________________
प्रथमो लम्भः
- जनपदवर्णनम् ]
पूगवाटिकाभिः प्रकटीक्रियमाणाकाण्डप्रावृडारम्भेण सर्वकालमुर्वराप्रायतया प्रथमानबहुविधसस्यसारेण ग्रामोपशल्येन निःशल्यकुटुम्बिवर्गः, सलिलदेवतानाभिमण्डलसनाभिसंनिवेशैः स्फटिकविशदसलिलपूरितोदरैः घनघटितसुधालेपधवल भित्तिपरिवेष्टितमुखतया हसद्भिरिव निरुपयोगसलिलभरभरितमपांनिधिम् अम्भःकुम्भोत्क्षेपपतितपयो बिन्दुरूढशाद्वलतृण श्यामलितानृपः कूपैरुपेतपर्यन्ताभिः अनतितुङ्गमञ्चका प्रतिष्ठितसलिलघटपरिपाटीबिलोकन मुपितपथिकजनपरिश्रमाभिः जलाधिवास - ५ घृष्यमाणपाटलीशर्करापरिमलब लिमविद्रावित निदाघवैभवाभिः अप्रविष्टतरणिकिरण शिशिरखरीपरिसरनिद्राणाध्वन्योदन्यादन्यशमन चतुरप्रभावाभिः प्रपाभिः प्रतिहतधर्मविजृम्भितः प्रत्यग्ररोहामिजन्तुभिः विवदितेभ्यः खण्डितेभ्यः कोहलेभ्यः क्रमुकपुष्पेभ्यः पतितैः कंसरैः किंजल्कः संकटा व्याप्तास्ताभिः । पूगवाटिकाभिः क्रमुकवनीभिः । प्रकटीक्रियमाणोऽकाण्डेऽसमये प्रावृडारम्भ वर्षारम्भी यत्र तेन । सर्वकाळ निरन्तरम् । उर्वराप्रायतया प्रायेण सर्वसस्याढ्य भूमितया । प्रश्रमानः प्रसिद्ध बहुविध १० सस्यसारो नानाविधधान्यसारो यत्र तेन । एवंभूतेन ग्रामीपशल्येन निःशल्या निश्चिन्ता: कुटुम्बिवर्गा गृहिसमूहा यत्र सः । तथाभूती हेमाङ्गदनामा जनपदः । पुनश्च सलिलदेवतानां नाभिमण्डलैः सनाभिः सदृशः संनिवेशो येषां तैः स्फटिकविशदेनार्कापिलोज्ज्वलेन सलिलेन पूरितमुदरं मध्यं येषां तैः । घनं प्रचुरं यथा स्यात्तथा घटित विहितो यः सुधालेपश्चूर्णलेपनं तेन धवलाभिः शुक्लाभिः मितिभिः परिवेष्टितं परिवृतं मुखमप्रभागो येषां ते, तेपां भावस्तत्ता तथा निरुपयोगेन निरर्थकंन सलिलभरेण जलसमूहेन १५ भरितम्, अपां निधि सागरम्, हसद्भिरिव तस्य हास्यं कुर्वद्भिरिव, अम्भः कुम्भानां जलभृतकलशानामुत्पेनमनेन पतितपयोबिन्दुभिः स्खलितजलशीकरैः रूढाः समुत्पन्ना ये शाहणा हरितघासास्त्रैः श्यामलितं हरिहरितीकृतमनृपं समीपप्रदेशो येषां तैः । एवंभूतैः कूपः उपतः पर्यन्तः पार्श्वप्रदेशो यास तामिः । प्रपाभिः पानीयशालाभिरिति विशेष्यम् अनतितुङ्गासु किंचिदुन्नतासु मञ्चिकासु वैदिकासु प्रतिष्ठिताः स्थापित सलिलघटा जलभृतकलशास्तेषां परिपाटी परम्परा तस्या विलोकनेन मुषितोऽपहृतः २० पथिकजनानां परिश्रमो याभिस्ताभिः । जलाधिवासेन - उशीरेण घृष्यमाणा या पाटलीशर्करा 'गुलाब' इति प्रसिद्धपुष्पसुवासितशर्करा तस्याः परिमलस्य सौगन्ध्यस्य ब्रहलिमा प्राचुर्यं तेन विज्ञापितं दूरीकृतं निदाघवैभवं ग्रीष्मसामर्थ्य याभिस्तामिः । अप्रविष्टास्तरणिकिरणाः सूर्याशश्री येषु, अत एवं शिशिराः शीतला ये खरीपरिसराः सेनाभ्यासस्थानसमीपवर्तिनः प्रदेशास्तेषु निद्राणा गृहीतनिद्रा येऽध्वन्याः पथिकास्तेषा मुदन्या तृड्वाधा तया दैन्यं तस्य शमने चतुरः प्रभाव: सामर्थ्य यासां ताभिः प्रयाभिः पानीयशालाभिः २५
"
श्री, ऐसी सुपारीकी हरी-भरी बगियोंसे वहाँ असमय में ही वर्षा ऋतुका प्रारम्भ प्रकट हो रहा था। और अधिकांश उपजाऊ भूमि होनेसे वहाँ सदा नाना प्रकार के श्रेष्ठ अन्न उत्पन्न होते रहते थे। इस प्रकार के गाँवोंके समीपवर्ती प्रदेशोंसे उस देशके गृहस्थ सदा निःशल्य रहते थे - आजीविकाकी चिन्तासे उन्मुक्त रहते थे, जिनकी रचना जलदेवता के नाभिमण्डल के समान थी, जिनके मध्यभाग स्फटिकके समान स्वच्छ जलसे भरे हुए थे, गाढ़ी गाड़ी कलई ३० ( चना ) के लेप से सफेद मनघटोंकी दीवालोंसे घिरे हुए होनेके कारण जो अनुपयोगी जलक भारसे भरे समुद्रकी मानो हँसी ही कर रहे थे और जलसे भरे घड़ों के ऊपर उठाने से गिरी जलकी बूँदों से उत्पन्न घाससे जिनके आस-पास की भूमि हरी-भरी दिख रही थी ऐसे कुअसे जिनकी समीपवर्ती भूमि व्याप्त थी। कुछ ऊँचे मंचपर रखे हुए जलभृत घड़ों का समूह देखने से ही जो पथिकजनों के परिश्रमको दूर कर रही थीं, खसके साथ घिसे हुए गुलाबसे सुवासित ३५ शक्करको सुगन्धिकी अधिकता से जिन्होंने गरमीका वैभव दूर कर दिया था और सूर्य की किरणोंका प्रवेश न होनेसे टण्ड सेनाभ्यास के समीपवर्ती प्रदेशोंके समीप सोते हुए पथिकों की प्यास-जनित दीनता के शान्त करने में जिनका प्रभाव चतुर था, ऐसी प्याऊओं के द्वारा उस देश में गरमीका विस्तार