________________
- राजधानीवर्णनम् ]
प्रथमो लम्भः
पतिकरदीक्तकरिकरटनिर्यदविरलमदजलजम्बालिताः प्रविशदनेकराजन्यजनितमिथःसंघट्टविघटितहारनिपतितमुक्ताफलशकलवालुकापूरैराश्यानतामनीयन्तादृष्टशिखरगोपुरद्वारभुवः । या च शिखरकलितमुक्ताफलमरीचिवीचिच्छलादपहसन्तीव'धर्मधनजननिवासजनितगर्वा दुविनीतदशवदनचरितकलका लङ्काम् । यस्यां च भक्तिपरवशभव्यजनवदनविगलदविरलस्तवनकलकलमांसलैः प्रतिक्षणप्रहतपटहपटुरवपरिरम्भमेदुरैः पूर्यमाणासंख्यातशङ्खघोषपरिष्वङ्गकराले: धारालकाहलाकलरसित - ५ मांसलोभवदारम्भैः जम्भमाणजनकोलाहलपल्लवितैः उल्लसद्वीणावेणुरणित रमणीयः आरटितपशिलाः । अदृष्टमुच्चतरत्वेनानवलोकितं शिखरं येषां ताम्यदृष्टशिखराणि तथाभूतानि यानि गोपुरद्वाराणि नगरप्रधानद्वाराणि तेषां भुवः। प्रविशन्तः प्रवेशं कुर्वाणा यऽनेकराजन्या राजपुत्रास्तैजनितेन समुत्पादितेन मिथःसंपदेन परस्परविमर्देन विघटिताटिता ये हारा मुक्तायष्टयस्तभ्यो निपतितानि यानि मुक्ताफलानि मौक्तिकानि तेषां शकलानां खण्डानां या वालुकाः सिकतास्तासां पूरैः समूहः । आश्यानता झुकताम् । १० अनीयन्त प्रापिताः। या चेति-धर्म एव धनं येषां ते धर्मधनास्त च से जनाच धर्मधनजना धार्मिकपुरुषास्तेषां निवासेन जनितो गर्वो दो यस्यास्तथाभूता या राजपुरी नगरी शिखरेष्वग्रभागेषु कलितानि खचितानि यानि मुनाफलानि तेषां मरीचि चयः किरणसंततयस्तासां छलं तस्मात् । दुविनीतश्चासो दशवदनश्चेति दुर्विनीतदशवदनो सरावणस्तस्य चरितेन कलङ्को यस्यास्तां लड़ा रावणपुरीम् । अपह तस्था हास्यं कुर्वाणेष बभूव। यस्यां चेति-नगां, जिनमहोत्सवनुमुलरवैर्जिनपूजोत्सवप्रचण्डशब्दैः १५ परिभूत इव तिरस्कृत इव कदापि कल्याणतरपिशुनोऽमङ्गलसूचकः शब्दो नाव कार्यते न श्रूयते । अथ जिनमहोत्सबनुमुलरवैरिस्यस्य विशेषणान्याह-भक्तिपरवशेति-भक्त्या पावशा परायत्ता ये भव्यजनास्तेषां वदनेभ्यो मुखेभ्यो विगलत्प्रकटीभवद् यद् अविरलस्तवन निरन्तरस्तोत्रं तस्य कलकलेन मांसलाः परिपुष्टास्तैः । प्रतीति-प्रतिक्षणं प्रतिसमयं प्रहतानां तास्तिानां पटहानां ढक्कानां यः पटुरव उच्चैःशब्दस्तस्य परिरम्भेण मेदुरा मिलितास्तैः । पूर्यमाणेति-पूर्यमाणा मुखधायुना भ्रियमाणा येऽसंख्यातशङ्खा अगणित- २० शङ्खास्ते घोषस्य शब्दस्य परिप्यङ्गेण कराला भयंकरास्तैः । धारालेति-धारालं संततिबद्धं यत काहलानां धत्तरपुष्पाकारमुखवादिनविशेषाणां कलमध्यकमधुरमारसितं शब्दस्तेन मांसलीभवन् आरम्भो
पां तः। जम्भमाणेति..जम्भमाणी वर्धमानो यो जनकोलाहलो लोककलकलशब्दस्तन पल्लवितैडिंगतः। उल्लसदिति-उल्लसत्प्रकटीमवद यद वीणावेणूनां विपञ्चीवंशवाद्यानां रणितं मधुरध्वनिस्तेन रमणीयमनोपड़ता है मानो परिखाके जलसे मूल भागका सिञ्चन होते रहने के कारण उसमें फूल ही आ २५ लगे हों। जिनके शिखर नहीं दिखाई देते थे, ऐसे उस नगरीके गोपुर-द्वारोंको निकटवर्ती भूमियाँ, प्रतापसे नम्रीभूत शत्रु-राजाओं के द्वारा करमें दिये हुए हाथियों के गण्डस्थलों से निकलते अविरल मदरूपी जलसं कीचड्युक्त हो जाताों और प्रवेश करते हुए अनेक राजकुमारों की पारस्परिक धक्का-धूमीस टूटे हारों से गिरे मोतियों के चूर्णरूप घालूके समूहसे पुन: शुष्कताको प्राप्त हो जाती थीं। शिखरो पर लगे मोतियों की किरणों के बहाने जो गजधानी, ३० धर्मात्माजनों के निवाससे उत्पन्न गर्वसे दुविनीत - दुराचारी रावणके चरितसे कलंकित लंकाकी मानो हँसी ही उड़ा रही थी । जो भक्तिसे परवश भव्यजनों के मुखकमलसे निकलते हुए अविरल स्तवनोंकी कलकल ध्वनिसे पुष्ट थे. प्रत्येक क्षण बजते हुए नगाड़ों के जोरदार झाब्दों के सम्बन्धसे व्याप्त थे, फूंके गये असंख्यात शंखों के शब्द के संसर्गसे विकराल थे, लगातार बजनेवाली तुरहियोंकी ध्वनिसे जिनका आरम्भ परिपुष्ट हो रहा था, मनुष्यों के बढ़ते हुए कोला- ३५ हलसे जो व्याप्त थे, वीणा और बाँसुरीके प्रकट होते हुए शब्दोंसे मनोहर थे, निरन्तर बजते
१. म० अपङ्मतीव । २. म. जनितगर्वदुविनीत । ३. म० काहलारमित ।