________________
१०
गचिन्तामगिः
[ ३ राजपुरीहाटकघटितकवाटयुगलभूषितैः योषिदङ्गलावण्यचन्द्रिकाचर्वणवितृष्णचकोरावहेलितचन्द्रमरीचिसमुद्गमैः संगीतशालाप्रहतमृदङ्गमन्द्रघोषजनितजलधरनिनदशकाताण्डवितकेलिशिखाबलः ज्वल
पसलको संदेहलोलाकुरङ्गशावकपरिहियमाणरत्नकुट्टिममहःपल्लवैः पवनचलितशिखरकेतुपट* ताडिततपनरथकूबरैः उपरितलखचितवलभिदुपलनीलिमर्शवलितसुरसरिदम्वुपूरैः निर्गृहनिहिताने५ करत्नभुवा मयूखकन्दलेन महेन्द्रशरासनशोभामम्भोदसमयमन्तरेणापि पयोधरेभ्यः प्रतिपादद्भिः मणिमयभित्तितया प्रसद्भिः उभयतः किरणलताविता विवुधराजमन्दिरविजिगीपया विहायसमुत्पतितुमावद्धपक्षरिव लक्ष्यमाणैः शृङ्गनिखातकेतुदण्डच्छलेन पुरयुवतिवदनसकुमार्थचोरं उत्तप्तति-उत्तप्तं निष्टप्तं यद् हाटकं सुवर्ण तंन घटितानि यानि कवायुगलानि भूषितः । योपिटङ्गेति-- योषितां ललनानामङ्गस्य शरीरस्य लावण्यमय सौन्दर्यमंत्र चन्द्रिका ज्योत्स्ना तस्याश्चर्वणेनास्लादनेन वितृष्णा संतुष्टा ये चकोरा जीवंजीवास्तैरव हेलितोऽनाहनश्चन्द्रमरीचीनामिन्दुदाधितीनां समुद्गमो ये तेः । संगीतेति-संगीतशालासु महतानां ताडिनानां मृदङ्गानां मुरजानां मन्द्रघोपेण गम्भीरशब्दन जनिता समुत्पादिता या जलधरनिनदशङ्का घनगर्जनसंशयस्तया ताण्डविताः कृतताण्डवाः केलिशिखावला: क्रीडामयूरा यपु तैः । ज्वलदिति-ज्वलन्तो देदीप्यमाना येऽनलकवला ज्वलनवालास्तान संदिहन्तीत्येवं शीला ये कुरङ्गशावका हरिणपोनास्तैः परिद्वियमाणा मुध्यमाना रनकुहिमस्य मणिखचितक्षित्यामागस्य महःपल्लवास्तजःकिसलया येषु तैः । पचनेति-परनेन चलितं शिखरं यस्य तथाभूतेन केतुपटेन वैजयन्तीवस्त्रेण ताडितस्तस्नरथस्य सूर्यस्यन्दनस्य कृबरो दण्डो यैस्तैः । उपरितलेति-उपरितल ऊध्वंप्रदेशे खचिता निःस्यूता ये बलभिदुपला इन्द्रनीलमणिविशेषास्तषां नीलिम्ना शैवलितं जलनीलीयुनं सुरसरितो मन्दाकिन्या अम्बुपूर जलप्रवाहो यस्तैः ! निहेति-नियूहषु मत्तवारणेषु निहितानि खचितानि
यान्यनकरत्नानि तभ्यो भवतीति तथाभूतेन मयूखकन्दलेन किरणकलापेन । अम्मोदसमयमन्तरेणापि वर्षा२, कालं विनापि पयोधरेभ्यो मंघेभ्यो महंन्द्रशासनशोमा सुरेन्द्रगपसुषमा प्रतिपादयद्भिः। मणिमयेति -
मणिमय्यो भित्तयो येषां ते मणिमित्तयस्तेषां मावस्तत्ता तया रत्नमयकुड्यत्वेन, उमयतः प्रसरद्भिः किरणलतावितानमयूखवल्लीसमूहैः । विबुधानां देवानां राजा विबुधराजस्तस्य मन्दिरस्य भवनस्य विजिगीषया विजेनुमिच्छया विहायसं गगनम् । उत्पतितुमाबद्भूपरिव गृहीतगरनिरिव लक्ष्यमाणैश्यमानैः । शृङ्गेतिशृङ्गेषु शिखरेषु निखातो यः केतुदण्डः पताकादण्डस्तस्य छलेन पुरयुवतीनां नगरतरुणीनां वदनसौकुमार्यस्य
२५ किवाड़ोंकी जोड़ियोंसे सुशोभित थे, स्त्रियोंके शरीरकी सुन्दरतारूपी चन्द्रिकाके पानसे तृष्णा
रहित चकोर जहाँ चन्द्रमाकी किरणों के उदयकी अवहेलना करते थे, संगीत शालाओं में ताड़ित मृदङ्गोंके गम्भीर शब्दसे उत्पन्न मेघ गर्जनाकी शङ्कासे जिनमें क्रीडाके मयूर ताण्डव नृत्य कर रहे थे, जलती हुई अग्निकी ज्वालाओंका सन्देह करनेवाले क्रीड़ा मृग जिनमें रत्नमयी फीके
कान्तिरूप पल्लवोंको दूरसे ही छोड़ रहे थे, जिनके शिखरपर लगी हुई वायुकम्पित पत्ता३० काओंके यस्से सूर्यके रथका धुरा ताड़ित होता रहता था, जिनके ऊपरी भागमें खचित इन्द्र.
नील मणियों की नीलिमासे आकाशगङ्गाका जलप्रवाह शैवालसे युक्तके समान जान पड़ता था, जो शिखरोंमें लगे अनेक रत्नोंसे उत्पन्न किरणोंके समूहसे वर्षा ऋतुके बिना ही मेघोंके लिए इन्द्रधनुषकी शोभा प्रदान कर रहे थे, मणिमयी दीवालोंके होनेसे दोनों ओर फैलनेवाली
किरणरूपी लताओंके समूहसे जो इन्द्र के मन्दिरको जीतनेकी इच्छासे आकाश में उड़ने के लिए ३५ पक्षोंको धारण करते हुए के समान जान पड़ते थे, शिखरोंपर लगे पताका दण्डके बहाने जो
१० आबद्धयक्षरिव।