________________
गथचिन्तामणिः
[ ३ राजपुरो - दधता धूर्तलोकेन विस्मृतहस्ताङ्ग लिन्यस्तसुमनोबन्धनाभिरपि कुसुमसौरभादधिकपरिमलैरात्मनि:श्वासैराकुलोक्रियमाणमधुकरमालाभिः मालाकारपुरन्ध्रोभिर्नीरन्धितेन क्वचिद्विशङ्कटपेटकप्रसारितैः प्रसरदविरलसौरभसंपादितघ्राणपारणैर्युगपदुपलक्ष्यमानिखिल फलः फलितलोकलोचननिर्माणेन
क्वचित्सौरभलुब्धभुजङ्गसंगृह्यमाणमलयजैविडम्बितमलयगिरिपरिसरारण्येन क्वचित्प्रसार्यमाणस्फा५ रकपूरपरागपाण्डुरतया' लहरीपवनसमुत्क्षिप्तशुक्तिपूटमुक्तमुक्ताफलपुलकितामुदधिवेलां विहसता
क्वचिद्वदान्यजनताजटिला नगरीयमिति वितरणकलापरिचयाय धरणीतलमवतीर्ण: कालमेघरिव कृष्णकम्बलैस्तिमिरितेन-वचित्क्रेतृहृदयरुचिवर्धनाय प्रसार्यमाणैः शारदपयोधरावधीरणधुरीणैः आचन्नन्तीभिः गुम्फन्तीभिः । पुप्पक्रय व्याजीकृत्य वक्रोक्ति कुटिलबाणीम् अभिदधता कथयता धूर्तलोकेन विदग्धजनेन विस्मृतं निर्यात हस्ताङ्गुलिन्यस्तानां कराङ्गुलिस्थापितानां सुमनसां पुष्याणां बन्धनं ग्रन्थन याभिस्ताभिः । तथाभूताभिरपि कुसुमसौरभात्पुटपसौगन्ध्यात अधिकः परिमली येषां तैः, आत्मनिःश्वासः स्वकीयश्वासोच्छवासः । आकुली क्रियमाणा व्यग्रीक्रियमाणा मधुकरमाला भ्रमरपक्तिभिसाभिः मालाकाराणां पुरन्यस्तामिर्मालासम्पनी मिः नीरन्धितेन व्याप्तेन। कचिद्विशङ्कटेति-कुत्रापि विशङ्कटपटकंषु विशालकरण्डकंषु प्रसारितानि विस्तारितानि तैः । प्रसरता अविरलसौरभण निरन्तरसौगमध्येन संपादिता ब्राण
पारणा नापागोजनानि यः । युगककाला लेनेच, उरलक्ष्यमाणेदृश्यमानैः । निखिलाश्च तं तब इति ११ निखिलतवस्तषां फलानि तैः षडनफलैः फलितं लोकलोचनानां नरनयनानां निर्माण यन तन । को
दिति-क्वचित् , सौरभलुब्धैः सौगन्ध्यलुब्धैर्भुजङ्गः सपैंः संगृह्यमाणैः मलयजेश्चन्दनः, बिम्यितं तिरस्कृतं मलयगिरिपरिसरारण्यं मलयाचलनिकटक्नं येन तेन । कचिप्रमार्यमाणेति-कचित, प्रसार्यमागेन स्कारकपूरपरागण प्रचुरधनसारधूल्पा पा पाण्डुरता धवलता तया । लहरीपवनेन तरङ्गवायुना समुक्षिप्तानि समुत्तमितानि यानि शुनिपुटानि सभ्यो मुकानि पतितानि यानि मुफफाफलानि मौक्तिकानि तैः पुलकिता ज्याप्ताम् उदधिवेला सागरतटी विहसता । कचिदान्यति--कचित् इयं नगरी जनानां समहो जनता वदाम्या चासो जनता चेति वदान्यजनता तया जटिला दानशीलजनसमूहय्यासा। इति हेतोः वितरणकलाया दानकलायाः परिचयोऽभ्यासस्तस्मै । धरणीतलं पृथिवी पृष्टम् । अवतीर्णरवास्थितैः कालमधरिव श्यामलधनैरिव कृष्णकम्बलैः तिमिरितन संजातं तिमिरं यत्र तेन ध्वान्तव्याप्तेन । कचित्
क्रेतृहृदयेति-कचित् तृणां फ्रायकाणां हृदयस्य या रुचिरिच्छा तस्या वर्धनाय प्रसार्यमाणैः विस्तार्य२५ माणः । शरदि भवाः शारदास्ते च ते पयोधराश्च तेषामबधीरणे धुरीणानि तैः शरन्मघतिरस्कारनिपुणः ।
प्रकट करती हुई गूंथ रही थीं, फूल खरीदने के बहाने कुटिल शब्द कहनेवाले धूर्त जनों के कारण जो हाथकी अंगुलियों में स्थित फूलोंका Dथना भूल गयी थीं और फूलोंकी सुगन्धिसे भी अधिक सुगन्धिन अपने श्वासोच्छ्वाससे जो भ्रमरों के समूहको आकुल कर रही थी, एसी
मालिनियोंसे ठसाठस भरा था। कहीं बडी-बडी टोकरियोंमें फैलाकर रखे हए, फैलती हई ३० बहुत भारी सुगन्धिसे नासिकाको पारणा करानेवाले एवं एक साथ दिखाई देनेवाले समस्त
ऋतुओंके फलोंसे मनुष्योंके नेत्रोंकी रचनाको सफल कर रहा था। कहीं सुगन्धिसे लुभाये हुए साँसे अङ्गीकृत चन्दनके द्वारा मलयाचलके तटवर्ती वनका अनुकरण कर रहा था। कहीं फैलाये जानेवाले अत्यधिक कपूरको परागसे सफेद-सफेद होनेके कारण तरङ्गोंकी वायुसे
उछली सीपोंकी पुटसे गिरे मोतियोंसे व्याप्त समुद्र की वेलाकी हँसी कर रहा था। कहीं 'यह ३५ नगरी उदार मनुष्योंसे व्याप्त है' यह सुनकर दानकी कला सीखने के लिए पृथिवीतल पर उतरे
हुए काले काले मेघोंके समान कृष्ण-कम्बलोंसे अन्धकार उत्पन्न कर रहा था। कहीं खरीद
१ म० पाण्डरतया ।