________________
१५
२४ गद्यचिन्तामणिः
[४ राजपुरी - आननवनिहित नवगलिनसंदहनिपतलिकुलनीलकुन्तलाभिः अनादरनहनशिथिलकबंगभरनिरवकाशितपश्चाद्भागाभि: वारवामनयनाभिविराजिता, राजपुरी नाम राजधानी ।
६४. यस्यां च परितोभासमानभगवदहंदालयलङ्घन भयादपहाय विहायसा गतिमधःसंचरमाण इव भवनमणिकुट्टिमेषु प्रतिमानिभेन विभाव्यते भानुमाली। यस्यां च नीरन्ध्रकालागुम्धमतिमिरितायां ५ वासरेऽप्यभिसारमनोरथा: फलन्ति पक्ष्मलदृशाम् । यत्र च नितम्बिनीवदनचन्द्रमण्डलेपु न निवसति
कदाचिदभ्यर्णकर्णपाशजनितनहनशङ्क इव कलङ्करूपः कुरङ्गः । यस्याश्च साल: परिखासलिलसिक्तमूलतया कुसुमितमिव वहति मिलदुडुनिकरमनोहरं शिखरम् । यस्याश्त्र प्रतापविनतपरनरभालरंषा यासा ताभिः । आननेति-आनने मुखे चिनिहितो यो नवनलिनस्य नृतनारविन्दस्य संदेहो विभमस्तेन निपतता पर्यापनतालिकलेन भ्रमरसमूहन नीलाः कुन्तलाः अलका यानां ताभिः । अनादरीतअनादरं यथा स्यात्तथा नहनेन बन्धनेन शिथिलो यः कबरीभरो धम्मिलसमूहस्तेन निरवकाशितः पश्चाद्भागो पृष्ठांशो यास ताभिः । एवंभूताभिश्यामिविराजिता शोभिता राजपुरी नाम राजधानी।
६५. अथ तामेव नगरी वर्णयितुमाह यस्यामिति-यस्यां च राजपुयां परितः समन्ताद् भासमानाः शोभमाना ये भगवदहतामालया मन्दिराणि तेषां लइनस्यासिक्रमणस्य भयं तस्मात् विहायसा गगनेन गतिमपहाय त्यक्त्वा भवनमणिकुट्टिमा भवनानां मणिकुहिमानि तेषु प्रासादमणिसचितक्षित्याभोगेषु प्रतिमानिभेन प्रतिविम्बल्याजेन मानुमाली सूर्योऽधःसंचरमाण इवाधो भ्रमन्निव विभाव्यते प्रतीयते । यस्यां चेति-नीरन्ध्रण सान्द्रेण कालागुरुधमेन तिमिरिताधिकारिता तस्यां यस्यां नगया वासरऽपिदिवसेऽपि पक्ष्मला शो यास तास्तासां नारोणाम् , अभिसारस्य मनोरथा इत्यभिसारमनोरथा भर्तृगहाभिगमनामिलाषा फलन्ति सफला जायन्ते । यत्र चेति-यन्न च नगर्या नितम्बिनीनां नारीणां बदनान्येव मुखान्येव चन्द्र
मण्डलानि तेषु कदाचिदपि जातुचिदपि, अभ्यणकर्णपाशेन निकटस्थकर्णालंकाररज्जुना जनिता समुत्पादिता . २० नहनशङ्का बन्धनसंशतिर्यस्य तथाभूत इव कलङ्करूपो लाम्छनमयः कुरतो मृगीन निवसति । यस्याश्चेति
यस्याश्च नगर्याः साल: प्राकारः परिखासलिलेन सिश्तं मूलं यस्य तस्य भावस्तत्ता तया कुसुमितमिव पुस्मितमिम मिलता-उडुनिकरण नक्षत्रनिचयन मनोहरं सुन्दरं शिखरमग्रभागं वहति । यस्याश्चेतियस्था नगर्याः, प्रतापेन तेजसा विनता नभ्रोभूता ये परनरपतयः शत्रुभूपालास्तैः करदीकृताः करत्वेन प्रदत्ता
ये करिणो गजास्तेषां करटेभ्यो गण्डस्थलेभ्यो नियंत निःसरत् यन्मदजलं दानसलिलं तेन अम्बालिताः २५ रही थीं, कामदेव रूपी महाराजके सफेद छत्रकी समानता करनेवाले चन्दनके तिलकसे
जिनके ललाटको रेखाएँ शोभायमान थीं, जिनके नीले-नीले कुन्तल, मुख में उत्पन्न नूतन कमलके सन्देहसे गिरते हुए भ्रमरसमूह के समान जान पड़ते थे और अनादरपूर्वक बाँधनेसे नीचेकी ओर लटकती हुई चोटीके भारसे जिनका पिछला भाग अवकाशरहित हो रहा था,
ऐसी वेश्याओंसे वह राजधानी अत्यन्त सुशोभित थी। ३०६४. जिस नगरीके भवनों के मणिमयी कपिर पड़ते हुए प्रतिबिम्बके बहाने सूर्य ऐसा ___ जान पड़ता था मानो सब ओर शोभायमान जिनमन्दिरोंके लाँघने के भय से आकाशगमनको
छोड़ नीचे पृथिवीपर ही चलने लगा हो । जिस नगरीमें निरन्तर कालागुरुको धूपसे अन्धकार फैला रहता था इसलिए दिन में भी स्त्रियों के अभिसारके मनोरथ पूर्ण होते रहते थे। जिस
नगरोमें स्त्रियों के मुखरूपी चन्द्रमण्डलों में निकटवर्ती कर्णरूपी पाझसे बँध जाने की शङ्का उत्पन्न ३५ होनेसे ही मानो कलङ्करूप मृग कभी निवास नहीं करता है । जिस नगरीका प्राकार मिलते हुए नक्षत्रों के समूहस मनोहर शिखरको धारण करता है और उससे वह शिखर ऐसा जान
१. म० ख० धूपतिमिरितायां, २. क० मनोहर शिग्यरं,