलके शिखरपर स्थित पलंगपर कामक्रीडाके बार-बार सेवनसे समुत्पन्त परिश्रमके परवश हुई विज या रानी शयन कर रही थी।
: ६. ५३. तदनन्तर चंचल चकोरोंके चञ्चपुटोसे कचलित होनेके कारण ही मानो जिसका तेज' मन्द पड़ गया था ऐसा चन्द्रमा जब सम्पूर्ण रत्रि-भर जागते रहने से उत्पन्न शयन करनेकी इच्छासे हो मानो अस्वाचलके गुहागर्त में प्रवेश करने लगा, उतरते हुए सूर्यको पूजामें व्यग्र सप्तर्षियोंके द्वारा फूले हुए फूलोंके कुतूहलसे तोड़े गयेके समान जब ताराओंका
१. क० ख० ग० सपर्याफुलेन । २. क० ख० ग० अपचित इव ।