________________
गवचिन्तामणिः
नित्यं शोकभरान्धचेतसमसौ दृष्ट्वा निजां मातरं
तत्रासोत्सुखदुःखपूरितमना मुग्धः क्षणाज्जीवकः । स्नेहालापसुधासुदिग्वजननीस्वान्तस्ततः केनचित्
कार्यानण गतः स्वकीयवसति भ्राता च मित्रैर्युतः ।। २९ ॥ सोऽयं राजपुरी प्रवेशनिपुणः प्रापद् बणिग्भूपतेः
पुत्री चन्द्रमुखों मनोज्ञरदनां कान्तां ततः कान्तिभाक् । नाम्नाहो ! सुरमञ्जरी गुणधरी मुद्वाह्य संमोदिती
कृत्वा कार्यपटुः स्वकीयपितरो शीघ्र विदेहं गतः ।। ३० ॥ गोविन्देन हि मातुलेन सहितो मन्त्रं चिरं जीवक
स्तत्रायं च चकार चारकुशलो मित्रयुतो घोहितः । आगत्याय पुनः स मातुलसुतां राज्ञः पुरी वीर्यभाग्
वैवाहे किल मण्डपे च विधिना जमाह कौशल्यत: ।। ३१ ॥ कन्याद्वाहनरुष्टदुष्टकुमति युद्धाय बद्धोद्यति
काठाङ्गारमसो निहत्य समरे स्वाधीनतां प्राप्नुवन् । यक्षेणाभिकृताभिषेकसुमहः संगत्य मात्रा ततः
कान्ताभिः कमनीयकान्तिकलिताभिष्टिभिः संयुतः ।। ३२ ।। कालं दीर्घमजीगमज्जनहितो जैनेन्द्रभक्त्या भृतो
मान्यान्धर्मधरान्मुनोनवहितान्समानयन्सादरम् । उद्यानेऽथ विरागकारणमभिप्रेक्ष्यैकदा जीवको
वैराग्याभिभृतस्तपः खलु चरन्मोक्षं सुधी: संययौ ।। ३३ ।।
सागर चैत्र शुक्ला विक्रमसंवत् १९९०
रचयिता पन्नालालो जनः