________________
Animaan
गचिन्तामणिः
[ २ हेमाङ्गदततृणकरोरकवलनमुदितः अवनितलविलुठितवालधिपल्लवैः अग्रचलितबलबदुक्षदर्शनभयधावदध्वर्ग: गति रभरारणितमणिकिङ्किणीरवमुखरितभुवनविवरैः स्मरणपथविहरमाणतर्णकवमितदुग्धधाराधौतधरातल: कठिनखुरपुटखननसमुत्पतदविरलपरागपटलच्छलेन गोशब्दसाम्यसमाविर्भूतस्नेहतया भूत
धात्र्येव दीयमानानुयात्रैः स्वभावकुण्डलितशिखरभीषणविषाणव्याजेन दुष्टसत्त्वसमुत्सारणाय कार्मुक५ भिव कलयद्भिः प्रशस्तकर्मसाधनैः गोधनैः पवित्रीकृतसीमा, हेमाङ्गदनामा जनपदः ।
२. यश्च दीर्गत्यनिवासपरिजिहीर्षयेव निरवकाशयत्यात्मानमभितो घटितैन्यिकुदः। च
पलिहन पिपरिमित तपविस्तारा यत्र सः । तथाभूतो हमाङ्गदनामा जनपदः । पुनश्च, गाय एज धनानि गांधनानि तौचनैः पवित्रा कता सीमा यस्य सः। अथ गोधनविशेषणान्याह-प्रत्ययनि
पत्यारा या नृतनापःया असताना हरितहरितानां तुगकरीराणां शप्पाराणां कवलने खादनेन मुदिताः १५ प्रसन्नातः । अनितले प्रथिनीलले चिलडिता बालचिपल्लवाः पिच्छान्सा येषां सैः । अग्रे चलिती यो
बलवान् उक्षा तस्य दर्शनस्व भयेन धावन्तोऽधगाः पथिका येषां तैः। गतिरभसन गतिवेगेन रणिता रणरणशाई कुम्यो या माकाङ्कमयः मणिमयादव पटकास्तासां रवेण शब्देन सुखरितं वाचालित भुवनबिवर लोकमन्यं यस्तः । स्मरणपथे स्मृतिमागे विहरमाणा विहारं कुर्वाणा ये तगका वत्सास्तभ्यो
धमिता या दुग्धधारा: झारसंनयाभिधातं धरातलं यस्तैः। कटिनैः कठोरैः खुरयुटैः शफाः खननेन १५ समुत्पान् स मुद्गलन् योऽधिरल: संततिबद्धः परागपटलो धूलिसमूहस्तस्य छलेन व्याजेन गोशब्दसाम्यन
यथा गोधनानि गोशब्देन कथ्यन्ने तथा भूधाध्यपि गोशब्दन कथ्यते । इत्थं गोशब्दसादृश्येन समाविभूतः प्रकटिलः स्नेह! यस्याः सा तस्या मावस्तत्ता तया, भूतक्षाध्यव पृथिव्यव. दीयमानानयात्रा यभ्यस्तैः
यमाणानुगमनः । स्वभावेन का लिसं कुण्डलाकारं यच्छिम्पर तेन भषणानां भयंकराणां विषाणानां शृङ्गाणां व्याजेन लेन, दृष्टसचानो सिंहादीनां समुत्सारणाय दुरीकरणाय कामुकमिव धनुरिब, कलयनिदधनिः । प्रशसकर्माणि यज्ञादीनि तप साधनानि तैः । एवं भूतैर्गोधनः पवित्रीकृतसीमा हेमानन्दनामा जनपदः ।
६२. यति–यश्च हेमाङ्गदनामा जनपदः । दीगरयनिवासस्स दारिद्वारनिवासस्य परिजिहर्षियव परिहरणेच्छयेव । अभितः समानात घटितयोजितैः । धान्यकरैर्धाप्यराशिभिः । आत्मानं निरवकाशयति - - - - --- --...--- ..--
नष्ट हो रहा था--जगह-जगह बनी हुई प्याऊओंसे वहाँ किसीको गरमीका अनुभव नहीं होता २५ था । और नयी-नयी उत्पन्न हरी घासके अङ्करोंके खानेसे जो प्रसन्न हो रहे थे, जिनकी
पूँछोंके छोर पृथिवीनलपर लोट रहे थे, जिनके आगे-आगे चलनेवाले बलवान साँडोके देखनेके भयसे पथिक दौड़ रहे थे, गतिसंबन्धी वेगसे शदायमान मणिमयी क्षुद्रयटियोंके शब्दसे जिन्होंने संसारके मध्यभागको मुखरित-शब्दायमान कर दिया था, स्मरणके मार्गमें
बिहार करने वाले बछड़ों के लिए झरते हुए दृध की धारास जिन्होंने पृथिवीतलको धो डाला ३०.था, कठोर खुमे खुद जानेके कारण उड़ती हुई अत्यधिक धूलिके बहाने गो शन्द्रकी समा
नतासे उत्पन्न हुए स्नेह के कारण पृथिवी ही मानो जिनके पीछे-पीछे चली आ रही थी, स्वभावसे ह। कुण्डलाकार शिखरोंसे भयंकर सींगों के बहाने जो दुष्प जीवोंको दूर करनेके लिए मानो धनुप ही धारण कर रहे थे, और जो होम आदि पवित्र कार्योंके साधन थे ऐसे
गोधनोंसे उस देश की सीमा पवित्र थी। ३५२. उस देशमें चारों ओर धान्यकी बड़ी-बड़ी राशियाँ लगी रहती थीं, उनसे
१ घालपल्लवे: म०