________________
- राशीवर्णनम् ]
प्रथमो लम्भः
कुमार्येण माणिक्यपारिहार्यमरोचिपटल कवचिन स्तव रकनिचुलितकुसुमशरविलासोपधानसौभाग्येन प्रवालकोमलाङ्गुलिना सुरभिशरीरपर्यायपटीरविटपिसंगिभुजंगेन भुजद्वयेन भूषिता, दूषितम्बुसंपदाम्बरेण वदनन लिननालकाण्डेन कण्ठेन खण्डिततरुणपूगकन्ध राहंकारा, प्रतिभटतुहिन किरणविजय कौतुकेन कार्मुकमित्र भ्रूलतानिभेन बिभ्रता सहजशशधरशङ्कागतं कौस्तुभमिव स्निग्धपाटलमनोहरमधरं दधता सुधाकरकलत्रमिति कौमुदीमिव बन्दीकृत्य मन्दहसितच्छलेन ५ दर्शयता युवतिवदनसाम्राज्य चिह्नमिव धवलातपत्रमलकलतानिपतितमिव कुसुममाभिरूप्यदर्शनदोहलधूतमिव दणं चन्दनतिलक मुछता ललाटार्धचन्द्रविम्बविगलदमृतधारासंदेह दायिन्या नासिकया सोमन्तितेन सुरासुरपरिषदपहृतसारः समुद्गत कालकूटगरलदूषितः क्षीरजलनिधिरिति
३५
१५
कमलमृणालयोः सौकुमार्य रोज तन, माणिक्यपारिहार्याणां स्त्नाभरणानां मरीचिपटलेन किरणकलापेन कवचितं व्याप्तं तेन स्तरकेण वस्त्रावरणेन निचुलितं व्याप्तं यत् कुसुमशरस्य मदनस्य विलासोपधानं विभ्रमोपधानं तद्वत्सौभाग्यं यस्य तेन प्रवालकोमलाः पवमृदुला अङ्गुल्यो यस्मिन् तेन सुरभिशरीरं सुगन्धिशरीरं पर्यायो यस्य स चासो परविटपी चन्दनवृक्षस्तस्य संगिभुजंगः संश्लिष्टसर्पस्तेन भुजद्वयेन बाहुयुगलेन भूषिता । दूषितेति - दूषितो निन्दितः कम्बुसंपदः शङ्खसंपतेराडम्बरो विस्तारो येन तेन, वदनन हिनस्य मुखकमलस्य नालकाण्डेन नालदण्डेन कण्ठेन शिरोधरेण खण्डितस्तिरस्कृतस्तरुणपूगस्य तरुणमुकपादपस्य कन्धराया ग्रीवाया अहंकारो यया सा । मुस्खेन मदनमपि का ममपि मदयन्ती मसं कुर्वन्ती । अथ मुखस्य विशेषणान्याह – प्रतिभटेति — प्रतिभटः प्रतिस्पर्धी यस्तुनिकिरणचन्द्रस्तस्य विजयस्य कौतुकेन भ्रूलतानिभेन कुटिवलीव्याजेन कार्मुकं धनुर्विभ्रतेव दधतेव । सहजेति --- सहजश्चासौ शशधरश्चेति सहजशशधरः सहोत्पन्नचन्द्रस्तस्य शङ्कया संदेहेनागतस्तं कौस्तुभमिव कौस्तुभाख्यमणिविशेषमिव स्निग्धश्चासौ पाटल स्निग्पालः अतएव मनोहरस्तमधरं दशनच्छत्रं दधता | सुधाकरेति - सुधाकरस्य कलत्रं सुधाकरकलत्रं चन्द्रपत्नीति हेतोः कौमुदीं चन्द्रिका बन्दीकृत्य कारावरुद्धां कृत्वा मन्द- २० हसितच्छलेन स्मितव्याजेन दर्शयतेव प्रकटयतव । युवतीति- युवतिवदनानां तरुणीमुखानां साम्राज्यस्य चिह्नं चतपत्रमित्र शुक्लच्त्रमिव अलकलतानिपतितं चूर्णकुन्तलवली स्खलितं कुसुममिव आभिरूप्यं सौन्दर्यं तस्य दर्शनलेन विलोकन मनोरथेन धृतमवलम्बितं दर्पणमिव मुकुरमिव चन्दनतिलकं मलयजस्थासकम् उद्वहता दधता । ललाटेति - ललाटसंवार्धचन्द्रविम्बं मालार्धशशधरमण्डलं तस्माद विगलन्ती या अमृतधारा तस्याः संदेहं ददातीत्येवंशीला तथा नासिकया सीमन्तितेन कृतवेशितेन । सुरासुरेति- २५
१०
मणिमय आभूषणोंकी किरणावलीसे व्याप्त थीं, आवरण से युक्त कामदेव के विलाससम्बन्धी तकिया के समान सौभाग्यको धारण कर रही थीं, जिनकी अंगुलियाँ प्रचालके समान कोमल थीं और जो सुगन्धित शरीररूपी चन्द्रन के वृक्षसे लिपटे साँपों के समान जान पड़ती थीं ऐसी दोनों भुजाओं से वह सुशोभित थी । जिसने शंखकी सौन्दर्य रूप सम्पत्तिके आडम्बरको दूषित कर दिया था, एवं जो मुखरूपी कमलको नालके समान जान पड़ता था ऐसे कण्ठसे उसने ३० सुपारीके तरुण वृक्षकी ग्रीवा के अहंकारको खण्डित कर दिया था। जो अपने प्रतिद्वन्द्वी चन्द्रमापर विजय प्राप्त करनेके कुतूहल से भ्रकुटिरूप लता के बहाने मानों धनुषको धारण कर रहा था, जो अपने सहभावी चन्द्रमाका शंकासे पासमें आये हुए कौस्तुभमभिके समान चिकने गुलाबी एवं सुन्दर अधरोटको धारण कर रहा था, जो मन्द मन्द मुसकान के छलसे 'यह चन्द्रमाकी स्त्री है' यह समझ चाँदनीको ही मानो कैद कर दिखला रहा था, जो तरुण ३५ स्त्रियों के मुख के साम्राज्यचिह सके उनके समान अथवा चूर्ण-कुन्तलरूपी लतासे गिरे हुए फूलके समान, अथवा सौन्दर्यको देखनेकी अभिलाषासे धारण किये हुए दर्पण के समान