________________
AD
- राशीवर्णनम् ]
प्रथमो लम्भः प्रतिपादिताधोमुखकमलनालशोभा, सुनासीरदन्तावलशुण्डागरिमलुण्टाकेन कुसुमशरनिवासनितम्बप्रासादमण्डनमणितोरणरामणीयकधुरीणेन मदनमातङ्गनहनालानस्तम्भसविभ्रमेण स्वभावपीवरेणोरुकाण्डद्वयेन कामपि कमनीयतां कथयन्ती, कन्दर्पसाम्राज्यसिंहासनेन कठिनविशालेन प्रतिक्षणमुच्छ्वसता श्रोणिमण्डलेन शिथिलीकृत नीवोनहनाभ्यासखेदितकरा, मणिकिङ्किणोरणितच्छलेन भङ्गभयानितम्बविटमियाभिष्टुवता चिरपरिचयपल्लवितप्रेगतया पतनशोलस्य मध्यस्य ५ मन्देतरमरीचिवीचिरामुद्गमव्याजेन हस्तदानमिव प्रयच्छता प्रतप्तकाञ्चनकल्पितेन काच्चीवलयेन परिवेष्टितनितम्ब चन्द्रबिम्बा, विडम्बितरशनालंकारमरकतमणिमयूखले खया विभुवनविजयसनादनङ्गसुभटकरकलितकृपाणलतालावण्यापहासिन्या रोमराजिकया विराजन्ती, रामणीयकसरिदा
करीतीत्येवं शीलं तेन जडाद्वयेन प्रस्तायुगलेन प्रतिपादिता प्रकारिता अधोमुस्कमलनालयोः शोभा यया सा। सुनासीरेति-सुनासीरदन्तावल ऐरावतो गजस्तस्य शुहाया गरिमा गुरुत्वं तस्य लुण्टाकमपहारकं १० तन, कुसुमशरस्य कामस्य निवासी यस्मिन् स कुसुमारनिवासस्तथाभूतो यो नितम्बप्रासादस्तस्य मगनमाभरणं यन्मणितोरणं तस्येव रामणीयकेन सौन्दर्येण धुरीणं श्रेष्टं तेन । मदनमातङ्गस्य कामगजस्य नह्न बन्धनं तस्य य आलानस्तम्भस्तस्य सविभ्रम सदृशं तेन । स्वभावपीवरेण-निसगस्थूलेन ऊरूकारद्वयन सक्थियुगलेन कामप्यता कमनीयता मनोजतां कथयन्ती। कन्दति-कन्दपस्य कामस्य साम्राज्यं तस्य सिंहासनं तेन । कठिन च तद्विशालंच तेन काटीरस्थूलेन । प्रतिक्षणं प्रतिसमयम् उच्छव- १५ सतोत्स्फुरता श्रोणिमण्डलेन नितम्बविम्येन शिथिलीकृता या नीकी कविवरूग्रन्थिस्तस्या नहनाभ्यासेन बन्धनाभ्यासेन खेदिता करौ यस्याः सा। मणिकिङ्किणीति-मणिविक्षिणीनां रखमयक्षुण्टिकानां रणिसस्य रुणझुणशब्दस्य छलेन व्याजेन भङ्गस्य भयं तस्मात् त्रोटनतिः नितम्वविष्टरं नितम्बासनम् अमिष्टवतेव स्तुति कुर्वाणेनेव । चिरपरिचयन पल्लवितं वृद्धिंगतं प्रेम अस्य तस्य भावस्तत्ता तया पतनशीलस्य कृशयारपतनोन्मुखस्य मध्यस्य मन्देतरा विपुला या मरीचिवीचयः किरणसंततयस्ताखां २० समुद्गमस्य व्याजेन हस्तदानं करावलम्बनं प्रयच्छतेव प्रददतेव । प्राप्तेन काञ्चनेन भर्मणा कल्पितं रचित तेन काञ्चीवलयेन मेखलामण्डलेन परिवेष्टितं नितम्बमेव चन्द्रषिम्यं यस्याः सा । विडम्बितेति-विडम्बिता तिरस्कृता रशनालंकारमरकतमणीनां मेरसलामरणहरितमणीनां मयूखलेखा किरणरेखा यया तया। त्रिभुवनस्य लोकनयस्य विजयाय संनयन् समुद्यतो भबन योऽनङ्गसुभटो मदनयोधस्तस्य कर कलिता या
अनुकरण करनेवाले पिण्डरियोंके युगलसे वह रानी उस कमलनालकी शोभाको प्रकट २५ कर रही थी जिसका कि कमल नीचेकी ओर था। जो इन्द्र के हाथोकी सूंड़ सम्बन्धी गौरवको लूट रहा था, कामदेव के निवासभत नितम्बरूपी महलको सुशोभित करनेवाले मणिमय तोरणोंकी सुन्दरतासे श्रेष्ठ था, कामरूपी हाथीके आँधनेके खम्भेके समान जान पड़ता था और स्वभावसे ही स्थूल था ऐसी जाँघोंके युगलसे वह किसी अनिर्वचनीय सुन्दरताको प्रकट कर रही थी। जो कामदेवके राज्यसिंहासन के समान था, कटिन और विशाल था ३० तथा प्रतिक्षण वृद्धिंगगत हो रहा था ऐसे नितम्बमण्डलसे उसकी धोतोकी गाँठ ढोली पड़ जाती थी और उसके बार-बार कसने के अभ्याससे उसके हाथ खेद खिन्न हो रहे थे। तपाये हुए स्वर्णसे निर्मित जिस मेखलाके घेरासे उसका नितम्बरूपी चन्द्रमण्डल घिरा हुआ था वह मणिमय क्षुद्रयण्टिकाओंके शब्दके बहाने ऐसा जान पड़ता था मानो टूट जाने के भयसे नितम्बरूपी सिंहासनकी स्तुति ही कर रहा हो अथवा चिरकाल के परिचग्रसे बढ़े हुए प्रेमके ३५ कारण पतनोन्मुख मध्यभागको अत्यधिक किरणावलीके ऊपर उठने के बहाने मानो हाथका सहारा ही दे रहा हो। जिसने मेखलामें लगे हुए मरकत-मणियोंकी किरणावलीका उपहास