________________
-- राजीवर्णनम् ]
प्रथमो लम्भः निजकृत्यानुल्लखिलोकता, तत्त्वज्ञानितां धर्मशास्त्रशुश्रूषा, दुरभिमानहीनतां मुनिजनपदप्रता, माननीयतां दानजलार्दीकृतकरः, परमधार्मिकतां परमेश्वरसपर्या, नीतिनिपुणतां निष्कण्टकता निरक्षर निरन्तर निवेदयति ।
७. तस्य चाभवदद्भुताचाररूपा रूपसंपदिव विग्रहिणी, गृहिणीधर्मस्थितिरिच साक्षास्क्रियमाणा, समरविजयलक्ष्मीरिव पुष्पधनुषः, संकोचितसपत्ननारीवदनकमला कौमुदीव विधु- ५ तुद कयलन भयादपहाय रजनीकरमवनिमवतीर्णा, रामणीयकचन्द्रोदयपिशुनेन संध्यारागणेय मनसिजमदकरिकुम्भमण्डनसंभृतेन गैरिकपकाङ्गरागेणेब नवनलिननिपतितेन तरुणतरणिकिरणकाव्यरसस्याभिजता तां कविसंग्रहः कवीनां संग्रहः स्त्रसमीपे स्थापनम्, कत्यसन्धतां सदमिप्रायं कल्याणसंपत्तिः कल्याणमेव संपत्तिः श्रेयःसंपत्तिः, वारजेतृतो न्याय केला सस्य मायस्तो चायनवतकत्वं निजकृप्यानलंधिलोकता स्वकार्याविरोधिजनता, तत्त्वज्ञानितां तस्वशतां धर्मशास्त्रशुश्रुषा धर्मग्रन्थश्रवणच्छा, १० दुरभिमानहीनता दुश्दीभावं मुनिजन पदमहता यतिजनचरणनम्रता, माननीयतां समादरणीयतां दानजलेनाद्रीकृतः कर इति दानजलादींकृत करः दानपरता, परमधार्मिकतां श्रेष्टधार्मिकत्वं परमेश्वरसपा अहंरपरमेष्टिपूजा, नीतिनिपुणतां नीतिकौशलं निष्काटकता निःशत्रुता निरक्षरं यथा स्यात्तथा निरन्तरं सततं निवेदयति सूचयति ।
६७. अश्व राज्ञो वर्णयितुमाह-~-तस्येति-~-तस्य च सत्यं वरमहाराजस्त्र विजया नाम महिषी १५ कृताभिषेका राजा पट्टाज्ञीति यावत् अभवदिति कक्रियासंबन्धः। साम्प्रतं तस्या विशेषणान्याहआचारश्च रूपं चेत्याचाररूपे अद्भुते आचाररूपं यस्याः साद्भुताचाररूपा विग्रहिणो शरीरधारिणी रूपसंपदिव सौन्दर्यसंपत्तिरिख, साझस्क्रियमाणा दृश्यमाना गृहिणीधर्मस्थितिरिव नारीधर्ममर्यादेव, पुप्पधनुपी मदनस्य समरविजयलक्ष्मीरिव युद्धविजयश्रीरिब, संकोचितानि निर्मालितानि सपत्ननारीणां वदनकमलानि मुखारविन्दानि यया सा सथाभूता अतएव विधुतुदेन कवलनं तस्य भयं तस्मादाग्रासमीतेः रजनीकर चन्द्रमसमपहाय त्यक्त्वा अवनि पृथिवीमवतीर्णा कौमुदीव चन्द्रिकेव । घरणयुगलं दधाना । अथ तस्वैव विशेषणान्याह-रामणीयकं सौन्दर्यमेव चन्द्रोदयस्तस्य पिशुनेन सूचकेन संध्यारागेणेव पितृप्रसूलो- मंपाक हितिम्नेव, मनसिज एव मदकरी मस्राविहस्ती तस्य कुम्मयोर्गण्डयोर्मण्डनाय संभृतस्तेन गैरिकपको ऽरुणवर्णो मृद्विशेषस्तस्याङ्गरागेणेव, नवनलिनेषु नूतनकमलेषु निपतितेन तरुणतरणिकिरणानां बालसूर्यअभिज्ञताको, कल्याणरूप सम्पत्ति दृढप्रतिज्ञताको, लोगों के द्वारा अपने-अपने कार्योंका उल्लंघन २५ नहीं होना न्यायपूर्ण नेतृत्वको, धर्मशास्त्रके श्रवण करनेकी इच्छा तत्त्वज्ञानको, मुनिजनों के चरणों में नम्रता दुष्ट अभिमानके अभावको, दानके जलसे गीला किया हुआ हाथ माननीयताको, जिनेन्द्रदेवकी पूजा परम धार्मिकताको, और क्षुद्र शत्रुओंका अभाव नीतिनिपुणनाको चुपचाप निरन्तर सूचित करता रहता था ।
६. ७. उस राजाकी विजया नामकी पट्टरानी थी। वह रानो अद्भुत आचार और ३० हएको धारण करनेवाली थी इसलिए. शरीरधारिणी सौन्दर्य रूप सम्पत्तिके समान जान पड़नी थी। साक्षान् दिखनेवाली स्त्रीधमकी स्थिति के समान, कामदेवके युद्धकी विजय लक्ष्मीक, समान अथवा शत्रुस्त्रियों के मुखकमलको संकोचित करनेवाली एवं राहु के प्रसनेके भयसे चन्द्रमाको छोड़कर पृथिवीपर उतरी हुई चाँदनीके समान दिखलाई देती थी। वह राा चरणयगलको धारण कर रही थी जो सौन्दर्यरूपी चन्द्रोदयको सूचित करनेवाली 31 सन्ध्याकालिक लालिमार समान, कामदेवरूपी हाथीके गण्डस्थलको सजाने के लिए इकट्टे
१० ख० ग० प्रतिष निरन्तरमिति पदं नास्ति ।