________________
गद्यचिन्तामणिः
[ १. हेमाङ्गद
कज्जलाकलङ्किताः कामविजयनीराजनदीपिका इव कुसुममञ्जरी: पिञ्जरितदशदिशो दर्शयता चम्पकचक्रेण चारुतामुद्वहद्भिः प्रसवोत्कण्ठमानकामिनीगण्डपमधुधारा सेकनिष्पन्नपुष्परिञ्छोली' - धलितवपुषा हसते युवतिजनलालनविधुरानितरधरणीरुहान्त्र कुलतरुवाटेन वर्धितशोभैः तरुणीचरणप्रहारानन्तरमन्तः प्ररूढको पकृपीटयोनिमित्र कृकवाकुचूडापाटलं पल्लवापीडमुद्गिरता प्रत्यङ्गे ५ कलिजालेन जातनयनातिथ्यैः अन्यलताश्लेपावकाशहरणाभिनिवेशादिव गाढाश्लिष्टनिःशेषकुरवकतभिर्मार्थवीभिराधीयमानमदनबलैः उन्मीलितकुसुमात्र चय कौतुक मिलित महिलानिविशेषलती
१०
कजलस्तंनाकलङ्गिता अमलिनाः । कामस्य विजयनीराजनदीपिका इव विजयारा सिंकदीपिका इब 1 पिराः पंतकृत दश दिशो यामिस्तास्तथाभूताः । कुसुममञ्जरी: पुष्पस्वजों दर्शयता चम्पकचक्रेण चाम्पेयतस्समहेन चारुर्ता सौन्दर्यम् उद्वहद्भिः । प्रसवेषु पुष्पेण्टमाना उत्कायाः कामिन्यस्तासां १० गण्डपमा सेकेन कुरलकमद्यधारासेचनेन निष्पन्ना समुत्पन्ना या पुरी कुसुमनिस्तया धवलित शुक्लकृतं वपुः शरीरं यस्य तेन ' पादाघातादशोको विकसन बकुल योषितामरस्यमयेः' इति कविसमयः । अत एव युवतिजनलालनविधुरान तरुणीजनलालनरहितान् । इतरे च तं धरणीरुहाश्च तथाभूतान् अभ्यवृक्षान् । हमतेव हास्यं कुर्वते वकुलतवाटेन बकुलमहीरुहमार्गेण वर्धिता शोभा येषां Hereभूतैः । तरुणीनां युवतीनां चरणप्रहारानन्तरं पादाघातानन्तरमूड - अन्तः प्ररूढो मध्ये समुत्पन्नः १५ कोप एव कृपीटयोनिरग्निस्तमिव । कृकवाकुचूडापाटलं ताम्रचू चू डेषन वर्णं पलवाएं किसलय समूहम् । प्रत्यङ्गम् अङ्ग अङ्गे उदरास्ता प्रकटयता कङ्केलिजालेनाशोकसमूहेन जातं समुत्पन्नं नयनानां नेत्राणामातिथ्यं येषु । अन्यलतानामितरवल्लीनामास्लेषावकाशस्य लिङ्गनावकाशस्य यो हरणामिनिवेशों दूरीकरणाभिप्रायस्तस्मादिव स यथा स्यात्तथाश्लिष्टा अलिङ्गिता निःशेषाः समग्राः कुरवकतरवो याभिस्ताभिः । माघीमिरेतन्नामलतामिः आधीयमानं समुत्पाद्यमानं मदनबलं मनसिजसामर्थ्यं येषु तैः । उन्मीलितानि
२: भ्रमर समूहरूपी कज्जलसे कलंकित मदन - विजयके आरती दीपकों के समान दशों दिशाओंको पीतवर्ण करनेवाली पुष्पमंजरियोंको दिखलानेवाले चम्पकवृक्षों के समूह से उद्यान सुन्दरताको धारण कर रहे थे। फूलोंके लिए उत्कण्ठित स्त्रियों के कुरलेकी मधुधारा के सिंचनसे उत्पन्न पुष्पों की पंक्तिसे जिसका शरीर सफेद सफेद हो रहा था और इसी लिए जो तरुण स्त्रियों के लालनसे रहित अन्य वृक्षों की मानो हँसी ही कर रहा था ऐसे बकुल वृक्षों के मार्ग से २५ उन उद्यानोंकी शोभा बढ़ रही थी । तरुण स्त्रियोंके चरण प्रहारके बाद जिसके अङ्ग अङ्ग से मुर्गाकी चोटीके समान लाल-लाल पल्लवों का समूह प्रकट हो गया था और उससे जो हृदय में उत्पन्न हुई क्रोधरूपी अग्निको धारण करता हुआ-सा जान पड़ता था ऐसा अशोक वृक्षोंका समूह उन उद्यानों में मनुष्यों के नेत्रोंका आतिथ्य - अतिथि सत्कार करता था । 'अन्य लताओंको आलिंगनका अवकाश न रहे' इस अभिप्राय से ही मानो जिन्होंने समस्त कुरवकके वृक्षोंका ३० गाढ़ आलिंगन कर रखा था ऐसी माधवी लताएँ उन उथानोंमें कामदेवको बल प्रदान
ミン
१० रिञ्छोति । २ - रयमानमदनबलैः क० ख० ग० ( प्राप्त ) । ३००० कुसुमापचय | ४ म० ललिताभिरामः । ॐ अशोकब कुलयोः स्त्रीपादताडन गण्डप मदिरे दोहदमिति प्रसिद्धिः । तथा हि
स्त्रीणां स्पर्शात् प्रियङ्गुविकसति बकुलः सीधुगण्डपमेकात्
पादाघातादशोक स्तिलक कुरबको वीक्षणालिङ्गनाभ्याम्
मन्दारो नर्मवाक्यात्पद्रुमृदुहनाको वक्त्रवाता
चूतो गीतान्नमेरुविकसति च पुरो नर्तनात्कणिवरः ।।