________________
- मन्त्रिणां संभाषणवणनम् ] . प्रथमो लम्भः हि स्वभावसरलनिजहृदयजनिता सर्वविश्वासिता विश्वानर्थकन्दा। क्षमापतयः शैलुषा इव मन्त्रिषु नाटयन्ति विसम्भं न तु बध्नन्ति मनसा । यतश्चिरपरिचयसमुपचितेन विसम्मेण मणिषु निवेशित राज्यभारा राजानस्तैरेव व्यापादिता इति लोकप्रवादा मुखरयन्ति नः श्रोत्रपथम् । अपि च सर्वथायमनर्थानुबन्धी परिहृतनिखिलेतरव्यापारः पक्षमललोचनायामत्यासंगः । यतः सुरासुरंसमरकण्डूलदोर्दण्डमण्डली हेलोल्लासितकैलासकण्ठोक्तपराक्रमः प्रतापभयविनमदनेक विद्या- ५ घरमकुटमणिपादपीठविलुठितचरणोऽपि रावण: प्रणयभरेण जनकदुहितरि जनितपारवश्यः समरशिरसि दशरथतनयनिधनाय निजकरविमुक्तेन रणलक्ष्मी मुखकमलविकासदिवसकरसहचरेण चक्रेण यशःशेषतामनीयत । अपि च तपश्चरन्नतिदुश्चरमरविन्दसद्मा शङ्कितवलमथनप्रेषितवारसरलं यनिजहृदयं तेन जनिता समुत्पादिता सर्वविश्वासिता निखिलजनविश्वासकारिता विश्वानर्थकन्दः समस्तानर्थमूलं वर्तते इति शेषः । क्षमापतयो राजानः शैलूषा इव नटा इव मन्त्रिपु विस्रम्भं विश्वासं १० नाटयन्ति प्रदर्शयन्ति मनसा तु न बध्नन्ति । यतो यस्मात्कारणात चिरपरिचयन समुपचितस्तेन विसम्मेण मन्त्रिषु निवेशितो राज्यभारो यैस्ते तथाभूता र.जानस्तेरव मन्त्रिभिरेव व्यापादिता मारिता इति लोकप्रवादा नोऽस्माकं श्रोत्रपथं मुखरयन्ति । एवं मन्त्रिणामविश्वास्यता प्रदश्य कामासक्तेर्दोषान् वर्णयति ।
अपि चेति-किंच, परिहतास्त्यका निखिल तरच्यापारा: सवान्यायशेण यास्मन् सः, पक्ष्मललोचनायो स्त्रियाम् अयमत्यासंगोऽत्यास निः सर्वथा सर्वप्रकारंण अनर्धानुबन्धी अनर्थोत्पादकः अस्ति । यतो यस्मात् १५ कारणात् सुरासुरदेवदानवैः सह समरो युद्धं तेन कण्डूला खर्जयुक्ता या दोर्दण्डमण्डली भुजदण्डमण्डली तया हेलयानायासेनोल्लासित . उत्खातो यः कैलासस्तन कष्टोकः पराकमो यस्य सः । प्रतापभयेन विनमन्तो येऽनेकविद्याधरास्तेषां मुकुटमणय एवं पादपीठानि तेषु विलुठिती चरणौ यस्य तथाभूतोऽपि रावणो दशास्यः जनकदुहितरि सीतायां प्रणयभरण स्नेहातिरेकेण जनित पारवश्यं यस्य तथाभूतः सन् समरशिरसि रणाने दशरथतनयस्य निधनं तस्मै लक्ष्मणविघाताय निजकरविमुक्तेन स्क्पाणित्यक्तेन २० रणलक्ष्म्या मुखकमलस्य विकासाय यो दिवसकरस्तस्य सहचरं सदृशं तेन चक्रेण यशःशेषतां मृत्युम् अनीयत प्रापितः । अपि चेति-अतिदुश्चरमतिकठिनं तपश्चरन् तपः कुर्वन् अरविन्दसमा ब्रह्मा शक्कितेन प्रार्थनाको आप सुननेके योग्य हैं। हे देव ! राजाको अपने हृदयका भी विश्वास नहीं करना चाहिए फिर दूसरोंकी तो बात ही क्या है ? यह जो आपकी स्वभावसे सरल अपने हृदयसे उत्पन्न सब लोगों के विश्वास करनेकी आदत है यह समस्त अनर्थों का मूल है । राजा लोग २५ नटोंके समान मन्त्रियोंके ऊपर अपने विश्वासका अभिनय करते हैं परन्तु हृदयसे उनपर विश्वास नहीं करते। क्योंकि चिरकाल के परिचयसे बढ़े हुए विश्वास के कारण मन्त्रियोंपर राज्यका भार रखनेवाले राजा उन्हीं मन्त्रियोंके द्वारा मारे गये हैं ऐसी लोककथाएँ हम लोगोंके कर्णपथको शब्दायमान कर रही हैं। दूसरी बात यह है कि अन्य समस्त कार्य छोड़. कर स्त्रीमें ही अत्यन्त आसक्त रहना यह समस्त अनर्थोंसे सम्बन्ध जोड़नेवाला है। देखिए, ३० समस्त सुर और असुरोंके साथ युद्धकी खाज रखने वाले भुजदण्डकी मण्डलोसे अनायास उठाये हुए कैलास पर्वतके द्वारा जिसका पराक्रम कण्ठाक्त था-कण्ठसे कहे हुएके समान प्रकट था और प्रतापके भयसे नमस्कार करनेवाले अनेक विद्याधरोंके मुकुटरूप मणिमय पाद चौकियोंपर जिसके चरण लोट रहे थे-विद्यमान थे ऐसा रावण भी स्नेहातिरेकसे सीताके विषय में विवश हो रणके अप्रभागमें राजा दशरथ के पुत्र-लक्ष्मणको मारनेके लिए ३५ अपने हाथसे छोड़े हुए रणलक्ष्मीके मुखकमलको विकसित करने के लिए सूर्य के सदृश चक्र
१ क० ख० ग. दोमण्डली।