________________
४१
- राजीवर्णनम]
प्रथमो लम्मः तदात्वकटुकान्यप्युदर्कमधुराणि मन्त्रिवचनानि वनितोपभोगकुतुहलजाल जटिलते जननाथचेतसि निरवकाशतयेव न पदमलभन्त ।
१०. अथ भाविपरिभवचकितस्वान्तेषु सामन्तेषु कर्तव्याभावेन मूको भवत्सु, शोककृशानुपरामर्शमर्मरितमनसि सीदति चिरंतने राजपरिजने, पर्यश्रुनयनेषु प्रवृत्तवनगमनश्रद्धेषु पौरवृद्धेषु पार्थिवस्तावन्मात्रतया धरित्रीराज्योपभोगादृष्टानां तथाभावितया तस्य वस्तुनः, दुनिवारतया ५ मकरध्वजस्य, दुरतिक्रमतया च नियतेनिरन्तरनिपतदनङ्गशरशकलीकरणभयादिव पलायितविवेकः, प्रकृतिनिष्ठुरे काष्ठाङ्गारे निजभुजादवतार्य राज्यभारम्, राजीवदशा सह रन्तुमारभत । प्रकारनिदर्शनेरुदाहरणैः संवादित: समर्थितोऽों यंपा तानि । प्रेक्षावता बुद्धिमतामेकान्तहृयानि सर्वथाप्रियाणि, तदावे तत्काले कटु कान्यपि अप्रियाग्यपि, उदक फलकाले मधुराणि प्रियाणि, मन्त्रिवचनानि सचिवसुभाषितानि बनितोपभोगस्य रमीरमणस्य कुतूहलजालेन कौतुकपाशेन जटिलितं व्याप्ते जननाथ- १० चेतसि सत्यधरनपहृदय निरवकाशतयेव स्थानाभावतयंब पदं स्थानं 'पदं व्यवसितत्राणस्थानलक्ष्माविस्तुपु' इत्यमरः, नालभन्त न प्राप्नुवन् ।
१०. अथेति-अथानन्तरं माविना भविष्यता परिमवेनानादरण चकितं स्वान्तं चित्तं येषां तेषु 'अनादरः परिमवः परिभावस्तिरस्क्रिया' इत्यमरः, सामन्तेषु मण्डलेश्वरेषु कर्तच्याभावेन उपायामावेन मूकीमवरसु सूरणीभूतेषु सत्सु शोककृशानोः शोकानलस्य परामर्शन संस्पर्शन मर्मरितं शुष्कं मनो यस्य १५ तयाभूते चिरंतने प्राचीने राजपरिजने नुपतिपरिवारे सीदति दुःखीभवति सति । पर्यश्रण नयनानि येषां तेषु साश्रुलोचनेषु पौरवृद्धेषु वृद्धनागरिकपु प्रवृत्ता समुद्भता घनगमने श्रद्धा येषां तेषु सत्सु । पार्थिवो नृपो धरित्रीराज्यस्य पृथिवीराज्यस्योपभोगास्तेषामरष्टानि देवानि तेषां तावन्मात्रतया तत्परिमाणवेन, तस्य वस्तुनस्तथा मावितया तथाभवत्येवं शीलं तथाभावि तस्य मावस्तत्ता तया, मकरध्वजस्य कामस्य दुनिवारतया, नियतेमक्तिव्यताया दुरतिक्रमतया च दुर्लयतया च, निरन्तरमनवरतं निप्पतद्धिरनङ्गशरीर कामबाणैः शकलीकरणस्य पण्डनस्य मयं तस्मादिव पलायितो विवेको यस्य तथाभूतः सन् प्रकृत्या निसर्गेण निष्ठुरो दुष्टस्तस्मिन् काष्ठाणारे निजभुजात् राज्यमारमवतार्य राजीवदशा कमललोचनया विजयया सह रन्तुं क्रीडितुम् आरमत तत्परोऽभूत् ।
इस प्रकार जो स्नेहका स्वरूप साक्षात् दिखलाने के लिए मणिमय दर्पणके समान थे, नाना प्रकारके उदाहरणोंसे प्रतिपाद्य अर्थको धारण कर रहे थे, बुद्धिमान् मनुष्योंको अत्यन्त २५ प्रिय थे, और तत्कालमें कटु होनेपर भी जो फलकाल में मधुर थे ऐसे मन्त्रियोंके वचन, स्त्रीसम्बन्धी उपभोगके कुतूहल रूपी जालसे व्याप्त राजा सत्यन्धर के चित्तमें अवकाश न होने के कारण ही मानो स्थान प्राप्त नहीं कर सके।
६. १०. तदनन्तर आगे चलकर होनेवाले अनादर से जिनके हृदय भयनात थे ऐसे सामन्त लोग कर सकने योग्य कुछ उपाय न देख जब चुप हो रहे । शोकरूपी अग्निके सम्बन्ध- ३० से जिनके हृदय तुषानलसे व्याप्त हो गये थे-ऐसे प्राचीन राजसेवक जब दुःखी हो रहे थे।
और जिनके नेत्र आँसुओंसे व्याप्त थे ऐसे नगरवासी वृद्ध जन जब वनमें जानेकी भावना रखने लगे तब पृथिवीके राज्योपभोग सम्बन्धी अहपके उतने ही होनेसे, अथवा उस वस्तुकी वैसी होनहार होनेसे, अथवा कामके दुर्निवार होनेसे, अथवा भाग्यचक्रके अनुल्लंघनीय होनेसे, 'निरन्तर पड़ते हुए काम के बाणोंसे कहीं खण्ड-खण्ड न हो जाऊँ' इस भयसे ही मानो ३५ जिसका विवेक दूर भाग गया था ऐसा राजा सत्यन्धर राज्य के भारको अपनी भुजासे उतार स्वभावसे तीक्ष्ण काष्टाङ्गारपर रख कमललोचना विजयाके साथ रमण करने लगा।