________________
- राजधानीवर्णनम् ]
प्रथमो लम्भः लवनान्धकारेण दिवसेऽपि रजनीविभ्रमविघटितरथाङ्गमिथुनाभिः अभिषेकदोहलावतरदवलाचरणनूपुररणितश्रवणोद्ग्रीवकलहंसाभिः उड्डीयमानजलचरविहगविधूतपक्षपुटपतितपयःवणकोरकिततटतरुशिखराभिः मृणालसंदोहसंदेहिकादम्बखण्डयमानफेनकलिकादन्तुरतरङ्गाभिः प्रतिफलननिभेन गगनतलपरिभ्रमणरभसजनितपिपासाशमनकौतुककृतावतरणेनेव तरणिता रमणीयतां बिभ्राणाभिः विभ्रमदीपिकाभिर्दी/कृतीभाग्या, क्वचित्पुरोनिहितविष्टरपुञ्जिसं स्फुरितकरनखमयूखसंपर्कपुन- ५ रुदोरितं निजवदनजनिततुहिनकरशङ्कासमुपनततारकानिकरमिव दृश्यमानं प्रसूनराशिम आरणितमणिपारिहार्यवाचालबाहुलतिकाविभ्रमाभिराममावघ्नन्तीभिः व्याजीकृत्य पुष्पक्रयं वक्रोक्तिमभिमुकुला यासु तामिः । उन्मिपदिति-उन्मिषद् विकसद् यदसितोपलवनं नीलोत्पलकाननं तदेवान्धकारस्तेन दिवसंऽपि रजनीविभ्रमण रजनीसंदहन विघटितानि वियुनानि रथाङ्गमिथुनानि चक्रवाकयुगलानि थासु ताभिः । अभिषेकेति-अभिपेकदोह लेन स्नानवाग्छयाधतरन्तीनामबलानां चरणनू पुराणां पादमञ्जरि- १० काणां रणितस्य शब्दस्य श्रवणेनोग्रीवा ऊर्ध्वग्रीवाः कलहंसाः कादम्बा यासु ताभिः । 'उड़ीयेतिउड्डीयमानानामुत्पततो जल चरविहगानां जलचरपक्षिणां विधूतेभ्यः कम्पितेभ्यः पक्ष पुटेभ्यो गरुत्प्रदेशेभ्यः पतितैः पयःकणैः शीकरैः कोरफितानि संजातकुड्मलानि तटतरुशिखराणि तीवृक्षाप्राणि यास तामिः । मृणाले.ति--णालमंदोतस्य सिससमूहस्य संदेहिभिः कादम्बैः कलहंसैः खण्ड्यमाना बिदार्यमाणा याः फेनकलिकाः डिपडीरखण्डानि तैदन्नुरास्तरङ्गा यासु ताभिः । प्रतिफलनेति-प्रतिफलन निभन प्रतिबिम्ब- १५ च्याजेन गगनतले व्योममध्ये परिभ्रमणं संचरणं तस्य रभसेन वेगेन जनिता समुत्पादिता या पिपासा तृड तस्याः शमनस्य शान्तीकरणस्य कोतकेन कृतमवतरणं येन तथाभूतनेव तरणिना सूर्यण रम सुन्दरता बिनाणाभिर्दधर्ताभिः। विपणिपधेन आपणमागण कुडमलितं संकोचितं कुबेरनगरगौरवमलकापुरीमाहात्म्यं यया सा। अथ विपणिपथस्य विशेषणान्याह-कचिदिति-वचित् कुनापि पुरी निहितमने स्थापितं यद् विष्टरमासनं तन्त्र पुञ्जिन राशीकृतम् । स्फुरितेति-स्फुरितानां देदीप्यमानां करनख- २० मयूखानां हस्तनखरकिरणानां संपण पुनरुदीरितं पुनरुक्तम् । निजेति-निजवदनैः स्वकीयमुखैनिता समुद्भाविता या तुहिनकरशङ्का शशिसंदहस्तया समुपनतः समुपस्थितो यस्तारकानिकरो नमत्रप्समूहस्तमिव दृश्यमानं प्रसूनराशि पुप्पपुञ्जम् । आरणितेति-आरणितानि शब्दायमानानि यानि मणिपारिहार्याणि रखवल यानि तेर्वाचालाः शब्दायमाना या बाहुलतिका भुजबल्लयस्तासां विभ्रमविलासरभिरामं यथा स्यात्तथा कारसे जहाँ दिनमें भी रात्रिका भ्रम होनेसे चकवा-चकवियोंके युगल बिछुड़ गये थे, स्नानकी २५ इच्छासे उतरती हुई स्त्रियोंके नपरोंकी झनकार सनसे जहाँ कलहंस पक्षी ऊपरको गर्दन उठाने लगते थे, उड़ते हुए जलचर पक्षियों के फड़फड़ाते हुए पकोंकी पुटसे गिरे जलके कणोंसे जिनके तटवर्ती वृक्षोंके शिखर फूलोंकी बोड़ियोंसे युक्तके समान जान पड़ते थे, मृणालके समूहका सन्देह करनेवाले कलहंसोंके द्वारा सण्डित फेनकी कलिकाओंसे जिनकी तरङ्ग व्याप्त थीं और प्रतिविम्बके यहाने आकाशतलमें परिभ्रमण सम्बन्धी वेगसे उत्पन्न प्यासको शान्त ३० करने के कौतुकसे ही मानो जिसने नीचे अवतरण किया था ऐसे सूर्यसे जो सुन्दरताको धारण कर रही थीं उन बिलासवापिकाओंसे उस राजधानीका सौभाग्य निरन्तर बढ़ रहा था। वह राजधानी जिस बाजारसे अलकापुरीके वैभवको तिरस्कृत कर रही थी वह कहीं, सामने बिछाये हुए आसनपर एकत्रित, चमकते हुए हाथ के नाखूनोंकी किरणोंसे पुनरुक्त और अप मुख में चन्द्रमाकी शङ्कासे उपस्थिन ताराओंके समूह के समान दिखनेवाले फूलोंकी राशिको १ जो शब्दायमान मणिमय आभूपणोंसे झालन करनेवाली भुज-लताओंके हाव-भावसे सुन्दरता
१ म-मावतीभिः ।