________________
गयचिन्तामणिः
[७ सत्यंधरस्यकलापेनेव स्वभावपाटलेन प्रभापटलेन विनाप्यलक्तकरसानुलेपनमुपपादिततलाकल्पशोभम् अनवरतविनमदवनीपतियोषिदलकापीडनिपतितैः सुमनोभिरिव मनोहराङ्गुलिपर्यायशुक्तिपुटवमितैर्मुक्ताफलैरिव प्रकृतिचतुरचक्रमकलाशिक्षणकुतूहलनिषेवमाणः कलहंसशावकरिव सततमुद्
गच्छता स्तनमण्डलेन मा पीडय वदनतुहिनमहसमिति कृतप्रणामस्तारकागरिव तारुण्योष्म५ कठिनीभवत्कान्तिसलिलबिन्दुसंदोहसदेहदायिभिर्नखमणिभिरवतंसितम् अनुपजातपङ्कपरिचयम्
अज्ञातमधुपपरिषदुपसर्पणमालिन्यम् अहर्निशविभागविधुरविकासम् अननुभूतपूर्वमम्भोरुहयमलमिव चरणयुगलं दधाना, मदनतूणीवैगुण्यजल्पाकेन कान्तिजलधिजलवेणिकानुकारिणा जङ्घाद्वयेन
रश्मीनां कालापः समूहस्तेनेव, स्वभावेन पाटलं तेन प्रभापटलेन कान्तिसमूहेन अलककरसानुलेपन
विनापि उपपादिता सलाकल्पस्य तलाभरणस्य शोभा यस्य तत् अतिरक्ततलमिति यावत् । अनवरतेति१० अनवरतं निरन्तरं विनमभ्यो नमस्कन्स्यिो या अवनीपतियोषितो नरेन्द्रनार्यस्तासामलकापीडेभ्यः केश
समूहभ्यो निपतितानि तैः सुमनोभिरिव पुष्पैरिव । मनोहरेति—मनोहरालयः पर्याया येषां तानि तथाभूतानि यानि शुक्किपुटानि तेभ्यो वमितः प्रकटितैः मुक्काफलैरिव मौक्तिकरिव । प्रकृतीति-प्रकृत्या निसर्गण चतुरं यः चंक्रमो गमनं तस्य कला तस्याः शिक्षणकुतूहलेन शिक्षाकौतुकेन निषेवमाणाः जासिला शेगां दुर्वासातः कलहंसशावकैरिय कादम्पशिशुभिरिव । सतत मिति-सततमुद्गच्छता यौवनातिरेण समुत्तिष्टता स्तनमण्डलेन वदनतुहिनमहसं मुखधन्द्र मा पीडय, इति हेतोः कृतप्रणामैत्रिहितनमस्कारस्तारकागणैरिव नक्षत्रसमूहैरिव । तारुण्येति–तारुण्यस्योन्मणा निदाधरवेन कठिनीभवन् यः कान्तिसलिलबिन्दुसंदोहो दीप्तितोयीकरसमूहस्तस्य संदेहं ददतीत्येवंशीलास्तैः । एवं भूतैर्नखमणिभिनखा एव मणयस्तैरुज्ज्वलनखररिति यावत् अवतसित शोभितम् । अनुप जातेति-अनुपजातोऽनुत्पन्नः
पङ्कपरिचयो यस्य तत्, अज्ञातमननुभूतं मधुपपरिषदो भ्रमरसंततेरुपसर्पणेन समीपागमनेन मालिन्यं २० येन तत् । अहर्निशविमागेन दिवसरजनीविभागेन विधुरो रहितो विकासो यस्य तत् । पूर्व नानुभूतमित्य
मनुभूतपूर्वम् । अम्मोहयमलमिव कमलयुगलमिव । मदनेति-मदनस्य तूणी मदनतूणी कामेषुधिस्तस्या वैगुण्यं निर्गुणत्वं तस्य जल्पाकं निवेदकं तेन । कान्तिरेव जलधिजलं तस्य वेणिका प्रवाहमनु
किये हुए गेरू के अंगरागके समान अथवा नबीन कमलपर पड़ी प्रातःकालीन सूर्यको किरणों के
समूहके समान स्वभावसे ही गुलाबी प्रभा पटल के द्वारा माहुरके लेपके बिना ही तलभागमें २५ उत्तम शोभाको धारण कर रहा था। उसका वह चरणयुगल जिन नखरूपी मणियोंसे
सुशोभित था वे निरन्तर नमस्कार करती हुई राज-स्त्रियोंके केशसमूहसे गिरे फूलोंके समान अथवा मनोहर अंगुलियोंरूपी सोपोंके पुटसे उगले हुए मोतियों के समान अथवा स्वभावसे ही सुन्दर गमन कलाको सीखनेके कौतूहलसे सेवा करनेवाले कलहंसोंके बच्चोंके समान, अथवा
'निरन्तर उठते हुए स्तनमण्डलसे मुखरूपी चन्द्रमाको पीड़ित न करो' का प्रार्थना करनेके ३० लिए प्रणाम करनेवाले ताराओंके समूह के समान अथवा जवानीकी गरमोसे कड़े होते हुए
कान्तिरूपी जलकी बूंदोंके समूह के समान जान पड़ते थे। उसका वह चरणयुगल पहले कभी अनुभवमें न आये हुए उस कमलयुगलके समान जान पड़ता था जिसका का पकके साथ परिचय नहीं हुआ था, जिसने मधुप - भ्रमर समूह ( पक्षमें मद्यपायी) के पास आनेसे उत्पन्न
मलिनताका कभी ज्ञान नहीं किया और जिसका विकास गत-दिनके विभागसे रहित था। ३५ कामदेव के तरकसकी निर्गुणताको कहनेवाले एवं कान्तिरूपी समुद्रके जलके प्रवाहका
१ क० ख० ग० प्रतिषु 'सन्दोह'पदं नास्ति।