________________
-
१५
५॥
- १. हमाङ्गद जनपदवर्णनम् ] प्रथमो लम्भः गरिमा, दिशि दिशि दृश्यमानकनकमयिमानतिलकितवियन्मध्य: ध्यानपरयमधरोध्युषितवेदिकोपशोभिताशोकपादपच्छायालङ्घनचकितभव्यलोकवक्रितप्रदक्षिणभ्रमणैः परहितनिरतमुनिवरपरिपदभिहितधर्मानुकथनकर्मठशुककुलयाचालोद्यानशाखिशाखापरिष्कृतपरिसरैः उपसरत्संसृतेरुपरतिमुपजनपद : जिनालयेरुपशोभितः, सततविनिहितसलिलसेकजनितशैत्यविनिर्गतपुलकतुलितमुकुलदन्तुरिजन वदनिलम्पिविटपबाहुभिरतिदुर्धरं फलभरं दातुमाह्वयतेव प्रत्यग्रकन्दलीदलनदुर्ललित को- ५ शिलवालालापछलन मनातजविजयभोगावलीमिव पठता सहकारतरुपण्डेन कृतमण्डनैः मधुकरनिकर
F#
पस्य जनकुत
पत
वतासद्धि
तीउपेण
रन्ति
पिस्य नीति पमिव जिनपन्धा
पुरवः । आरोपितो गरिमा यस्य स वर्धितगौरवो हेमाङ्गदजनपदः । पुनश्च, दिशि दिशि प्रतिदिशं दृश्यमानः कनकमरिमान: वन्दनाथमागच्छता देवविद्याधराणा सौवर्णव्योममानैस्तिलकिनं व्याप्त वियन्मध्यं गगनमध्यभागी यस्तैः । भ्यानपरा ध्याननिमग्ना ये यमधरा मुनयस्तैरध्युपिता अधिष्ठिता या वेदिकाम्नाभिरवशोभिता धेऽशोकपादपाः ककेलिवृक्षास्तेषां छायाया लडनादनिक्रमणाच्चकिता मीसा थे भव्य- १० लोकासर्वक्रितं कु-िलितं प्रदक्षिणभ्रमणं प्ररित्रमाभ्रमणं येषां तैः । परहितनिरतानां परोपकारासताना मुनिवराणां परिबदा समूहनाभिहितस्य कथितस्य धर्मरयानुकथने पुनरुच्चारणे कर्मयानि शक्तियुक्तानि यानि शुककलानि कोरसम्हास्तर्वानाला मुखरा या उद्यानशाखिशाखा उपचनतरुशालास्ताभिः परिष्कृतः शोभितः परिमसः समीपप्रदेशो येषां सेः। उपसरनां समीपमागच्छतां संस्स्सेः संसारस्य । उपानि समाप्तिम् उपजनयतिः कुर्वद्भिः । जिनालयरुपशामिनी हमाङ्गदजनपदः । पुनश्च, सततविनि- १५ हिनन निरन्तरकृतेन मलिलसेकेन जलक्षेचनेन जनितं अच्छत्यं तेन विनिर्गतैः पुलकै रमाहस्तुलितानि यानि मुकुला न मारीडमलानि तैनन्तुरितन च्यातेन । बहता अनिलेन कम्पितास्तैर्वहमानपत्रमानचलितः । विटपा एक बाहवस्तः शाखाभुजः । अतिदुर्धरम् अतिदान धत शक्यं विपुलप्रमाणमिति यावत । फरभरं फल समूह दानुमायतेत्राकारयतेध । प्रत्यग्रकन्दलीना नूतनमारीणां ‘दलनेन खण्ड नेन दुर्ललिताः सुतरा ये कोकिलास्तेषां कलालापच्छले नाव्यक्तमधुरालापव्याजेन मनसिजविजयस्य कामविजयस्य २० भागातली कीर्तिप्रशस्ति पटतेव सहकारतरुषण्डेमानिसौरभाम्रवृक्षसमूहेन 'आम्रचूतो रसोलोऽसौ सहकारोऽतिमौरभः' इत्यमरः । कृतमण्डनैः कृतालकारः शोभितैरिति यावत् । मधुकरनिकरो अमरसमूह एवं
अथषु
सितं
--
---
सत्
गली मीके
ममता नहीं रखते थे और अपने आचरणसे जिन्होंने कलिकाल के वैभवकी हँसी उड़ायी थी। वह उन जिनमन्दिरोंसे सुशोभित था जिन्होंने प्रत्येक दिशामें दिखाई देनेवाले सुवर्णमय विमानोंसे आकाशके मध्यको व्याप्त कर रखा था, ध्यानमें तत्पर मुनियोंसे अधिष्ठित चबूतरों- २५ से सुशोभित अशोक वृक्षकी छाया लाँधनेसे भयभीत भव्य जीवों के द्वारा जिनकी प्रदक्षिणाका फेरा टेढ़ा हो रहा था, परहित में तत्पर उत्तम मुनिसमूह के द्वारा कथित धर्मवाक्यों के पुनरुच्चारण करने में निपुण तोताओं के समूहसे शब्दायमान बाग-बगीचोंके वृक्षोंकी शाखाओंसे जिनका समीपवर्ती प्रदेश सुशोभित था, और जो समीपमें आनेवाले जीवोंके संसारकी समाप्ति कर रहे थे। जिन उद्यानों के द्वारा वहाँ के मनुष्यों के नेत्र विनोदको प्राप्त होते रहते ३० थे वे सुगन्धिन अम्र वृश्नों के उस समूहसे सदा अलंकृत रहते थे जो सदा किये गये जलके मिचनसे उत्पन्न शीतसे निकले हुए रोमाञ्चक समान मौर की वॉडियोंसे व्याप्त था, बहती हुई हवासे कम्पिन शाखारूप भुजाओंके द्वारा जो मानो अत्यन्त वजनदार फलसमूहको बाँटने के लिए लोगोंको बला रहा था और ननन मौरकी कलिकाओंके खानेसे सन्दर कोयलोंकी मधुर ध्वनिके बहाने कामदेवकी विजय-विरुदावलीका ही मानो पाठ कर रहा था।
क्ष्मी
नोंसे
रूपी नका दान कभी
१ म० - समधन- ।