________________
४४०
गद्यचिन्तामणिः
श्रुत्वेमां परिघोषणां सखिगणरामण्डितः पण्डितो
गत्वा तत्र निहत्य काननचरानाच्छिद्य गोमण्डलम् । ' ननु जीवकः प्रणिहितां गोदावरी देहजां
दत्तां गोपवरेण गोतयशसं पद्मास्यमग्राहयत् ।। १० ।। गोविन्दां परिलम्य भोगभविको भोग्यां सिपेवे स तां
श्रीतोऽय विवार्य वित्तजननं वित्ते समुद्रेण वै । रत्नद्वीपमगाद् गृहीतविभवः प्रत्यागतो नोकया
आयातो
छिन्नायां निजनाविर्ती रमगमद् वंशस्य खण्डेन सः ॥ ११ ॥
बलायां जलधेर्धरेण भ्रमता विद्याधरेणाखिलं
वृत्तं बुद्धिविनिर्मितं प्रगदितं संबोध्य नीतस्ततः । नित्या लोकपुरी पुनर्गरुडवेगेनादृतो भूरिशो
वीणावादिवरस्य मार्गणकृते संप्रार्थितोऽयं वणिक् ।। १२ ।। तेनायं बहुमानितो निजपुरों कन्यां तदीयां ।
पुनह्यगित्याथ विवाय व प्रविपुलं स्वायंवरं मण्डपम् । वीणावादनलब्बकीतिरुभये जीवधराय क्षणं सोत्साह
तत्रादाद् बहुभूपभूषितदिशे गन्धर्वदतां सुताम् ॥ १३ ॥ एवं प्रस्फुट फुल्ल काननवरे पुष्पाकरे ह्यागते वसंत हादियां जलकेलिदत्तमनसस्ते जग्मुरानन्दिताः । लोका आत्मसः सुशोभिसविध जीवंधरोऽपि व्रजन्
कान्तारं च मुमूर्षवे तदयने मन्त्रं शुने संयदान् ।। १४ ।। मृत्वासी सरमासुतः खलु नगे चन्द्रोदये मन्त्रो
यक्षेन्द्रो जनिष्ट सत्त्वरमयं चागत्य जीवंधरम् । त्या चाथ विनृत्य भक्तिनिभृतो भूयो गतः स्वालयं
चूर्ण तत्र सुहीनमाह गुणवित्स्वर्मञ्जरीनिर्मितम् ।। १५ ।। arraat aaररिपुर्मार्गे महादन्तिना
व्यापन्नां परिरक्षति स्म स महान् कन्यां वणिग्भूपतेः । कालज्ञश्च तयोरनङ्गशबरी बाणान्मुमोचाखिलान्
पश्चात्कीरकदूतकेन नितरां व्यावधि तन्मन्मथः ॥ १६ ॥ * देवाद्योगमवाप्य तौ च निपुण मोदं परं प्रापतु
स्तन्मातङ्गशिरोमणिश्च हननाद् ग्रासं न लेभे स्था । काष्टाङ्गारनृपस्ततश्च नितरां तस्मै विक्रुद्धो भव
न्नाहूयाच कुमारमा रणमनाश्चाण्डालकानादिशत् ।। १७ ।। सुन्धाबद्धकरः कुमारनृपतिः किचिन्न कुर्वस्तदा
दध्यौ देवमसी तदेव स सुरः खे प्रोद्भवन् जीवकम् । आदायाथा गतः स्वकीयवसति चाण्डालदृष्टास्ततों
भीत्याकान्तहृदस्तदेव च शिरः कस्यापि राज्ञे ददुः ।। १८ ।। नीत्वा तत्र कुमारकं स हि सुरश्चन्द्रोदयं पर्वतं
चक्रेऽतिसुषाभिरद्भिरभितः पुण्याभिषेकं ततः ।