________________
१८
गधचिन्तामणिः
[३ राजपुरीपाकसुरभितपनसफलहेलाच्छोटनकुपितमर्कटीकोपशमनचतुरशाखामृगलीलाजनितकुतूहलैः पारावतपरस्परसांपरायपतितपुष्पस्तबकतारकिततरुमूलैः उद्वेलवहमानमकरन्दकूलंकषकुल्यालोकनमुदितसेककर्मान्तिकावण्यतरङ्गितदिगङ्गनामुखैः शिलीमुखपदभग्नवृन्तलम्बमानचम्पकपाटलनागकेसर
प्रसवैः कन्दपकनकातपत्रकमनीयकर्णिकारहारिभि: वनदेवताधरबन्धुबन्धुरबन्धुजीवबन्धुरैः कुरव. ५ कपादपपरिष्वङ्गसफलमाधवोलतायौवनैः उपवनद्भासमाना, मरकतदृषदुपरचिततटाभिः पद्मरागशिलाघटितसोपान पक्तिभिः जलदेवताकचकलशकौशलमलिम्लुचकमलमुकुलाभिः उन्मिषदसितोत्प
कारितस्तिमिरितः । पाकेति- पाकेन परिणामन सुरभितं सुगन्धितं यत्पनसफलं तस्य हेलया क्रीडाभावेन यन् आच्छोटनं स्वायत्तीकरण तेन कृपिता क्रुद्धा या मर्कटी वानरी तस्याः कीपस्य क्रोधस्य शमने दुरीकरणे
चतुरो विदग्धो यः शाखामृगो वानरस्तस्य लीलया जनितं कुतूहल येषु तैः । पारावतेति-पारावतानां २० कपोताना परस्परसापरायेण परस्परकलहन पतिता ये पुप्पस्तबकाः कुसुमगुच्छकास्तैस्तारकितानि व्यासानि
तरुमूलानि येषु तैः । ति-उद्वेल सदमतिकान्तं बहमानं यन्मकरन्द पुष्परसस्तेन कलंकपा तटोर्षिणी या कुल्या कृत्रिमसरित् तस्या घालोकनेन मुदिताः प्रहृष्टाः सेककर्मान्तिकाः सेचनकर्मकरा येपुतेः । लावण्येति-दिश एवातना दिगमानास्तासां मुखानि दिगणनामुखानि लावण्येन सौन्दयण
तरङ्गितानि व्याप्तानि दिगङ्गनामुखानि काष्टाकामिनीवदनानि येपु तैः । शिलीमुखेति-शिलीमुखानां १५ भ्रमराणां पर्दर्भग्नेभ्यः खण्डितेभ्यो वृन्तेभ्यः पुष्पबन्धनेभ्यो लम्बमानाः स्रंसमानाश्चम्पकपाटलघुनागकेसर
प्रसवाः चाम्पेयस्थलारविन्दनागरकुलपुष्पाणि येषु तैः । कन्दपति-कन्दपस्य कामदेवस्य कनकातपत्रमिव सुवर्णच्छचमिव कमनीयानि मनोहराणि यानि कर्णिकाराणि कर्णिकारपुष्पाणि तैहारिभिमनोहरैः । वनदेवतेति-वनदेवतानां वनदेवीनामवरबन्धोऽधरसदृशा बन्धुरा नतोन्नता ये बन्धुजीया बन्यूकपुष्पाणि तबन्धुरैः सुन्दरः। कुरबकेति-कुरबकपादपानां कुरबकवृक्षाणां परिवङ्गन समाश्लेषेण सफलं. माधवीलतानां यौवनं येषु तैः। विभ्रमदीर्घिकामिविलासवापीभिः दीपीकृतं सौभाग्यं यस्याः सा । अथ विभ्रमदीर्घिकाणां विशेषणान्याह-मरकतेति-मरकतषनिहरितमणिभिरुपरचितान तटानि यास तामिः। पद्मति-पत्नरागशिलाभिहितमणिशिलामिः घटिता रचिता सोपानपंकिर्यासां तामिः । जलेतिजलदेवतानां जलदेवीनां कुचकलशकौशलस्य स्तनकलशसौन्दर्यस्य भलिम्लुचाश्चोराः कमल.
समूहसे जिनमें अन्धकार फैल रहा था, पक जानेसे सुगन्धित कटहलके फलको अनायास २५ छीन लेनेसे कुपित वानरीका क्रोध शान्त करने में चतुर वानरकी लीलासे जिनमें कुतूहल उत्पन्न
हो रहा था, कबूतरोंकी परस्परकी लड़ाईसे गिरे फूलोंके गुच्छोसे जहाँ धृक्षोंके तल व्याप्त हो रहे थे, बेलाको लाँधकर बहनेवाली मकरन्दको परिपूर्ण नहरके देखनेसे जहाँ सिंचाईका काम करने वाले सेवक प्रसन्न हो रहे थे, जहाँ दिशा-रूपी नियोंके मुख सौन्दर्यसे व्याप्त हो
रहे थे, भ्रमरोंके पदाघातसे टूटी वोड़ियोंमें जहाँ चम्पा, गुलाब और नागकेशर के फुट १० लटक रहे थे, जो कामदेवके स्वर्णमय छत्रके समान सुन्दर कनेर के फूलोंसे मनोहर थे,
जो वनदेवियोंके अधरोष्ठके समान सुन्दर दुपहरियाके फूलोंसे नतोन्नत थे, और जहाँ कुरवक वृक्षोंके आलिङ्गनसे माधवी लताओंका यौवन सफल हो रहा था ऐसे उपवनोंसे वह राजधानी सुशोभित हो रही थी। जिनके तट मरकत मणिमय शिलाओंसे निर्मित थे, जिनकी सीढ़ियोंकी पंक्तियाँ पद्मरागमणिमय शिलाओंसे घटित थीं, जिनके कमलोंकी बॉड़ियाँ , जलदेवियों के स्तनकलशोकी शोभाका अपहरण कर रही थीं, खिले हुए नीलकमलबनके अन्ध
३५
-
-....
--
-
१ म० संपराय। २ म. ग.-बन्धुबन्धुजीवबन्धुरैः ।