________________
५६
परिशिष्टशनि
ज्ञात्मं परिगन्तुमिच्छुपमरो मन्त्रत्रयं चादिशत्
सोऽयं तेन सुसत्कृतो ह्यनुमतो देशान् दिदृक्षुर्ययो ॥ १९ ॥ मध्ये मार्ग वनाग्निपतितान् दध्यौ गजान् लोकयन्
हस्तिव्याधिविनाशदत्तहृदयः कारुण्यभाग्देवताम् । ध्यानानन्तरमेव वारिदगणाः खे प्रोल्लसन्तोऽनिता
वृष्टया प्राञ्जलवारया दवदवं शान्तं द्रुतं चक्रिरे ॥ २० ॥ किंचिद्दुरगतस्ततः खलु वनाज्जीवंधरोऽयं हितः
संभ्रान्तान् द्रुतगामिनोऽसितमुखान् दृष्ट्वा जनान् प्रावदत् । प्रोर्गुणसन्निवान ! विषये हा पल्लवाख्ये चिरं
वास्तव्पस्य नृपस्य तस्य दुहिता पद्मादिष्टा हता ।। २१ ।। गत्या जीवय तत्र तां यदि भवान् कौशल्यमत्राश्रित:
सोऽथाप्याह चलन् दिशन्तु पदवों गत्वा च भूपालयम् । सौन्दर्येकनिवासिनीं नृपसुतां दृष्टया पव सादरं
देवात्सापि सतना किल सतां पत्थिता ततः ।। २२ ।। तद्भ्रातुदच पितुः समाग्रवशात्कन्यां पद्म ततो
लब्ध्वा तत्र चिरं वसन् बहुविधं निर्विण्णचित्तस्ततः । एकस्यां निशि संचचाल निपुणः प्रच्छशकायोऽब्रुवन्
ज्ञात्वा तहिरहं तशेयललना शोकान्विमग्नाभवत् ।। २३ ।। सोऽयं भूपतिमार्गितोऽपि पिहितो गच्छन्नवचित्कान ने
दृष्ट्वा जैननिकेतनं बहुविधं तुष्टाव भक्त्या भृतः । तद्भक्त्या स्फुटितं कपाटयुगलं वाजं तदीयं तदा
ह्यागत्याच पपात पूतमनसः पादाब्जयुग्मे नरः ।। २४ ।। ज्ञात्वा तेन ततो दन्तमखिलं गत्वा सुभद्रालयं
क्षेमं क्षेमपुरीसमाश्रितमभूत्तत्कन्यकात्रल्लभः । क्षेमश्रीरमणस्ततोऽपि विहितोऽयासीद्यथेच्छं वनं
प्रादात्र सुदानदत्तहृदयो जनाय भूपां विजाम् ।। २५ ।। कान्तारे क्वचिदेकधामनि गतो दृष्ट्वा स्त्रियं पुंश्चली
भूत्वायं हि पराङ्मुखस्तदनु तत्कान्तं रुदन्तं तथा । कृत्वा नैकवित्रोपदेश निलयं तस्माद्गतश्चाग्रतः
संस्थाथ कुमार मस्त कुशलं च सवाणं ह्ययात् ।। २६ ।। पश्चात्प्रार्थना कुमारकृतया गत्वा तदीयां पुरीं
पित्रा तत्र सुसत्कृतः कृलहितो जीवः सुतान् पाठयन् । वि.चित्कालमृबास पूतहृदयो ह्यन्ते च राज्ञः सुतां
शुम्भत्स्मेरमुखी शुभां कनकमालाख्यां खलु प्राप्तवान् ॥ २७ ॥ नन्दादयोऽपि समागतः कथमपि प्रादान्मुदं स्वामिने
तत्रैव बभूव मित्रघटनं जीवस्य जीवंकरम् | पद्मास्येन च मातृजीवनकथां विजाय जीवंधरः
स्नेहान्तमना विहाय महिलां दण्डावों संग्रयी ।। २८ ।।
५-४१