________________
- राजधानीवर्णनम्]
प्रथमो लम्भः पराजितपारिजातदुकूलरनुकूलस्पर्शसुखसंपादनक्षमः क्षोमैरुन्मिपत्क्षीरोदशकेन क्वचित्पुनर्मधनचकितजलधिढौकितैरिव गाढोद्गच्छदतुच्छ महःस्तबकितैः कौस्तुभप्रतिमल्लरनुपलक्षितत्रासकलड्रादिदोषैः अहिमकरकुटुम्बडिम्भरिव क्षितितलचक्रमणकुतूहलादम्बरतः कृतावतारैर्माणिक्यमध्यदिनेऽप्यनुज्झितदिवसमुखलावण्येन क्वचित्प्रतिफलिततरणिकिरणधारा मरोचिनिर्गमप्रतिहतजननयनपरिस्पन्दैः परस्परसंघनितङ्काराराववाचालः कांस्यमण्डले: समसमयसमुदितानेकदिनकर- ५ करनिकरविराजितस्य प्रलयसमयस्यानुकुर्वता विपणिपथेन कुङ्मलितकुबेरनगरगौरवा, सान्द्रीकृतवर्णसुधाच्छुरणधवलिततोरणविदिकः अनुद्वारदेशनिहितकदलीपूगकथितमहोत्सवप्रबन्धैः उत्तप्तपराजितानि तिरस्कृतानि पारिजातदुकूलानि कल्पवृक्षवस्त्राणि यस्तैः । अनुकूलस्पर्शन सुखस्य संपादन अमाणि तैः । एवंभूतैः क्षोमैः क्षोमयः । उन्मियन्ती क्षीरोदशङ्का यत्र तन प्रकटीभवरक्षीरसागरसं दहेन । कचित्पुनरिति-चिन , पुनर्मथमाञ्चकिती भीतो श्रो जलधिस्तन दौकितानि समर्पितानि तैरिव । गाई १० सान्द्रं यथा स्यात्तथोद्गच्छत् यद् अतुस्टम हो विपुलतेजस्तन स्तबकितैयाप्तः । कौस्तुमनतिमलैः कौस्तुममणिसदृशैः । अनुपलक्षिता अदृष्टास्वासकलङ्कादिद्रोपा मणिगतदोषविशेषा येषु तैः। क्षितितले पृथिवीतले चक्रमणस्य कुतूहलं तस्मात् । अम्बरती गगनात् कृतावतारविहितवितरणैः । अहिमकरकदम्बडिम्मैरिव अहिमकर सूर्यस्तस्य कुटुम्बस्य परिजनस्य डिम्भा बालकास्तरिव 'पोतः पाकोऽभको डिम्भः पृथकः शाधकः शिशुः' इत्यमरः। माणिक्यमणिभिः। मध्यदिनेऽपि मध्याहेऽपि अनुज्झितमत्यतं दिवसमुखस्य १५ प्रत्युषस्थ लावण्यं पान। कचितिलि:-चिम् प्रतिफलितानां प्रतिविम्बितानां तरणिकिरणानां सूर्यरश्मीनां या धारा मरीचयः संततिबद्रकिरणास्तासां निगमेन प्रतिहतः प्रतिविनितो जननयनानां लोकलोचनाना परिस्पन्दो यैस्तैः । परस्परसंघहन मिथोव्याघातेन जनितो यः क्रेडारारावः शब्दविशेषस्तन वाचालानि शब्दायमानानि नैः। बास्त्रमण्डलैः कांस्यनिर्मितभाजनसमूहैः । समसमयं युगपत् समुदिता येऽनेकदिनकरास्तेषां करनिकरण किरणकलापन विराजितस्य शोभितस्य प्रलयसमयस्य प्रलयकालस्य २० अनुकुर्वता विपणिपथेन । प्रासादैः सीधैः प्रसाधिता समलंकृता । अथ प्रासादानां विशेषणान्याह-सान्द्रीकृतेति-सान्द्रीकृतः सघनीकृतो वर्णो यस्याः सा तथाभूता या सुधा चूर्णक तस्याश्छुरणेन लेपनेन धवलिता शुक्लीकृता तोरणवितर्दिका बहिरवेदिका पां तः । अनुद्वारेति-द्वारदेशं द्वारदेशं प्रत्यनुद्वारदेश तम्र निहितेन स्थापितेन कदलीपूतन रम्मास्तम्भसमूहेन कथिती निवेदितो महोत्सवप्रबन्धो येषु तैः ।
दारोंके हृदयको रुचि बढ़ाने के लिए फैलाये हुए, शरद् ऋतुके मेघोंका तिरस्कार करनेमें २५ निपुण, कल्पवृक्षोंसे प्राप्त उत्तम वस्त्रोंको पराजित करानेवाले एवं अनुकूल स्पर्श जन्य सुखके । प्राप्त कराने में समर्थ शौम वस्त्रोंसे क्षीर समुद्रकी शङ्का प्रकट कर रहा था। कहीं पुनर्मथनके भयसे भयभीत समुद्र के द्वारा भेजे हुए, अत्यधिक निकलते हुए विशाल तेजसे व्याप्त, कौस्तुभमणिके समकक्ष, त्रास कलङ्क आदि दोषोसे रहित, एवं पृथिवीसलपर घूमनेके कुतूहलसे नीचे उतरे हुए सूर्य के कुटुम्बके बालकों के समान मणियांस मध्याह्नकालमें भी प्रातःकालसम्बन्धी ३० सौन्दर्यको नहीं छोड़ रहा था और कहीं प्रतिविम्बित सूर्यको किरणोंसे सफेद-सफेद दिखने. वाली किरणोंके निकलने से मनुष्योंके नेत्रों के संचारको रोकनेवाले, तथा परस्पर की टक्करसे उत्पन्न कार ध्वनिसे शब्दायमान कांस्यनिर्मित वस्तुओंके समूहसे एक साथ उदित अनेक सूर्योंकी किरणों के समूहसे सुशोभित प्रलय कालका अनुकरण कर रहा था। अत्यन्त गादी कलई (चूने )के लेपसे जिनके तोरण और वेदिकाएँ सफेद थी, द्वारोंके समीप खड़े किये हुए ३५ कदली वृक्षों के समूहसे जिनके बड़े-बड़े उत्सव प्रकट हो रहे थे, जो तपाये हुए स्वर्णसे निर्मित
१. म. किरणबवलमरीचि । २ ख. ग. कुटमलित ।