________________
- सत्यंधरनृपस्य वर्णनम् ]
प्रथमो लम्भः
दुर्योधन इव कर्णानुकूलचरितः, चन्द्र इव कुवलयानन्दकरप्रचारः, चण्डदीधितिरिव कमलाकरसुखायमानपादः, पारिजात इव परिपूर्णार्थजनमनोरथः, राजा राज्याश्रमगुरुः कुरुकुलधुरंधरः सत्यंधरो नामाभूत् ।
६. यस्य च प्रसरदविरलकीर्तिचन्द्रातपशीतला मंसवलभीमधिशयाना मेदिनी शेषफणाविप्ररनिवासानुबन्धिनीं विशेषणवेदनात्यजत् । यस्मिन्परिपालयति पयोधिरशनावच्छेदिनीं ५ मेदिनीं कुसुमपरिमलवीर्येण चाकित्यमुद्वहन्त इव मातरिश्वानो न क्वापि लभन्ते स्थितिम् 1 दुर्योधनस्याङ्गाधिपस्यानुकूलं चरितं यस्य सः । नृपतिपक्षे कर्णानां श्रवणानामनुकूलं प्रियं चरितं यस्य सः । चन्द्र इव कुवलयानन्दी नीलकमलविकासी करप्रचारः किरणप्रचारो यस्य सः । नृपतिपक्षे कुवलयानन्दी महीमण्डलानन्दी कर प्रचारः राजस्व प्रसारो यस्य सः । चण्डदीधितिरित्र सूर्य इव कमलाकरस्य पद्मसमूहस्य सुखायमानाः सुखदायकाः पाशः किरणा यस्य सः । नृपतिपक्षे कमलाया लक्ष्म्याः १० करयोर्हस्तयोः सुखायमानौ पादौ चरणौ यस्य सः । पारिजात इव कल्पवृक्ष इव परिपूर्णा अर्थिजनानां मनोरथा येन सः । उभयत्र समानम् । श्लिष्टक्षेपमालंकारः । राज्यमेवाश्रमो राज्याश्रमस्तस्य गुरुः । कुरुकुलधुरंधरः कुरुवंशश्रेष्टः
६६. यस्य चेति यस्य च सत्यंधरमहीपालस्य । प्रसरन्ती सर्वत्र संचरन्ती या विरला कीर्तिः चन्द्राः कौमुदी तेन शीतलां शिशिराम्, अंसवलभी स्कन्धगोपानसीम् । अधिशेत इत्यधिशयाना १५ तत्र बसन्ती मेदिनी पृथिवी शेषस्य फणाविष्टरे निवासेनानुबध्नातीत्येवंशीला तो विषोष्मवेदनां गरलोष्णतापीडाम् अत्यजत् । यस्मिन्निति – यस्मिन् भूपाले पयोधिरेव रशना मेखला तयावच्छेदिनी विशिष्टा ताम् मंदिनी परिपालयति सति । कुसुमानां परिमलस्य सौगन्ध्यस्य चौर्य तेन । चाकित्यं मीरुत्वम् उद्वहन्त इव दधत इव मातरिश्वानो वायवः क्वापि कुत्रापि स्थिति स्थैर्यं न लभन्ते । उत्प्रेक्षा । यस्य चेति
२९
पाद श्रेष्ठ राजाओं से सेवित चरणोंसे युक्त था । अथवा दुर्योधनके समान था क्योंकि २० जिस प्रकार दुर्योधन कर्णानुकूलचरित - राजा कर्णके अनुकूल चरितसे सहित था उसी प्रकार वह राजा भी कर्णानुकूलवरित - कानोंको आनन्द देनेवाले चरितसे सहित था । अथवा चन्द्रमाके समान था क्योंकि जिस प्रकार चन्द्रमा कुवलयानन्दकर प्रचार नील कमलोंको आनन्दित करनेवाली किरणोंके प्रचारसे सहित होता है उसी प्रकार वह राजा भी कुवलयानन्दिकरप्रचार - पृथिवी मण्डलको आनन्द देनेवाले टैक्सोंके प्रचारसे सहित था । २५ अथवा सूर्य के समान था क्योंकि जिस प्रकार सूर्य कमलाकरसुखायमानपाद - कमलवनको सुखी करनेवाली किरणोंसे युक्त होता है उसी प्रकार वह राजा भी कमलाकर सुखायमानपाद - लक्ष्मी के हाथों को सुखी करनेवाले चरणोंसे युक्त था। अथवा कल्प वृक्ष के समान था क्योंकि जिस प्रकार कल्प वृक्ष परिपूर्णार्थिजनमनोरथ- याचक जनोंके मनोरथको पूर्ण करनेवाला होता हैं, उसी प्रकार वह राजा भी याचक जनोंके मनोरथको पूर्ण करनेवाला था । ३० राजा सत्यन्धर राज्य रूपों आश्रयका गुरु और कुरुवंशका शिरोमणि था ।
६६. उस राजाकी फैलती हुई अविरल कीर्तिरूपी चाँदनीसे शीतल कन्धे रूपी छपरी में शयन करनेवाली पृथिवी ने शेषनागके फणारूपी विष्टरपर निवास करने से सम्बन्ध रखनेवाली विषजन्य गरमीकी वेदनाको छोड़ दिया था। उस राजा के समुद्रान्त पृथिवीको पालन करनेपर फूलों की सुगन्धिकी चोरीसे भयभीतताको धारण करते हुएके समान वायु कहीं भी स्थिरताको ३५
-
-
१ क० ख० ग० कुवलयानन्दप्रचारः । २ ० ख०म० नामाभवत् । ३ ० ० ० प्रतिषु चकारो नास्ति । ४ ० ० ग मेदिनोमपि ।