________________
व
A
ति
व.
यां
।
च
न
नं
T
ना
न
FF
बो
नं
h
प्रथमो लम्भः
- राजधानीवर्णनम् ]
फणभृदावासविश्रान्तगाम्भीर्येण स्नानावतरदवनीपतिमदवारण कपालतलविगलितदान जल वेणिकाव्याजेन जलनिधिसमुत्कण्ठया यमुनयेव विगाह्यमानेनं, निजाभोगविस्मयनिपतितैरुपरिचरयुवतिनयनैरिव नीलकुवलयापीडेरकाण्डेऽपि निशां दर्शयता प्रतिफलितभवननिवहभरितजठरतया कुपितसुरपतिकरकल्पितकुलिशपतन भयमग्नमहा महीधर मुदधिमवधीरयता परिखाचक्रेण परिष्कृता, त्रिकरादभिनव सुमनः परागविसरधूसरितवासरालोकैः पतितपचेलिमफलरसपिच्छिलतलस्खलित पुष्पलावी- ५. जनैः अनिभृतपरभृतकूजित मुखरित सहकारैः प्रसवपरिमलत रलमधुकर निकरान्धकारितैः
१७
यथा स्यात्तथा । अनवधिसलिलमपरिमिततोयम् । आपादितेनेत्र प्रापितेनेव । फणभृदावासे पाताले विश्रान्तमवसितं गाम्भीर्यमा यस्य तेन । स्नानायावतरन्त येऽवनीपतिमद्वारणा महीपतिमत्तमतङ्गजास्तेषां कपालतलेभ्यो गण्डस्थलेभ्यो विगलिता पतिता या दानजलवेणिका मदजलसंततिस्तस्या व्याजेन मिषेण । जलनिधिसमुत्कण्डया सागरोत्सुकया यमुनया गाह्यमानेनेव प्रविश्यमानेनेव | परिखाचक्रं १० वागमत्वा राजमदकारणमदवाराव्याजेन यमुना मिलितेति भावः । निजाभोगेन स्वकीयविस्तारेण यो विस्मय आश्चर्यं तेन निपतितानि तैः । उपरिचरयुवतीनां गगनचरतरुणीनां नयनानि नेत्राणि तैरिव । नीलकुवलयापीडैनीलोत्पलसमूहैः । अकाण्डेऽप्यसमयेऽपि निशां रजनीं दर्शयता । प्रतिफलितेन प्रतिवित्रितेन भवननिवहेन गृहसमूहेन भरितं जठरं मध्यं यस्य तस्य भावस्तसा तया । कुपितेन सुरपतिना करें कल्पितं ष्टतं यःकुलिशं वज्रं तस्य पतनभयेन मग्ना शुहिता महीधराः पर्वता यस्मिन् तं तथाभूतम् । १५ उदधि सागरम्, अवधीस्यता तिरस्कुर्वता । उपवनैस्यानैरुद्रासमाना शोभमाना । अथोपवनविशेषणान्याह - विकसदिति - विकसता प्रफुल्लभवतामभिनव सुमनसां नूतनकुसुमानां परागविसरण रजःसमूहेन धूसरितो मलिनीकृतो वासरालोको दिनप्रकाशो येषु तैः । पतितेति पतितानि स्वलितानि यानि पचेलिमानि पक्वानि फलानि तेषां रसेन पिच्छिलं पङ्कयुक्तं यत्तलं भूपृष्ठं तत्र स्खलिताश्छलेन पतिताः पुष्पलाबीजना येषु तैः । अनिभृतेति--अनिभृतं चञ्चलं मध्ये मध्ये जायमानमिति यावत् यत् परभृत- २० कूजितं कोकिलकलरवस्तेन मुखरिताः शब्दायमानाः सहकारा आम्रा येषु तैः । प्रसवेति - प्रसवपरिमलेन पुष्पसौगन्ध्येन तरलाश्चपला यतस्ततः संचरन्त इति यावत् ये मधुकरा भ्रमरास्तेषां निकरेण समूहेनान्ध
द्वारा पिये हुए समुद्र से जिन्हें पश्चात्ताप उत्पन्न हो रहा था, ऐसे ब्रह्माजीने बड़ी सावधानी के साथ जिसे मानों अपरिमित जल प्राप्त कराया था, जिसकी गहराई पाताल तक चली गयी थी, स्नान के लिए उतरते हुए राजाके मदोन्मत्त हाथियों के कपोलतलसे झरे मदरूपी जलकी २५ धारा के बहाने जो ऐसी जान पड़ती थी मानो उसे समुद्र समझ उत्कण्ठासे यमुनाही आ मिली हो, अपने विस्तारके विस्मय से प्रतिबिम्बित आकाशगामी स्त्रियोंके नेत्रोंके समान दिखनेवाले नील कमलों के समूह से जो असमय में ही रात्रिको दिखला रही थी, और जो प्रतिबिम्बित महलोंके समूह से मध्यभाग के व्याप्त होनेके कारण कुपित इन्द्रके हाथ में स्थित arrar भयसे छिपे हुए बड़े-बड़े पर्वतोंसे युक्त समुद्रका तिरस्कार कर रही थी ऐसी ३० परिखासे वह राजधानी सुशोभित थी। खिले हुए नूतन फूलोंकी परागके समूहसे जिनमें दिनका प्रकाश धूसरित - मटमैला हो रहा था, गिरे हुए पके फलों के रससे पङ्किल तलमें जहाँ फूल तोड़नेवाली स्त्रियाँ फिसल- फिसलकर गिर रही थीं, निरन्तर होनेवाली कोयलों की कुहू कुहू से जहाँ आम के वृक्ष शब्दायमान हो रहे थे, फूलोंकी सुगन्धिसे चञ्चल भ्रमरोके
१ ० ० विगाह्यमानेन ।
३