________________
गयचिन्तामगिः । [९ नृपेण सह - योषिद्विरचितविलासविलोकनबिगलितधृतिरनुभवन्नात्मभुवश्चापलममजदपहास्यताम् । तथा तथागतोऽपि कदाचित्कामशरपतनपरवशकरभपरिषदहमहमिकया परिग्रहपर्याकुलां कामपि बालेयोमालोकयन् करुणारसतरलितमतिराविभंवदनेकशतभगशवलितकरभोवेषः क्षणमस्थादिति नास्तिकचूडामणेमहीयान्ननु कलङ्कस्तस्य । तदित्यमयशःपड़पयोधरागमे धर्मकमलाकरनिमीलननिशामुखे. द्वितीय पुरुषार्थपरुषराजयक्ष्मणि जडजनजनितसंबाधे विवेकिलोकनिन्दिते कन्दर्पवर्त्मनि न निर्भरं निदधति कृतधियः पदम् । तदविरोधेन धर्मार्थयोरनुभवन्कामसुखमजहदबनीपतिधर्म पन्नगपरिवृहपरिभानु केन बाहुना पालय पयोनिधिरशनालंकारिणी धरणीम्' इति प्रणयस्वरूपसाक्षात्करणमणिदर्पणाभानि बहुविधनिदर्शनसंवादितार्थानि प्रेक्षावदेकान्तहृद्यानि
स्वपदापहरण लेन बलमथनेन शक्रेण प्रेषिता या वारयोपिन् स्ववेश्या तया विरचितानां विलासाना १० बिलोकनेन विगलिता नष्टा तिर्यस्य सः, आत्मभुवो मदनस्य चापलं चपलतामनुभवन् अपहास्यतां हास्य
भालनताम् अभजन् णपत । तथेति--किंच तथागतोऽपि युद्धोऽपि कदाचित् कामशराणां मदनबाणानां पतनेन परवशा पराधीना या करमपरिषद उपसमूहस्तयाहमहमिकया अहंपूर्विकात्वेन परिग्रहेण पर्याकुला व्यमा त कामपि बाले.यीमष्टीम आलोकयन पश्यन् करुणारसेन तरलिता मतिर्यस्य तथाभूतः सन् ,
आविर्भवन् प्रकटीभवन् अनेकशतभगशवलितो नानायोनिचित्रितः करभीवेष उष्ट्रीवेषो यस्य सःक्षणमस्थात् १५ इति नास्तिकचूडामणेरनात्मवादिनस्तस्य तथागतस्य ननु निश्चयेन महीयान् कलङ्को भूयानपवादः ।
तहित्थमिति--तस्मात् इत्थम् अयशःपतस्याकीर्तिकर्दमस्य पयोधरागमे वर्षर्तुरूपे, धर्म एव कमलाकरस्तस्य निर्मालनाय निशाभुखं रजनीप्रारम्मभागस्तरिमन् , द्वितीयपुरुषार्थोऽर्थपुरुषार्थस्तस्य परुषराजयक्ष्मा कठिन राजरोगस्तस्मिन् जइजनैखैर्ज नितः संबाधसंमर्दो यस्मिन् तस्मिन् , विवेकिलोकनिन्दिते विवेकज्ञजनजुगुप्सिते कंदर्पवत्मनि काममागे कृतधियो विद्वान्सो निर्भरं सातिशयं पदं न निदधति न २० स्थापयन्ति । तदविरोधेनेति-तत्तस्मात्, धर्मार्थयोः अविरोधेन विरोधमकृत्वा कामसुखमनुभवन् ,
अवनीपतिधर्म राजधर्ममजहत अमञ्चन , पनगपरिखदस्य शेषनागस्य परिभावकस्तिरस्कारकस्तेन बाहना भुजेन पयोनिधिरंद सागर एव रशना मेखला तयालङ्कारिणी धरणी भूमि पालय रक्ष । इतीति-इतीत्थं प्रणयस्वरूपस्य स्नेहरूपस्य साक्षात्करणे प्रत्यक्षावलोकने मणिदर्पणस्येवाभा येषां तानि, बहुविधैर्नाना
रत्नसे यशःशेषताको प्राप्त करा दिया गया-मार डाला गया। अथवा अतिशय कठिन २५ तपश्चर्या करनेवाला ब्रह्मा, शंकासे युक्त इन्द्र के द्वारा भेजी गयी उत्तम स्त्रियोंके द्वारा रचित
हाव-भाव पूर्ण चेष्टाओंके देखनेसे धैर्यरहित हो कामसम्बन्धी चपलताका अनुभव करता हुआ हँसीको प्राप्त हुआ। अथवा किसी समय कामके बाणोंके पतनसे विवश अनेक ऊँटोंको अहंप्रथमिकाके कारण जो अत्यन्त व्याकुल हो रही थी ऐसी किसी उष्ट्रीको देखकर करुणा
रससे चंचलचित्त होकर बुद भी प्रकट हुई अनेक शतयोनियोंसे चित्रित उष्ट्रीका वेष रख ३. क्षण-भरके लिए स्थित हए थे। यह अनात्मवादियों में शिरोमणि बद्धका सबसे बडा कलंक है।
इसलिए इस तरह जो अपयशरूपी पंकको उत्पन्न करने के लिए वर्षाऋतुके समान है। धर्मरूपी कमल वनको निमीलित करने के लिए रात्रिके प्रारम्भ के समान है, जो अर्थ पुरुषार्थ. को नष्ट करने के लिए कठोर राजयक्ष्माके समान है, मूर्ख जनोंसे जिसमें भीड़भाड़ उत्पन्न
की जाती हैं, और विवेकी जन जिसकी निन्दा करते हैं ऐसे कामके मागमें बुद्धिमान् ३५ मनुष्य कभी अपना स्थिर पैर नहीं रखते । अतः आप भी धर्म और अर्थका विरोध
न कर कामसुखका उपभोग करते और राजधर्मको न छोड़ते हुए शेषनागको तिरस्कृत करनेवाली भुजासे समुद्ररूपी मेखलासे अलंकृत पृथिवीका पालन करो।'