________________
- जनपदवर्णनम् ]
प्रथमो लम्भः
दिशि दिशि दृश्यमानजिनालयलाञ्छन पञ्चाननविलोकनचकिता इव नोपसर्पन्त्युपद्रवकरिणः । येन विकीर्णविविधमणिगणमरीचिमालिना जलनिधिविरहविषादः परिह्रियते पङ्कजासनायाः | यस् चे स्पृहयन्ति निःस्पृहा अपि निर्वाणसुधानिः स्यन्दचन्द्रमसे मुनयः । यस्माच्च सततजा - ज्वल्यमानजिनपूजाचरुपचनपावकादुपजातभीतिरिव दूरैपलायत कलिः । यत्र च संकल्पसमयावजितैद निजलप्रवाहैः प्रक्षालित इन प्रलयं प्राप किल्विषङ्गः ।
94
३ ३ तत्र चास्ति समस्तभुवन विख्यातसंपदाभोगा, भोगावतीव भुजङ्गचरितोद्वेगेन भित्त्वा भुवमुत्थिता नमुचिमथननगरीय निरालम्बनतया नभःस्थलान्निपतिता माधुर्यकुलभूमिः फलनिरवकाशं करोति । यत् च जनपत्रम्, दिशि दिशि प्रतिदिशम् दृश्यमाना अवलोक्यमाना थे जिनालयास्तेषां पञ्चानन चिह्नभूतसिंहानां दिलोकनेन चकिता इव मीता इव, उपद्रव एव करिण इत्युपद्रवकरिणः। पीपं प्रयान्ति । विप्रकीर्णा यन्त्र तन्न पतिता ये गणिगणास्तेषां मरीची माला, सास्ति यस्य तेन येन जनपदेन पङ्कजासनाया लक्ष्म्याः । जलनिधिविरहविषादः पितृभूतसागरवियोग अयं परिहियते दूरीक्रियते । निर्वाणमेव सुधा तस्या निःस्पन्वस्तस्य चन्द्रमास्तस्मै किरायेति यावत्। यस्मै जनपदाय च निःस्पृहा वीतरागा मुनयोऽपि स्पृहयन्ति वाञ्छन्ति 'संगृहेरीप्सितः' इति चतुर्थी सततं निरन्तरं जाज्वल्यमानः प्रदह्यमानो जिनपूजा रुपचनपात्रको यस्मिन तस्मात् यस्मात् जनपदाच, उपजातमीतिरित्र उपजाता मीतिर्यस्य तथाभूत इव कलिः कलिकाल १५ विप्रकृष्टं पलायत अधावत । यत्र च जनपदे संकल्पसमये प्रतिज्ञावसरे आवर्जिता गृहीतास्तैः दानजलवास्त्यासलिलधाराभिः प्रक्षालित इव धौत इव किल्विषः पापकद्भः प्रलयं प्राप नाशमगमत् ।
५
$ ३. अथ नगरीं वर्णयितुमाह — तत्रेति - ₹ - तत्र च हेमाङ्गदजनपदे च राजपुरी नाम राजधानी अस्तीति क्रियाकारकसंबन्धः । तद्विशेषणान्याह – समस्तेति - समस्तभुवने निखिललोके विख्यातः प्रसिद्धः संपदाभोग: संपत्तिविस्तारो यस्याः सा । भुजङ्गचरितस्य नागेन्द्र चेष्टितस्योद्वेगेन भुवं पृथिवीं २६ भित्त्वा विदार्य, उत्थिता भोगावतीव पातालपुरीव । निरालस्वनतया निराशस्तया नभःस्थलात्
वह ऐसा जान पड़ता था मानो 'दरिद्रताको रहनेके लिए स्थान ही न रहे इस इच्छा से अपने आपको अवकाश रहित कर रहा था । प्रत्येक दिशा में दिखाई देनेवाले जिनालयोंके चिह्नस्वरूप सिंहोंके देखनेसे भयभीत होकर ही मानो उपद्रव-रूपी हाथी उस देशके समीप नहीं आते थे। उस देश में जहाँ-तहाँ नानाप्रकारके मणियोंके समूह रूपी सूर्य २५ विखरे हुए थे उनसे ऐसा जान पड़ता था मानो वह लक्ष्मीका समुद्रके विरहसे उत्पन्न हुआ fone हो दूर कर रहा था। जो निर्वाणरूपी अमृतको झरानेके लिए चन्द्रमा के समान था ऐसे उस देश की निःस्पृह मुनि भी इच्छा करते थे। उस देशमें जिनेन्द्र देवकी पूजाका नवेश बनानेके लिए सदा अग्नि प्रज्वलित रहती थी इसलिए उससे भयभीत होकर ही मानो कलिकाल दूर भाग गया था और उस देशमें संकल्प के समय गृहीत दान जल के प्रवाहसे धुल ३० जानेके कारण ही मानो पापरूपी कीचड़ नष्ट हो गयी थी।
६३. उस हेमाङ्गद देशमें राजपुरी नामकी राजधानी थी। उस राजधानीको सम्पत्तिका विम्बार समस्त संसारमें प्रसिद्ध था। वह शेषनागके चरित्र से भयभीत हा पृथिवीको फोड़कर
१ ० ० ० प्रतिषु चकारो नास्ति । २ म० चन्द्रमसो मुनयः । ३ ० ० ० दुरपयत । ४ ग० रविः ।