________________
- राजधानीवर्णनम् ।
प्रथमो लम्मः चन्द्रमसं ग्रहीतुमुत्तम्भितबाहुस्तम्भैरिव शुम्भद्भिः दुर्धरधरणीधारणखेदितमेदिनीपतिबाहुमाराधयितुमागतैः कुलगिरिभिरिव गुरुभिः प्रासादैः प्रसाधिता, आकर्णकुण्डलितकुसुमशरकोदण्डनिपतितविशिखभिन्नहृदयगलितरुधिरपटलपाटलकुङ्कुमपङ्किलपयोधरभराभि: कान्तिसलिलशीकरपरिपाटीमनोहरं हारमुद्वहन्तीभिर्विलासहसितविसर्पिणा दशनकिरणविसरेण त्र्यम्बकललाटाम्बकनिर्यदनलदग्धं रतिपतिममृतेनेव सिञ्चन्तीभिः' गरुत्मदुपलताटङ्कतरलरश्मिपलाशपेशलमुखकमलाभिः ५ अयुग्मश रसमरनासीरभटान् विवेकजलधिमथनमन्दरान् मन्थरमधुरपरिस्पन्दानिन्दीवरकलिकानुकारिणः कटाक्षान्विक्षिपन्तीभिः मदनमहाराजधबलातपत्रबन्धुचन्दनतिलकभासमान भालरेखाभिः मुखमार्दवस्य चोरस्तं चन्द्रमसं ग्रहीतुम् , उत्तम्भिता उत्थापिता बाहुस्तम्भा यैस्तथाभूनरिव शुम्मद्धिः शोममानैः । दुर्धरेति-दुर्धरा गुरुत्वेन दुर्भरा या धरणी पृथिवी तस्या धारणेन खेदितः खेदं प्रापितो यो मंदिनीपतिबाहु पतिभुजस्तम् आराधयितुं सेवितुम् आगतैः कुलगिरिभिरिव कुलाचलैरिव गुरुमिविशालैः १० प्रासादः । वारवामनयनाभिवेश्याभिर्विराजिता । अथ वारवामनयनानां विशेषणान्याह-आकर्णतिआकर्ण कर्णपर्यन्त कुण्डलितं चक्रीकृतं यत् कुसुमशरकोदण्डमदनशरासनं तस्मातिपत्तितैनिःसृतैर्विशिखैगिर्भिन्न खण्डितं यद् हृदयं तस्माद् गलितं निःसृतं यद् रुधिरपटलं रक्तसमूहस्तद्वत् पाटलं रक्तवर्ण यत् कुलम केशरं तेन पछिलः पङ्कयुक्तः पयोधरमरो वक्षोजभरो यास ताभिः । कान्तीति-कान्तिरेव सलिलमिति कान्तिसलिलं दीप्तितोयं तस्य शीकराणां कणानां या परिपारी परम्परा तन्मनोहरं हारं मौक्तिकमालाम् । उद्वहन्तीभिदधतीभिः । बिलासेति-विलासहसितेन विभ्रमहास्येन विसर्पति प्रसरतीत्येवंशीलस्तेन दशनकिरणविसरेण दन्तदीधितिसमूहन, त्रीणि अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवस्तस्य ललाटाम्बकाद भाललोचनात् निर्यन् निर्गच्छन् योऽनलस्तेन दग्धो मस्मसात्कृतस्तम् रतिपति कामम्, अमृतेन पीयूपेण सिञ्चन्तीभिरिब । गरुत्मदिति-गरुमदुपलानां गरुक्ष्मणीनां यानि ताटकानि कर्णाभरणानि तेषां तरलरश्मयश्चञ्चलमयूखा एव पलाशानि तैः पेशलं मनोहरं मुखकमलं यास तामिः । अयुग्मेति-अयुग्मशरो २० मदनस्तस्य समरस्य युद्धस्य नासीरमटाः प्रधानयोधास्तान , विवेक एवं जलधिः सागरस्तस्य मथने सन्दरा मन्दराचलास्तान्, मन्धरो भन्दो मधुरो मनोहरश्च परिस्पन्दो येषां तान् , इन्दीवरकलिका उत्पलदलान्यनुकुर्वन्तीत्येवंशीलास्तान कटाक्षान् केकरान् विक्षिपन्तीमिश्चालयन्तीमिः। मदनेति-मदनमहाराजस्य कामभूपालस्य यद् धवलातपत्रं श्वेतच्छत्रं तस्य बन्धुः सदृशं यच्चन्दनतिलकं तेन मासमानाः शोभमाना नगरकी स्त्रियों के मुखकी सुकुमारताको चुरानेवाले चन्द्रमाको पकड़ने के लिए भुजरूप स्तम्भको १ ऊपर उठाये हुए के समान सुशोभित हो रहे थे, और जो पृथिवीका गुरुतर भार धारण करने से खेदित राजमुजाकी सेवाके लिए आये हुए कुलाचलोंके समान जान पड़ते थे ऐसे बड़ेबड़े महलोंसे वह राजधानी सुशोभित थी। और कानों तक खींचे हुए कामदेवके धनुपसे निकले बाणोंसे खण्डित हृदयसे झरते रुधिर समूहके समान लाल-लाल केशरसे जिनके स्तनोंका भार पङ्किल हो रहा था, जो कान्ति रूपी जलके छींटोंकी परम्पराके समान ३० मनोहर हारको धारण कर रही थीं, जो विलासपूर्ण हास्यके समय फैलनेवाले दाँतोंको । किरणों के समूहसे महादेवके ललाटसम्बन्धी नेत्रसे निकली अग्निसे जले कामदेवको अमृत के द्वारा ही मानो सींच रही थीं, गरुडमणियोंसे निर्मित कर्णाभरणको चञ्चल किरणरूपी पत्तोंसे जिनके मुखरूपी कमल अत्यन्त सुन्दर जान पड़ते थे, जो कामदेवके युद्धस्थलके सुभट, विवेकरूपी समुद्रको मथनेके लिए मन्दरगिरि, मन्द और मनोहर ३५ संचारसे युक्त, तथा नीलकमलकी कलिकाओं का अनुकरण करनेवाले कटाक्षो को चला
१ म० सिञ्चतीभिः ।