________________
[१] हमाइद
णितैरिव स्थलकमलकानन केली कलितदोहलीनां कलहंसीनामारसितः आपाद्यमानश्रवणपारणेन क्वचिदनवरत विधीयमान शुश्रूषा हृष्यदुर्वी सर्वाङ्ग निर्गच्छदतुच्छ रोमाञ्च सहचरितरुचिभिः कतिपयदिवसप्ररूढैः रूढरितिमकवलित हरिदन्तरालैः प्रशस्यैः सस्यकन्दले कण्ठकथितकेदारसारगुणेन क्वचि निकटदपुण्ड्रेक्षुदण्डविघटितपर्वटनिपतितमुक्ताफलपटलशर्करिलसारणीतीरसंचारखेदितकृषीबल
५ चरणतलेन
+
क्वचिदतिगम्भीरक्षेत्र रभसनिपतदभ्यर्णसारणी सलिलसमुडोनफर जिघृक्षाजनितपरस्पर कलह विधूतब कोटपचपुटदर्शितस्थलपुण्डरीकविभ्रमेण वर्षाचिदिवाप्यन्धकारितपरिसराभिः मरकतपरिपरिमानुक रम्भा नररम्भ रमणीयाभिः प्रक्रोष्टुच्चि कोडविघटितकोहलपतितके सरसकटाभिः येषां तैः । अत एव अवकाशदायिनीमवगाहमात्र मेदिनी क्षेत्रभूमिम् अभिवादयमानैरिव नमस्कुर्वद्विरिव शालिस्तम्यैः सस्यसमृहैः शुम्भितशालेयेन शोभितधान्यक्षेत्रेण ग्रामोपान प्रासनिकटवर्तिप्रदेशेन १० इति विशेष्यम् । ववित्कुत्रापि विहरमाणा यत्र तत्र संचरन्ती या कमय लक्ष्मीस्तपश्वरणतुलाकोटी नां पादनपुराणांकणितैरिव शिजितैरिव स्थलकमलकाननेषु पाटलवनेषु वेल्यां क्रीडायां कलितदोहलीनां धृतमनोरथानां कलहंसीनां कादम्बमरालीनाम् आरसितैर्मन्दशब्दः आपायमाना प्राप्यमाणा श्रवण पारणा विशेष भोजनं यत्र तेन । क्वचित्, अनवरतं निरन्तरं विधीयमाना या शुश्रूषा सेवा तथा हृदयन्ती प्रहृष्टा मयन्तीयार्थी पृथिवी तस्याः सर्वाङ्गेभ्यों निखिलावयवेभ्यो निर्गच्छद्भिस्तुच्छरीमा दीर्घदीर्घ१५ पुलकैः सहचरिता सदृशी रुचियेषां तैः । कतिपयदिवसाः प्रदानां येषां तैः । रूटेनवृद्धिगतन हरितिस्ना हरितत्वेन वलितं हरिदन्तरानं दिगन्तरं येस्तैः प्रशस्यैः प्रशंसनीयः सस्यकन्दलैर्धा ग्याभिन वाङ्कुरैः कण्डकथितः स्वेनैव प्रकटितः केदारसारगुणः क्षेत्रसारगुणो यत्र तेन । कचित् निकटरूहानां समीपसमु पन्नानां पुण्दण्डानां विघटितेभ्यः खण्डितस्यः पर्व पुटेभ्यः ग्रन्थिमवेशेभ्यो निपतितानि यानि मुक्ताफलानि तेषां पटलेन समूहेन शर्करि शर्करायुक्ते सारथीतीरे कुल्यानडे यः संचारी यतस्ततो भ्रमणं तेन २० खेदितानि दुःखितानि कृषीवलचरणतलानि कृषकपत्तलानि यत्र तेन । कचित् अतिगम्भीरक्षेत्रेऽत्यगाथक्षेत्रे रभसेन वेगेन निपतत् यत् अभ्यर्णसारगीसलिलं निकःस्कुल्याजलं तस्मात्समुड्डीनः समुत्पतितः यः शफरी मीनस्तस्य जिघृक्षया ग्रहीतुमिच्छया जनितः समुत्पादितो यः परस्परकल्होऽन्योन्यसंघर्षस्तेन विधूतैः कम्पितैर्वको पक्षपुटैव कपक्ष प्रदेशदेर्शितः प्रकटितः स्थल्पुण्डरीकाणां स्थलश्वेतकमलानां विभ्रमः संदेहो यत्र तेन । कचित् दिवापि दिवसेऽपि अन्धकारितस्तिमिरितः परिसरो निकटवर्तिप्रदेश यासां २५ ताभिः । सरकतंपरिवाणां हरितमणिनिर्मितार्गलानां परिभावुकास्तिरस्कारिका या रम्भा मोचास्तासां परिरम्भेण विस्तारं रमणीया मनोहरास्ताभिः । प्रक्रीडमिश्रिक्रोमृदु पिच्छे 'गिलहरी' इति प्रसिद्ध
१२
गर्याचिन्तामणिः
समान स्वलकमलोंके वनमें क्रीड़ा करने की भावना रखनेवाली कलहंसियों के मधुर शब्दों से कानोंके लिए पारणा करा रहे थे। कहीं निम्म्बर की जानेवाली शुश्रूषा से प्रसन्न पृथिवीके सर्वाङ्गसे निकलते हुए बड़े-बड़े रोमाञ्चोके समान कान्तिको धारण करनेवाले कुछ एक दिन३० के उत्पन्न, एवं प्राप्त हरियालीस दिशाओंके अन्तरालको व्याप्त करनेवाले धान्यकी प्रशंस नीय कोपलोंसे उसके खेतोंका श्रेष्ठ गुण मानो कण्ठसे ही कहा जा रहा था। कहीं निकट में उत्पन्न हुए पढ़ और ईसके दण्डकी टूटी पोरोंके समूह से गिरे मोतियों के समूहसे करीली नहरीके तटपर घूमने से वहाँ किसानों के चरणतल खेदको प्राप्त हो रहे थे। कहीं अत्यन्त गहरे स्वत में बेगसे पड़ते हुए नहरके जलसे उछटी हुई मछली को पकड़ने की इच्छा से उत्पन्न ३५ परस्परकी कलहसे फड़फड़ाते हुए बगलोंके पंखों के समूहसे वहाँ सफेद गुलावोंका संशय दिखलाया जा रहा था। कहीं, जिनके समीपवर्ती प्रदेश दिनमें भी अन्धकारसे युक्त थे, जो मरकत मणियोंसे निर्मित अगलाओंका तिरस्कार करनेवाले कवली के विस्तार से मनोहर थीं तथा जो खेलती हुई गिलहरियोंके द्वारा विघटित सुपारीक फूलांसे गिरी केशर